@i ##BIBLIOTHECA BUDDHICA. XXI. SPHUTARTHA ABHIDHARMAKOSACAVYAKHYA THE WORK OF YASOMITRA. FIRST KOSASTHANA. EDITED BY Prof. S. Levi and Prof. Th. Stcherbatsky. 1918. @ii ##TIBBATI MATTER## @I Introduction. The plan of undertaking this edition as part of a series con- nected with the elucidation of the Abhidharmakosa was con- ceived in 1912 at Paris on my return from a visit to India. During my stay at Calcutta and Darjeeling after the rains of 1911 I had the good luck of meeting Dr. Denison Ross, at that time director of the Medresse College at Calcutta and enjoyed the pleasure of his company and the honour of becoming friend to this energetic promotor in many a field of oriental research. Dr. Denison Ross was busy in deciphering new bits of Uighur Mss. sent over to Calcutta from Chinese Turkestan when the news reached him that Sir Aurel Stein had discovered in Tur- kestan and brought over to London an Uighur Ms. containing a complete work of considerable extent which, after examination, proved to be Uighur version of the Abhidharmakosa. The fact of this most abstruse and difficult work, which till then had resisted all endeavours of European elucidation at the hands of the greatest scholars beginning with E. Burnouf and others,- the fact of this work having been translated into Uighur could not but make an impression. It called for attention on the part of those scholars who devoted their labours to the discoveries in Turkestan, as well as on the part of those who were interested in the scientific litterature of the Northern Buddhists. The Uighur Ms. in question was made over by Sir Aurel Stein to Prof. S. Levi at Paris. On being informed of Dr. Denison Ross's @II interest in Uighur litterature Prof. S. Levi made the following proposal : namely that Dr. D. Ross during his forthcoming leave should visit Paris where conjointly with other indianists then and there present a plan of combined work should be settled not only for the edition of the Uighur part, but likewise for the edi- tion of the Abhidharmakosa itself, as it was quite clear that the Uighur translation would resist every attempt at comprehension as long as the work of Vasubandhu itself remained immersed in the greatest obscurity. So it happened that the Mss. discovered in Chinese Turkestan, having no great intrinsic value but being the scientific fashion of the day and gratifying the historical taste of European scholarship, had an unexpected result in promoting a serious attempt to analyse and translate an Indian sastra, to study a scientific work for its own sake, leaving the historical point of view cherished by European science prealablement un- touched. For Vasubandhu's Kosa is asastra, and what a sastra is, when it is constructed by a great Indian thinker, and how it is developed by his followers is well known and for an instance we have only to call to mind Panini's, katyayana's and Patanjali's grammatical sastra. The proposal was gladly accepted and it was immediately resolved to secure the participation of Prof. L. de la Vallee Poussin and Prof. U.Wogihara who both were known to have devoted much time and labour to the Abhidharmakosa. Prof. S. Levi confessed that the study of the Paris Ms. of the Abhidharmakosavyakhya had been for a long while his favourite pursuit and that he had some time ago already prepared a romanised transcript of the first kosasthana along with a lit- teral French translation of it. But being at that period wholely taken up by other work he did not attempt the second chapter. However the work thus interrupted had been carried on by Prof. L. de la Vallee Poussin, who continued the study of Yacomitra's Sanscrit text together with the Tibetan translation of Vasuban- dhu's karikas and his bhasya. Prof. U. Wogihara had in pre- @III paration a critical edition of the Sanscrit text of the vyakhya, which he studied at the light of the Chinese translation of karika and bhasya as well as of the exegetic Chinese and Japanese lit- terature. Dr. Denison Ross and myself began preparatory work de- voting to it as much time as was then possible. A copy of the Nepalese Ms. of Yasomitra's vyakhya was obtained by Dr. Denison Ross, this we began reading together. He also began the study of Vasubandhu's work, the Kosa itself, at the hand of both the Chinese translations of Paramartha and Hiouen-Thsang. We de- rived great help from Mr.S. Yamakami, a Buddhist priest of the Zen sect, at that time lecturer at the Calcutta University. The acquaintance with Mr. S.Yamakami allowed us to see that some fixed tradition was living among the Buddhists of Japan regarding the system of philosophy embodied in Vasubandhu's sastra. This tradition seemed to be in general trustworthy and enabled men like Mr. S. Yamakami to answer with precision many a ques- tion which appeared to European scholars veiled in hopeless in- tricacy. I accordingly informed my pupil and friend, Mr. O. Rosen- berg, at present lecturer at the University of Petrograd, of these facts, entreating him to direct his studies towards the exploration of the Buddhist litterature of Japan and highly recommending him to get into close contact with the traditional teaching pre- vailing in its Buddhist monasteries. From the field of research that opened before him Mr. O. Rosenberg has gathered valuable information. The result of Mr. O. Rosenberg's four years work in Japan is at present laid before us{* Introduction to the Study of Buddhism according to Material preserved in Japan and China, by O. Rosenberg. -Part I. Vocabulary. A survey of Bud- dhist Terms and Names arranged according to Radicals with Japanese Readings and Sanskrit Equivalents. Supplemented by addition of Terms and Names relating to Shinto and Japanese History 1917.-Part II. Problems of Buddhist Philosophy 1918 (in Russian). (Oriental Series published by the Faculty of Oriental Langu- ages of the University of Petrograd No. 45.}. It consists in 1) a lexi- @iv cografical register giving the concordance of Buddhist technical terms as found in the special Buddhist lexicograpical litterature of China and Japan, 2) a work bearing the title: "Problems of Buddhist Philosophy" being an analysis of the fundamental prin- ciples of Vasubandhu's and, as a matter of fact, of all Buddhist philosophy. These two volumes are the first of a series appearing under the general title of an "Introduction to the Study of Bud- dhism, according to Material preserved in Japan and China". It appeared that Japan preserves an immense litterature- written in Chinese explicatory of the Abhidharmakosa. This litterature, the outcome of the activity of Hiouen-Thsang and his school, seems to be lost in China. It remained unknown to the late. Prof. Vassiljev as indeed it did to all other European sinologists. Not only were the works of Hiouen-Thsang's school carefully preserved and studied in Japan but moreover a consi- derable litterary activity was produced, the whole presenting a large bulk of trustworthy information, utterly unknown to Euro- pean scholars and only partly touched even by Japanese writers in some works carried out according to the lines of European scholarship. In conformity with the proposal of Prof. S. Levi we met at Paris in December 1912. Prof. L. de la Vallee Poussin was prevented by his official duties from arriving at Paris and Dr. D. Ross went to Brussels and there secured his approval of the plan and promise of collaboration. Prof. U. Wogihara likewise informed us that he gladly adhered to the enterprise. The plan which was provisionally settled at Paris-later alterations of course admitted as possible-is the following: 1) an edition of the Tibetan text of the Abhidharmakosa, karikas and bhasya, 1st and 2nd part by Prof. Th. Stcherbatsky, the remaining parts by Prof. L. de la Vallee Poussin{1. Of this the first part has already appeared in the Bibliotheca Buddhica series, No. XX.} @v 2) an edition of the Sanscrit text of Yasomitra's vyakhya, 1st part by Prof. S. Levi, the second and following parts by Prof. U. Wogihara. 3) an edition of the Uighur version by Dr. Denison Ross. 4) an edition of both Chinese translations of Hiouen-Thsang and Paramartha by Prof. U. Wogihara. 5) a French translation of the karikas and bhasya by Prof. L. de la Vallee Poussin{1. Of this the translation of the third kosasthana in the publications the Academy of Brussels was already completed before the war, and the translation of the forth kosasthana (karma) was at that time begun printing in the Museon.}). 6) a Russian translation of the same by Prof. Th. Stcher- batsky and priv.-doc. O. Rosenberg. 7) a French translation of the vyakhya, 1t part by Prof. S. Levi, the remaining by Prof. L. de la Vallee Poussin. 8) a systematical review of the philosophy embodied in Vasu- bandhu's work by priv.-doc. O. Rosenberg{2. Of this two volumes as stated above have already appeared.}). 9) an English translation of the karikas and bhasya by Prof. Th. Stcherbatsky and priv.-doc. O. Rosenberg. During summer 1913 Prof. S. Levi visited Petrograd and brought his Ms. containing 1) the text of the 1-st chapter of Yasomitra's vyakhya retranscribed in Devanagari, 2) a partial reconstruction of Vasubandhu's Sanscrit text of the karika's and bhasya, 3) a litteral French translation of the first chapter of the vyakhya. This Ms. represented his contribution in that stage which it had reached some time ago. Prof. S. Levi entrusted the Bibliotheca Buddhica to make in it any alteration as would seem convenient. My task has been chiefly to compare the Sanscrit text with the Tibetan translation, as embodied in the Tanjour. The result of this comparison will be given in critical notes which will ap- pear at the end independently from the text, as the system of foot notes seemed cumbrous and presented some difficulties for @vi the printer. Not enough praise can be bestowed on the splendid work of the Committee of translators that achieved the Tibetan translation. It is a most accurate mirror of the original text; the cutting clearness of Tibetan style, its division of sentences makes its help invaluable, especially when a difficult work is pre- served in a single Ms. and that in an almost hopelessly deterio- rated state. Proof sheets of the Sanscrit text were reiteratedly sent to Prof. S. Levi at Paris, but postal intercourse between Petrograd and Paris proved to be impossible, no answer was obtained, nei- ther could it be ascertained whether the proofs did at all reach Paris. In the mean while the issue could not be postponed, the printer was pressing: so it came that the present part appears without a revision by Prof. S. Levi, under the sole responsibility of the joint editor for the many alterations introduced chiefly on the authority of the Tibetan translation. It must be hoped that a change in the political situation will allow Prof. S. Levi to em- body his observations at the end of the volume along with our critical notes. This edition could be carried through press not without serious difficulties owing to the present state of war. It seems almost wonderful that it should have been brought to term at this time of public distress, when the very existence of the realm is at stake. It is a consolation if any that ever in times of the greatest ca- lamities, external and civil war, during the reign of treachery, and looting, wholesale destruction of wealth accumulated through cen- turies, even now as in former ages, there still remains a body of men devoted to higher aims, working in the spirit that soars above the ocean of devastation threatening to flood the earth. Amid these we must remember in the first ranks the Academy of Sciences of Petrograd and its Perpetual Secretary and Member S. d'Oldenburg, towards whom we here acknowledge a debt of gratitude for his never failing readiness to assist and promote every effort, every scheme that holds a promise of widening the scope @vii of scientific research. To his underfatigable good will and unrelent- ing energy we owe the appearance of the present edition in these difficult times. The figures in margin refer to my edition of the Tibetan text of the bhasya in this series. Those in brackets to the Chinese translation of Hiouen-Thsang. The three figures at the top of the page refer 1) to the Chinese division of the kosa in 30 fas- ciculi (chuan), 2) to the old division of Vasubandhu's work in eight chapters (kosasthana) a 3) to Hiouen-Thsang's subdi- vision of each kosasthana. Thus 1.1.1 means: first chuan, first kosasthana, first subdivision. The first large figure is connected with the figures in brackets. Thus 1 and (2a-4) means: first chuan, fol. 2a, line 4. These references to the Chinese are the contribution of Mr. O. Rosenberg; to him also as well as to S. d'Oldenburg I am indebted for assistance in reading the proofs. Some missprints have nevertheless found there Way - I am sorry to say-in the Sanscrit text of the vyakhya as well as in the Tibetan text of the karikas and bhasya. A list of them is attached to this fasciculus. A strict appliance of the rules of sandhi has not been the aim of the editors, and the small stroke has been made the widest use of, even when it does not interrupt sandhi, for in the opinion of the editors no effort should be spared, which is likely to facilitate the reading of difficult sastra texts. Prof. Th. Stcherbatsky.## @001 sphuṭārthābhidharmakośavyākhyā || namo mārabalapramathanāya | namo ratnatrayāya || mahābalo jñānasamādhidanto ya: pañjaraṃ janmamayaṃ vidārya | viveśa nirvrttyaṭavīṃ praśāntāṃ taṃ śāstrnāgaṃ śirasā namāmi ||1|| paramārthaśāstrakrtyā kurvāṇaṃ śāstrkrtyamiva loke | yaṃ buddhimatāmayyaṃ dvitīyamiva buddhamityāhu: ||2|| tena vasubandhunāmnā bhaviṡyaparamārthabandhunā jagata: | abhidharmapratyāsa: krto 'yamabhidharmakośākhya: ||3|| abhidharmabhāṡyasāgarasamuddhrtasyāsya śāstraratnasya | vyākhyā mayā krteyaṃ yathārthanāmā sphuṭārtheti ||4|| guṇamativasumitrādyairvyākhyākārai: padārthavivrtiryā | sukrtā sābhimatā me likhitā ca tathāyamartha iti ||5|| siddhāntārthāpasrtā kvacitkvacidyā tu tai: krtā vyākhyā | tāmudbhāvya yathāvadvihiteha mayānyathā vyākhyā ||6|| @002 abhidharmavibhāṡāyāṃ krtaśramā ye 'bhidharmakośe ca | pravicāryatāmiyaṃ tairvyākhyā yuktā na vā yuktā ||7|| yuktā cedvāhyeyaṃ na cedato hyanyathā vidhātavyā | na hi viṡame 'rthe skhalituṃ na saṃbhavenmādrśāṃ buddhi: ||8|| ##3.1 (1a-5)## ya: sarvathā sarvahatāndhakāra: saṃsārapaṅkājjagadujjahāra | tasmai namaskrtya yathārthaśāstre śāstraṃ pravakṡyāmyabhidharmakośam || ##3.5 (1a-7)## ityasya ślokasyārthaṃ vivrṇvāna ācārya āha | śāstraṃ praṇetukāma: svasya śā- sturmāhātmyajñāpanārthaṃ guṇākhyānapūrvakaṃ tasmai namaskāramārabhata iti | śā- stramabhidharmakośam | praṇetukāma: kartukāma: | svasya śāsturātmīyasya śāstu: | sa hi bhagavānācāryasyātmīya: śāstā | tacchāsanapratipannatvāt | tena vā śāstrā mahākaruṇāpa- ratantreṇa sakalo loka: svatvena parigrhīta: | tasmādācāryasyāpi svatvena grhītasya sa bhagavānsva: śāstā bhavati | māhātmyajñāpanārthamiti mahātmatvaṃ māhātmyaṃ svaparā- rthapratipattisampat | tajjñāpanārthaṃ tadavabodhārtham | guṇākhyānapūrvakaṃ guṇakathanapūrvakam | tasmai namaskāramārabhate tasmai praṇāmaṃ karotītyartha: | atītakālatvādārabdhavāniti vaktavye varttamānakāle padaprayoga: adyāpi namaskārārambhābhiprāyāt śiṡyaparaṃparayā vā namaskārārambhāvirāmāt | śabdaśāstre 'pīdrśa eva śabdaprayogo drśyate atha śabdānu- śāsanaṃ athetyayaṃ śabdo 'dhikārārtha: prayujyata iti | guṇākhyānamātreṇa māhātmyāvabo- dho na namaskāreṇeti cet | na tasya tatsūcakatvāt | namaskāreṇa hi māhātmyaṃ sūcyate | athavā guṇākhyānenaiva māhātmyaṃ jñāpyate na namaskāreṇa namaskārārambhastu svapuṇya- prasavārtham | sadācārānuvrttipradarśanārthaṃ vā | krtābhimatadevatāpūjāstutinamaskārā hi santa: kriyāmārabhanta iti satāmācārāt | tatra māhātmyajñāpanaṃ kimarthamiti | ācakṡmahe | tadgauravotpādanārtham | gauravotpādanaṃ punastatpravacanaṃ satkrtya śravaṇārtham | satkrtya śravaṇaṃ krameṇa śrutacintābhāvanāmayaprajñotpādanārtham | tadutpādanaṃ kleśaprahāṇārtham | tatpuna: sarvadu:khopaśamalakṡṇanirvāṇaprāpaṇārthamiti prayojananiṡṭhā | māhātmyajñāpanaṃ tvekamācāryeṇa @003 prayojanamuktaṃ sākṡātprayojanatvāt | taditarāṇi tvabhyūhituṃ śakyānīti noktāni | ya iti buddhaṃ bhagavantamadhikrtyāheti | sāmānyaśabdo 'pi yacchabdo vihitaviśeṡa-##3.7 (1a-8)## ṇatvādviśeṡavrttirbhavati | tadyathā | ya eṡāṃ brāhmaṇānāṃ gaura: śuklavāsā: sa devaśarmeti | tadvadihāpi | ya: sarvathā sarvahatāndhakāra: saṃsārapaṅkājjagadujjahāra tasmai namaskrtyeti buddha eva bhagavati yacchabdo vartate | na hi buddhādanya evaṃ guṇaviśiṡṭa: saṃbhavatītyato vyācaṡṭe ya iti buddhaṃ bhagavantamadhikrtyāheti || buddha iti kartari ktavidhānam | buddhervi- kamanādbuddha: | vivuddha ityartha: | vibuddhaṃ padmamiti yathā | athavāvidyāniśādvayāpagamādbuddha: prabuddha ityartha: | prabuddhapuruṡa iti yathā | karmakartari ktavidhānamityapare | svayaṃ budhyata iti buddha ityartha: | karmaṇyapi ktavidhānamapyadoṡaṃ paśyāma: | sarvaguṇasampatsaṃpannatayā sarvadoṡavinirmuktatayā ca buddhairanyairvā buddho jñāta ityartha: || bhagavantamiti dvitīyapadopā- dānamanādarasaṃbhāvanānivrttyartham | nirupapadānāmabhidhānānāṃ hi loke 'nādaro drśyate devadatta iti | vinayavibhāṡākārāstu catuṡkoṭikaṃ kurvanti | asti buddho na bhaga- vān | pratyekabuddha: svayaṃbhūtvādbuddha iti śakyate vaktuṃ na tu bhagavānaparipūrṇadānādisaṃbhā- ratvāt | yo hi māhātmyavānsa bhagavānucyate | asti bhagavānna buddhaścaramabhaviko bo- dhisattva: paripūrṇadānādipāramitatvād anabhisaṃbuddhatvācca | astyubhayathā buddho bhagavān asti nobhayathā etānākārānsthāpayitveti | ato buddhaṃ bhagavantamityubhayaviśeṡaṇam || hatamasyāndhakāramanena veti hatāndhakāra: | ṡaṡṭhībahuvrīhau mārgeṇa hatamiti ##3.8 (1a-8)## kartrbhūto mārgo 'dhyāhārya: | trtīyāvahuvrīhau tu mārgeṇeti karaṇamadhyāhāryam | apara āha | vigrahadvayapradarśanaṃ hana hiṃsāgatyoriti hantyarthadvayaparigrahārtham | yadā hatama- syāndhakāramiti vigrahastadā gatyartho hantirgrhyate gatamasyāndhakāramityartha: | yadā punastrtīyābahuvrīhistadā hiṃsārtho hantirgrhyate hiṃsitamanenāndhakāramityartha: | evamuttarayo: padayoraikapadyaṃ krtvā paścātsaptamītatpuruṡaṃ karoti sarvasminhatāndha- ##3.9 (1a-9)## kāra: sarvahatāndhakāra iti | tathā ca sati hataśabdo 'tra na pūrvaṃ nipatati | sapta- mīsamāsastviha kena lakṡaṇena bhavatīti cintyam | saptamī śauṇḍairiti samāsa: | hatā- @004 ndhakāraśabda: śauṇḍādiṡu paṭhyate śauṇḍādīnāmākrtīkrtatvāttatrāsyānupraveśo 'vagantavya: | saptamīti yogavibhāgādvā | utsargeṇa vā samāsa: | saha supeti supa iti vartamāne subantaṃ subantena saha samasyate | yatreṡṭamityakrtalakṡaṇo vā tatpuruṡo mayūravyaṃsakādiṡu draṡṭavya iti | anena vā kathamupasarjanībhūtamandhakāraṃ sarvasminnityanenābhisaṃbadhyate | satyam | nā- ndhakāramanenābhisaṃbadhyate | andhakāraghātastvanenābhisaṃbadhyate | yena hyandhakāraghātena yo- gādbhagavānhatāndhakāra: sa tasyāndhakāraghāta: sarvādhāro 'vagantavya: | yathākṡeṡu dhūrta iti | yena dhaurtyalakṡaṇena guṇena yogādasau dhūrta: so 'kṡādhāra: | evamihāpyavagantavyam | anyathāpi ceha saṃbhavantaṃ samāsaṃ paśyāma: | sarvasminhataṃ sarvahataṃ sarveṇa prakāreṇa sarvahataṃ sarvathā sarvahataṃ sarvathā sarvahatamasyāndhakāraṃ anena veti sarvathā sarvahatā- ndhakāra: | evaṃ hataśabdasyāndhakāreṇa sāmānādhikaraṇyaṃ na ca pūrvanipāta iti || sarveṇa prakāreṇeti kliṡṭākliṡṭāndhakāravigamata: | sarvasmiṃ jñeye dvādaśāyatanalakṡaṇe sarvaṃ sarvamiti brāhmaṇa yāvadeva dvādaśāyatanānīti sūtre vacanāt || kimatra śārvaraṃ tamo ##3.10 (1a-10)## 'ndhakāraśabdenocyate | netyāha ajñānaṃ hi bhūtārthadarśanapratibandhādandhakāramitya- vagantavyam | andhakāraśabdo hi naiśe tamasi prasiddha: | andhamiva janaṃ karotītyandhakāram | sadbhūtaghaṭapaṭādirūpadarśanapratibandhāttatsādharmyādajñānamapyandhakārākhyāṃ labhate bhūtārthadu:khā- disatyadarśanapratibandhāt | tacceti tadajñānam | pratipakṡalābhenetyāryamārgalābhena | vipa- kṡa: kleśa: vipakṡapratighātāya pakṡa: pratipakṡa iti krtvā | athavā jñānamanāsravamajñānapra- tipakṡa: tasya lābhena | atyantaṃ sarvathā sarvatra jñeye punaranutpattidharmatvāddhatamasamudā- ##4.1 (1b-1)## cāraprahāṇīkrtamityartha: | ato 'sāviti bhagavān | pratyekabuddhaśrāvakā api | abhyarhitatvātpratyekabuddhaśabdapūrvanipāta: | kāmamityanujñāyām | na tu sarvathetyakli- ṡṭasaṃmohānatyantavigamāt | nanu ca sarvaṃ sāsravavastu śrāvakapratyekabuddhānāmapi buddhava- tprahīṇam | kimidamucyate kliṡṭasaṃmohasya teṡāmatyantavigama iti | tathā hyuktaṃ nāhamekadharmamapyanabhijñāyāparijñāya du:khasyāntakriyāṃ vadāmīti tathā nāhamekadharmama- pyaparijñāyāprahāya du:khasyāntakriyāṃ vadāmīti | tasmācchrāvakapratyekabuddhānāmapi tada- @005 kliṡṭamajñānaṃ cakṡurādivacchandarāgaprahāṇātprahīṇameva | anyathā hi śrāvakapratyekabu- ddhānāṃ du:khāntakriyā na bhavet | satyam | astyetadevam | prahīṇameva teṡāṃ kliṡṭavada- kliṡṭamapyajñānam | tattu teṡāṃ cakṡurādivatprahīṇamapi samudācarati | buddhasya tu prahīṇaṃ sanna samudācarati | ata eva ca viśeṡitaṃ punaranutpattidharmatvāddhatamiti | anyathā ta- tsarvathā sarvatra jñeye prahīṇamityevāvakṡyat | ye tu vyācakṡate śrāvakapratyekabuddhānāṃ kli- ṡṭasaṃmohamātravigamātsaṃkleśavinivrttiriti tadapavyākhyānameṡāṃ yathoktamiti pratyāca- kṡyate | tathā hyeṡāmiti vistara: | tathā hīti yasmādityartha: | athavā tatheti yathā ##4.4 (1b-3)## na sarvathā tatheti | hiśabdo hetau | eṡāmiti śrāvakapratyekabuddhānām | buddhadharmeṡvā- veṇikādiṡu | ativiprakrṡṭadeśakāleṡu cārtheṡu ativiprakrṡṭadeśeṡvativiprakrṡṭakā- leṡu ca anantaprabhedeṡu cābuddhadharmasvabhāveṡvapi rūpādiṡvartheṡu | bhavatyevākliṡṭamajñānaṃ samudācaratyeva tadityartha: | tatra ye buddhadharmā āveṇikādayasteṡu svabhāvaparamasūkṡmagambhī- ratvādbuddhādanyeṡāmajñānam | yathoktam | jānīṡe tvaṃ śāriputra tathāgatasya śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhamiti bhagavatā prṡṭena sthaviraśāradvatīputreṇoktaṃ no hīdaṃ bhagavanniti | ye tvanye 'rthā rūpiṇa: paramāṇusaṃcitāste 'tiviprakrṡṭadeśā yadi bhavanti ye 'pyavijñaptyarūpiṇaste 'pi yadyativiprakrṡṭadeśādhā- ratvādativiprakrṡṭadeśā bhavanti teṡvapi teṡāmajñānaṃ anekalokadhātvantaritadeśatvāt | śrūyate hi sthaviramaudgalyāyanasyātiviprakrṡṭadeśamarīcilokadhātujātasvamātrdeśāparijñā- nam | ativiprakrṡṭakāleṡvapyatīteṡvanāgateṡu vā teṡvartheṡvatibahukalpāntarāntaritavi- nāśaprādurbhāvatvātteṡāṃ bhavatyevājñānam | śrūyate hi sthaviraśāriputreṇa mokṡabhāgīyakuśala- mūlādarśanātpravrajyāpekṡipuruṡapratyākhyānam | bhagavatā tu tasya mokṡabhāgīyaṃ drṡṭamuktaṃ ca | mokṡabījamahaṃ hyasya susūkṡmamupalakṡaye | dhātupāṡāṇavivare nilīnamiva kāñcanam || iti || sa ca puruṡa: pravrajita iti | anantaprabhedeṡviti dhātugatijātyupapattyādiprabhede durvo- dheṡvartheṡu | teṡāmajñānaṃ bhavatyeva | tathā hyāha | @006 sarvākāraṃ kāraṇamekasya mayūracandrakasyāpi | nāsarvajñairjñeyaṃ sarvajñajñānabalaṃ hi tat || jñānamiti | tānyetāni catvāryajñānakāraṇāni bhavanti | teṡāṃ kvacidekaṃ kvacidve kvaci- ##4.6 (1b-4)## ttrīṇi kvaciccātvārīti saṃbhavato yojyāni || ityātmahitapratipattisaṃpaditi vi- stara: | ātmahitāya pratipattirātmahitapratipatti: | ātmahitapratipatte: saṃpadātmahi- tapratipattisaṃpat | phalaniṡpattirityartha: | sā ceyaṃ saṃpadajñānaprahāṇasaṃpatsvabhāvā vedi- tavyā | parahitapratipattisaṃpadapi tathaiva carcanīyā | apare vyācakṡate | ātmahita- pratipattirātmahitapratipādanamātmahitopagraha ityartha: | tasyā: saṃpadātmahitapratipa- ttisaṃpat | evaṃ parahitapratipattisaṃpadapi vyākhyeyā | sā puna: sarvadu:khopaśamanirvā- ##4.9 (1b-5)## ṇapariprāpaṇasvabhāvā | saṃsārapaṅkājjagadujjahāreti vacanāt | saṃsaraṇaṃ saṃsāra ājavaṃjavībhāvo janmamaraṇaparaṃparetyartha: | athavā saṃsarantyasminsattvā iti saṃsāra- straidhātukam | saṃsāra: paṅka iva saṃsārapaṅka: paṅkasādharmyāt | ata āha | saṃsāro hi jagadāsaṅgasthānatvādduruttaratvācca paṅkabhūta iti | paṅko hi loke 'vasādātma- katvādāsaṅgasya sthānam | ata eva ca duruttara: | cañcalatvādvā parāśrayottaraṇīyatvādvā duruttara: | saṃsāro 'pi hi trṡṇābhiṡyanditatvādāsaṅgasthānaṃ duruttaraśca tasmādeva drṡṭi- vicikitsāviṡpanditena vā | buddhāpāśrayottaraṇīyatvena vā duruttara: | tatrāvamagnaṃ tā- dātmyānupraveśata: samudāyāvayavarūpato vā | jagatsattvaloka: | atrāṇamanākrandam | anuka- ##4.13 (1b-6)## mpamāna: karuṇāyamāno bhagavān | saddharmadeśanāhastapradānai: | saddharmadeśanaiva hastā: | teṡāṃ pradānāni | uttaraṇīyabahutvādbahuvacanam | tairyathābhavyamatyuddhrtavān | yathābhavya- mityanucyamānamapi gamyate loke tathādrṡṭatvāt | tadyathā brāhmaṇānānīya bhojayāmā- setyukte ye tatra bhojayituṃ śaktā grāme nagare vā saṃnihitāstāneva bhojayāmāseti gamyate sarvalokabrāhmaṇānāṃ bhojayitumaśakyatvāt | evamihāpi yo jano śakyo ##4.19(1b-8)## 'tyuddhartuṃ tamevātyuddhrtavāniti | ato yathābhavyamiti vyācaṡṭe || tasmai namaskrtyeti śirasā praṇipatya | kriyāspadībhūtatvānnama:śabdasya praṇipatyārtho namaskrtyaśabdo @007 bhavati | praṇipātaśca leke śirasā pratīta iti śirasetyāha | vāṅmanonamaskāro 'pya- trānuktasiddho guṇākhyānapūrvakatvān manaskarmapūrvakatvācca kāyakarmaṇa: | tasmāyiti kiṃ- lakṡaṇeyaṃ caturthī | atra bahavo vyākhyānakārā muhyanti | ācāryaguṇamatistacchiṡyaścā- cāryavasumitra āhatu: | nama:śabdayoge caturthī | nama:svastisvāhāsvadhālaṃvaṡaḍyogācce- ti | tadetadayuktam | svatantrasya nama:śabdasya yoge sā caturthī bhavati | asvatantraścāyaṃ nama:śabda: kriyāspadībhūtatvāt | ata eva cānenaivācāryeṇa vyākhyāyuktau namaskrtya muniṃ mūrdhneti karmalakṡaṇā dvitīyā prayuktā | tasmānna nama:śabdayoge caturthīti | dvitīyāyā: sthāne caturthī prayuktetyapare | tadidameṡāmicchāmātram | na hi lakṡaṇamasyāstīti | kena tarhīyaṃ caturthī | saṃpradānalakṡaṇeyaṃ caturthīti vyācakṡmahe | kathaṃ saṃpradānasaṃjñā | karmaṇā yamabhipraiti sa saṃpradānamiti | cūrṇikāreṇa karmaśabda ubhayathā varṇyate | paribhāṡikaṃ karma laukikaṃ ceti | tatra yadā karturīpsitatamaṃ karmeti paribhāṡikaṃ karmāśrīyate tadā karturīpsitatamena yamabhipraiti sa saṃpradānasaṃjño bhavati | brāhmaṇāya gāṃ prayacchatītye- tatsiddhaṃ bhavati | yadā tu karma kriyeti laukikaṃ karmāśrīyate tadā kriyayā yamabhipraiti sa saṃpradānasaṃjño bhavatīti | tadetatsiddhaṃ bhavati yuddhāya saṃnahyati patye śeta iti | saṃnahanakriyayā yuddhamabhipraiti kartā śayanakriyayā patimiti yuddhādīnāṃ saṃpradānasaṃjñā siddhā bhavati | tathehāpi namaskārakriyayā śāstāramabhipraityācārya: | tasmācchāstari saṃpradānasaṃjñā | saṃpradānasaṃjñāyāṃ satyāṃ saṃpradāne caturthīti caturthī bhavati | evaṃ ca krtvā pūrvaṃ praṇamya vadatāṃ pravarāya śāstre || pramāṇabhūtāya jagaddhitaiṡiṇe praṇamya śāstre sugatāya tāyine || iti || evamādīni kāvyaśāstrāntaroktāni śabdarūpāṇi sunītāni bhavanti | yadi tarhi saṃpra- dānasaṃjñaiveṡyate namaskrtya muniṃ mūrdhnetyitra dvitīyā na prapnoti | naiṡa doṡa: | viva- kṡāta: kārakāni bhavanti | yadā karmavivakṡā tadā dvitīyā | yadā saṃpradānavivakṡā tadā caturthītyubhayamapi siddhaṃ bhavati || yathārthaśāstra iti śāstrityauṇādika: śabda: ##4.16 (1b-8)## @008 trntrcau śaṃsikṡadādibhya: saṃjñāyāṃ cāniṭāviti trnpratyayānto 'niṭ śāsteti bhavati | nanu ca saṃjñāyāṃ śāsteti bhavati na ceyaṃ saṃjñā | saṃjñaiveyam | dvividhā hi saṃjñā | viśeṡa- saṃjñā sāmānyasaṃjñā ca | viśeṡasaṃjñā devadatto yajñadatta iti | sāmānyasaṃjñā mātā pitetye- vamādikā | mātrādayo 'pi hi tatra saṃjñāyāmeva nipātyante naptrneṡṭrtvaṡṭrhotrpotrbhrā- trjāmātrmātrpitrduhitriti | tena yathā sarvāsāṃ mātr#ṇāmiyaṃ saṃjñā māteti sarveṡāṃ ca pitr#ṇāṃ piteti evaṃ sarveṡāṃ ca śāstr#ṇāmiyaṃ saṃjñā śāsteti || sa tu śāstā dvividho bhavati ayathārtho yathārthaśca | ayathārthaśca pūrṇādi: | yathārthaśca tathāgata iti | ##4. 14 (1b-10)## ato viśinaṡṭi yathārthamaviparītaṃ śāstīti yathārthaśāstā | etacca viśeṡaṇaṃ parahitapratipattyupāyasūcanārtham | ata evāha parahitapratipattyupāyamasyāviṡka- ##4.17 (2a-1)## rotītyevamādi | na tvrddhivarapradānaprabhāveneti | prabhāvaśabda: pratyekamabhisaṃbadhyate rddhiprabhāvena varapradānaprabhāveneti | rddhiprabhāvastadyathā viṡṇorviśvarūpasaṃdarśanam | vara- pradānaprabhāvastadyathā maheśvaro varaṃ prayacchatīti pravāda: | athavā tripado dvandva: | rddhiṃśca varapradānaṃ ca prabhāvaśceti | prabhāva: śaktiviśeṡa: | nanu ca vuddhā api kadācidrddhiprātihāryaṃ vineyānāmupadarśayanti | astyetadevaṃ api tvāvarjanamātraṃ tu teṡām | anuśāsanīprātihāryeṇa ##5.1 (2a-2)## tu rāgādipratipakṡabhāvanākrameṇa saṃsārottaraṇaṃ bhavati || kiṃ kariṡyatīti praśna: nama- skrtyeti ktvāvidhe: kriyāntarāpekṡatvāt | samānakartrkayorhi pūrvakāle ktvāvidhirbhavati | ##5.2 (2a-3)## śāstraṃ pravakṡyāmīti | arthaviśeṡābhidyotako nāmasamūha: śāstram | kṡaṇikatvātsamūhānu- papattiriti cet | na tadbrāhakabuddhirūpasamūhakalpanāt | śiṡyaśāsanācchāstramiti | kiṃ śāstramiti | kiṃ nāmadheyamityabhiprāya: | abhidharmakośamityasya nirvacanaṃ vakṡyate | āstāṃ tāvadetat ||1|| ##5.9 (2a-4)## avayavārthāvabodhapūrvaka:samudāyārthāvabodha ityavayavārthaṃ tāvatprcchati | ko'yamabhi- dharmo nāmeti | prajñāmalā sānucarābhidharma iti | dharmapravicayakāle prajñā pradhānamiti ##5.11 (2a-5)## mukhyavrttyā prajñāgrahaṇam | amaletyanāsravā malānāmāsravaparyāyatvāt | sānucareti saparivārā | rājñā samaṃ carannapi bhrtyo rājānucara ityucyate tadanuvrttikāritvāt | tathe- @009 hāpi samakālaṃ caranto 'pi tatsahabhuvo dharmā anucarā evocyante | ke punaste | citta- caittā anāsravasavaṃrā jātyādayaśca cittaviprayuktā iti | nanu ca cittaṃ caitebhya: pradhānam | tathā hi cittasyeme citte vā bhavāścaittā iti | tena prajñaiva cittasya parivāro 'rhati na tu cittaṃ prajñāyā: caitasikatvāt | astyetat | api tu dharmapravicayakāle prajñā caittasyāpi sarvasya kalāpasya rājāyate | kvacitkaściddharma: prādhānyamāskandati | tadyathā abhisaṃpratya- yakāle śraddhetyevamādi || anāsrava: pañcaskandhaka iti | anāsravasaṃvarastasminkalāpe ##5.12 (2a-6)## rūpaskandha: | yā vedanā sa vedanāskandha: | yā saṃjñā sa saṃjñāskandha: | cetanādi jā- tyādaya: saṃskāraskandha: | vijñānaṃ cātra vijñānaskandha: || eṡa tāvaditi | tāvacchabda: ##5.13 (2a-6)## kramārtha: | pāramārthika iti paramārtha eva pāramārthika: | paramārthe vā bhava: pāramārthika: | paramārthena vā dīvyati caratīti vā pāramārthika: | sāṃketikastu sāṃvyavahārika: | ##5.14 (2a-7)## tatprāptaye yāpi ceti prajñā sānucarā so'bhidharma iti cātrādhikrtam | tasyā anāsra- vāyā: prajñāyā: prāptyarthaṃ sākṡātpāraṃparyeṇa vā yā śrutamayī cintāmayī ca bhāvanā- ##5.15 (2a-8)## mayī ca prajñā sāsravā yā copapattipratilambhikā sānucarā sāpi sāṃketiko 'bhidharma: | tatra śrutaprayogajā śrutamayī yuktinidhyānaprayogajā cintāmayī bhāvanāprayogajā bhāvanāmayī upapattilambhajopapattipratilambhikā upapattipratilambho 'syāstīti | ata iniṭhanāviti ṭhanvidhānānna vrddhi: | śrutacintāmayī upapattipratilambhikā bhāvanāmayī cārūpyāvacarī catu:skadhako 'bhidharmo anuparivarttakarūpābhāvāt | rūpāvacarī tu dhyā- nasaṃvarasadbhāvātpañcaskandhako 'bhidharma: || yacca śāstramityabhidharmaśāstramabhipretam | ##5.17 (2a-8)## tantu sānucaraṃti na sānucaramiti vyākhyābheda: | kecittāvadacitacaittasikakalāparūpatvā- tsānucaramiti nānuvartayanti | jātyādisaṃbhavātkecidanuvartayanti | ekaskandhako hyasā- vabhidharma: | dviskandhako vā tasya ca jātyādaya: santīti | anye tu vyācakṡate | śā- stramiti jñānaprasthānam | tasya śarīrabhūtasya ṡaṭpādā: | prakaraṇapādo vijñānakāyo dharmakāya: prajñaptiśāstraṃ dhātukāya: saṃgītiparyāya iti | atastadapi śāstraṃ sānucarameva pā- raṃparyeṇa pāramārthikābhidharmaprāptaye sāṃketiko 'bhidharma ityucyate | upapattipratilambhikā @010 hi prajñā śāstraśravaṇāttadarthamanusarati | tasyā: śrutamayī | śrutamayyāścintāmayī | cintā- ##6.2 (2a-10)## mayyā: sāsravā bhāvanāmayī | tasyā anāsravā prajñā jāyata ityanukrama: || tadayani- ti | taditi vākyopanyāsa: | ayamiti svalakṡaṇadhāraṇatvena nirukta: pāramārthikasāṃke- tikābhidharma: | paramārthadharmamiti paramasya jñānasyārtha: paramārtha: | athavā sarvadharmāgra- ##6.3 (2a-10)## tvātparamārtha: | paramārthaścāsau dharmaśca paramārthadharma: | dharmalakṡaṇaṃ veti svasāmānyalakṡaṇaṃ khakkhaṭalakṡaṇa: prthivīdhāturanityaṃ du:khamityevamādi | tatpratyabhimukha: pratilambhāya prativedhāyāvabodhāya pratibodhāya vābhimukho dharmo ‘bhidharma: | kugatiprādaya iti tatpuru- ṡasamāsa: | nanu ca lakṡaṇenābhiprato ābhimukhya ityavyayībhāva: prāpnoti | yadā hyabhirlakṡaṇena saha samasyate tadāvyayībhāva: | tadyathā atyagni śalabhā: patanti | śalabhapatanamagninā lakṡyate | so'gnirasya lakṡaṇam | na tvayaṃ dharmo 'nyasya lakṡaṇaṃ kiṃ tarhi lakṡyai: sva- yamevābhimukhyāt | śāstrākhyo 'pi sāṃketiko 'bhidharma: prāpaṇāyābhidyotanāya vā ni- rvāṇaṃ dharmalakṡaṇaṃ vā pratyupaniṡadbhāvenābhimukha: kimaṅga pāramārthika ityatastatpuruṡa- ##6.4 (2b-1)## samāsenābhidharma iti siddhaṃ bhavati || ukto hyibhidharma iti svabhāvaprabhedanirvacanato 'vayavārtho 'vabuddha: | samudāyārthastu na tāvadityata: samudāyārthaṃ prcchati idaṃ tu śāstraṃ kathamabhidharmakośamiti | tasyārthato 'sminniti | tasyābhidharmasaṃjñākasya śāstra- syānantaroktatvādbhahaṇam | arthata iti na vyañjanata iti | arthato 'yamanupraveśo na sā- ##6.7 (2b-4)## kalyena | tasmādyathāpradhānamityavyayībhāva: | antarbhūta: praviṡṭa ityetacchāstraṃ madīyaṃ tasyārthasya kośasthānīyaṃ bhavati kośasadrśam | etasminnarthe ṡaṡṭhītatpuruṡasamāsa: | ##6.9 (2b-4)## abhidharmasya kośo 'bhidharmakośa iti | yatra hyasi: praviśati sa tasya kośa: | athavā so 'bhidharmo jñānaprasthānādiretasya madīyasya śāstrasyāśrayabhūta: | tato hyārṡādabhi- dharmādetanmadīyaṃ śāstraṃ nirākrṡṭam | arthata ityadhikrtam | ata: sa evāsyābhidharmakośa ityetasminnarthe vahuvrīhisamāsa: | abhidharma: kośo 'syetyabhidharmakośa: | yato hyasirni- rākrṡyate sa tasya kośa ityetacchāstramabhidharmakośamiti | samudāyārtho 'pyasyāvagamita ##6.13 (2b-6)## iti sūcayati || kimarthaṃ punarabhidharmopadeśa: | kiṃ prayojanamityartha: | saprayojanasya @011 hi śāstrasya pratyāsa: sādhurbhavati na ni:prayojanasya | kena cāyaṃ prathamata upa- diṡṭa: | kena vāyamabhidharma ādito deśita: | āptopadiṡṭasya hi śāstrasya pratyāso 'rharūpa: syādityabhiprāya: | prathamata iti viśeṡaṇam | bhadantakātyāyanīputrādīnāṃ piṇḍī- karaṇena paścādupadeśasya siddhatvāt | prathamataupadeśe hi vivāda: | yata iti vistara: | ##6.14 (2b-6)## yata: kāraṇāt | ācārya: śāstrakāra: | abhidharmakośaṃ pratyāsaśāstram | vaktuṃ praṇetum | ādriyate ādaraṃ karotītyartha: | evaṃ krte praśnadvaye 'bhidharmaśāstrasya sapra- yojanatāmāptopadeśatāṃ ca pradarśayannāha ||2|| dharmāṇāṃ pravicaya iti vistara: | yato vinā dharmapravicayena rūpaṃ vedanānityaṃ ##7.4 (2b-8)## du:khamityevamākāreṇa nāsti kleśopaśamābhyupāya: | anya iti vākyaśeṡa: | sa eva tu kleśopaśamābhyupāya ityarthādāpannaṃ bhavati | tadyathā | nāhāreṇa vinā prāṇasaṃdhāraṇopāya ityukte sa evāhāra: prāṇasaṃdhāraṇopāya ityarthādāpannaṃ bhavati | tadvadetat | yadi kleśo- paśamo na syātkiṃ syādityita āhaṃ | kleśaiśca bhramati bhavārṇave 'tra loka ##7.6 (2b-9)## iti | anena kleśopaśamasyāvaśyaṃkartavyatāṃ darśayati | bhava: saṃsāra ityeko 'rtha: | bhava evārṇavo bhavārṇava: | majjanasthānasādharmyātsamudrakalpo bhava: | etasminbhavārṇave 'tra | pratyakṡokrtapañcopādānaskandhalakṡaṇavyatiriktabhavapratiṡedhārthamatragrahaṇam | atra loko bhramati tādātmyāvasthānāt | tādātmyāvasthānato'pi hyadhikaraṇanirdeśo drśyate | tadyathā anyapādapānupayogena palāśeṡvārāma: sthita iti | vattai tu hetvarthatāṃ trtīyāyā: sūcayatā hetumaṇicā hetvartha ukta: kleśāśca lokaṃ bhramayantīti | ata ityuddiṡṭahetu- ##7.7 (2b-10)## pratyāmnāya: yataṃ evamata uddiṡṭo 'bhidharma ityartha: | dharmapravicaya: kleśopaśamopāyo nā- nyo dharma ityabhidharmopadeśaka: saṃbandha iti | ata uktaṃ taddhetoriti | sa eva hetustaddhetu: | tasya tasmādvā taddhetoriti | tasya dharmapravicayasyārthe hi dharmopadeśahetuko dharmapravicaya: | kathaṃ nāma dharmapravicaya: syādityabhidharma upadiṡṭa: śāstrā buddhenāta eva | na hi vi- ##7.9 (3a-2)## nābhidharmopadeśena śiṡya: śakto dharmānpravicayituniti | udita iti vaderniṡṭhāyāṃ krtasaṃprasāraṇasyaitadrūpam | na tviṇa utpūrvasya arthāyogāt | udita ityukta upadiṡṭa @012 ##7.9 (3a-2)## ityeko 'rtha: | kileti kilaśabda: parābhiprāyaṃ dyotayati ābhidharmikāṇāmetanma- taṃ na tvasmākaṃ sautrāntikānāmiti bhāva: | śrūyante hyabhidharmaśāstrāṇāṃ kartāra: | tadya- thā jñānaprasthānasya āryakātyāyanīputra: kartā | prakaraṇapādasya sthaviravasumitra: | vijñānakāyasya sthaviradevaśarmā | dharmaskandhasya āryaśāriputra: | prajñaptiśāstrasya ārya- maudgalyāyana: | dhātukāyasya pūrṇa: | saṃgītiparyāyasya mahākauṡṭhila: || ka: sautrānti- kārya: | ye sūtraprāmāṇikā na tu śāstraprāmāṇikāste sautrāntikā: | yadi na śāstra- prāmāṇikā: kathaṃ teṡāṃ piṭakatrayavyavasthā sūtrapiṭako vinayapiṭako ‘bhidharmapiṭaka iti | sūtre ‘pi hyabhidharmapiṭaka: paṭhyate traipiṭako bhikṡuriti | naiṡa doṡa: | sūtra- viśeṡā eva hyarthaviniścayādayo ‘bhidharmasaṃjñā yeṡu dharmalakṡaṇaṃ varṇyate | etadāśaṅkā- ##7.11 (3a-3)## nivrttyarthamāhu: sa tu prakīrṇa ukto bhagavateti vistara: | yathā sthavira- dharmatrātena udānā anityā bata saṃskārā ityevamādikā vineyavaśāttatra tatra sūtra uktā vargīkrtā ekasthīkrtā: evamabhidharmo ‘pi dharmalakṡaṇopadeśasvarūpo vineyavaśā- tatra tatra bhagavatokta: | sthavirakātyāyanīputraprabhrtibhirjñānaprasthānādiṡu piṇḍīkrtya sthāpita ityāhurvaibhāṡikā: | vibhāṡayā dīvyanti caranti vā vaibhāṡikā: | vibhāṡāṃ vā vidanti vaibhāṡikā: | ukthādiprakṡepāṭṭhak ||3|| ##8.1 (3a-7)## sāsravānāsravā dharmā iti | sahāsravai: sāsravā: | na santyāsravā eṡvityanā- sravā: | sāsravāścānasravaśceti samāsa: | svasāmānyalakṡaṇadhāraṇāddharmā: | evaṃ sarvadharmā- ṇāṃ samāsanirdeśa iti | etāvanto dharmā yaduta sāsravāścānasravāśca | naitadvyatiriktā dhamā: santi | tasmādāha sarvadharmāṇāmiti | samāsanirdeśa iti saṃkṡepanirdeśa: | vistara- nirdeśastu paścādā śāstraparisamāpterbhaviṡyati | anye ‘pi samāsanirdeśā: santi | saṃskr- tāsaṃskrtā rūpyarūpiṇa: sanidarśanānidarśanā ityevamādaya: | kimarthamayameva samāsanirdeśa ukta: | yasminnukte na paryanuyoga: | athavā sāṃkleśikavyāvadānikapakṡapradarśanārthaṃ tadartha- tvācchāstrasya | tatpakṡadvayāvabodhe hi saṃkleśapakṡamapahāya vyavadānapakṡāsevanānni:śreya- ##8.4 (3a-7)## sāvāptirbhavet | saṃskrtā mārgavarjitā: sāsravā iti saṃskrtā eva nāsaṃskrtā: | @013 hetupratyayajanitā rūpādaya: saṃskrtā: | kiṃ sarve | netyāha mārgavarjitā: | mārgasatyena varjitā: | mārgasatyasya saṃskrtatvātprasaṅga ityata evaṃ viśinaṡṭi | etaduktaṃ bhavati mārgasatyaṃ varjayitvā sarve saṃskrtā: sāsravā iti || kathaṃ punaste sāsravā: | yadyāsravasaṃprayo- gāt kliṡṭā eva cittacaittā: sāsravā syurnānye | athāsravasahotpādāt | ekasyāṃ saṃtatau samudācaratkleśasya sattvasya yathāsaṃbhavaṃ pañcopādānaskandhā: sāsravā: syu: nā- samudācaratkleśasya nāpi vāhyā dharmā: | athāsravāṇāṃ ya āśrayāste sāsravā iti | ṡaḍevāyatanānyadhyātmikāni sāsravāṇi syu: | athāsravāṇāmālambanāni sāsravā- ṇi | nirodhamārgasatyamapi sāsravaṃ prāpnoti ūrdhvā ca bhūmirūdhvabhūmyālambanairāsravai: sāsravā syāditi | ata āha āsravāsteṡu yasmātsamanuśerata iti | tasmātsāsravā ##8.5 (3b-2)## iti pūrvamevādhyāhāryastasmācchabda: | anuśerata iti puṡṭiṃ labhanta ityartha: | pratiṡṭhāṃ labhanta ityartho vā | puṡṭilābhe pratiṡṭhālābhe vā te rāgādaya: saṃtāyante | apare vyā- cakṡate | yathānuśete mamāyamāhāra iti pathyo ‘nuguṇībhavatītyartha: tathā rāgādayo ‘pi teṡu dharmeṡvanuśerate ‘nuguṇībhavantītyartha: | rāgādyabhiṡyanditakarmanirvartitā hi sā- sravā dharmā: | karmajaṃ lokavaicitryamiti vacanāt | pratyayānuguṇyenānuśerate puṡṭiṃ labhanta ityanuśayā: | anuśerate ‘nuguṇā vartante pratyayā eṡviti vānuśayā: | anuśayanaṃ caiṡā- mālambanata: saṃprayogato vā draṡṭavyam | guṇamatistvācārya iha vyācaṡṭe | kiṃ kāraṇaṃ yatsarvadharmeṡvāsravāṇāmālambanībhaveṡu saṃskrtā eva mārgavarjitā: sāsravā ucyanta iti sarve dharmā āsravāṇāmālambanamiti | anābhidharmikīyametat | ākāśāpratisaṃkhyānirodhayo- rāsravānālambanatvāt | ṡaḍeva hyanuśayā ‘nāsravālambanā: paṭhyante | te ca nirodhamārgā- lamvanā eva | mithyādagvimatī tābhyāṃ yuktāvidyātha kevalā | nirodhamārgadrgdheyā: ṡaḍanāsravagocarā: || iti vacanāt | tasmānna sulikhitametaditi paśyāma: | kāmamiti yadyapītyartha: | atha- vā kāmamiti nipāto ‘bhyupagamārtha: | abhyupagamyata eva nirodhamārgasatyālambanā api @014 ##8.10 (3b-4)## sāsravā upajāyanta ityartha: | tatra nirodhamārgasatyayo: || anuśayanirdeśa eva jñāpāya- ṡyāma iti | nānāsravordhvaviṡayā asvīkārādvipakṡata: | ityatra | yadvi vastvātmadrṡṭitrṡṇābhyāṃ svīkrtaṃ bhavati tatrānye ‘pyunaśayā anuśayi- tumutsahante | ārdra iva paṭe rajāṃsi saṃsthātum | na caivamanāsravam | nāpyūrdhvabhūmi: | ato na tadālambanāsteṡvanuśerate | vipakṡabhūtau ca nirvāṇamārgau tadālambanānāṃ kleśānāṃ ūrdhvā ca bhūmiradharāṇām | ato ‘pi na teṡu pratiṡṭhāṃ labhante | tapta ivopale talāni pādānā- miti ||4|| ##8.17 (3b-4)## anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskrtamityarthāpattisiddhatvānna sūtrayi- tavyametadityevaṃ codye ācāryaguṇamatistāvadāha | vaktavyamevedam | kiṃ kāraṇam | dvividho hi mārgo laukiko lokottaraśca | ato viśeṡārthaṃ punarabhidhīyate | ata eva cātra mārgasatyagrahaṇam | prasiddhaṃ cārthapattyā gamyate nāprasiddham | aprasiddhaṃ cāsaṃskrta- miti | apare vyācakṡate | trtīyarāśyāśaṅkānivrttyarthamarthāpattisiddhamapyetatpunarucyate | yathā hi tisro vedanā bhavanti sukhā du:khā adu:khāsukhā veti evaṃ dharmā api saṃbhā- vyeran sāsravā anāsravā: sāsravānāsravāśceti | athavā naiva sāsravā nānāsravāśceti | tena ye ‘rthāpattyā nirastā: kiṃ te ‘nāsravā eva utāho sāsravānāsravā eva aho- svinnobhayatheti saṃdihyeta | asti hi sāsravānāsravavattvavikalpāvakāśa: | kathamiti | vaibhāṡikaprakriyayā tāvat | dvidhā sānuśayaṃ kliṡṭamakliṡṭamanuśāyakai: | iti vacanāt | ye cakṡurādayo vāhyā vā rūpādayo ‘kliṡṭāste ‘nuśayānairevāsravai: sāsra- vā: nānanuśayānai: | prahīṇaistairananuśayānairāsravairna sāsravā: aprahīṇaistvantata: parasaṃ- tānagatairapi sāsravā eveti | dārṡṭāntikaprakriyayāpi ca cakṡurādayo ‘rhatsaṃtānagatā bāhyāśca rūpādayo ‘nāsravā: āsravāṇāmanāśrayatvāt | sāsravāśca te āsravāṇā- mapratipakṡatvāditi pāryāyikaṃ sāsravānāsravatvaṃ cakṡurādīnāṃ kalpyata iti saṃdeha: | @015 tatsaṃdehavinivrttyarthamidamucyate | anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskrtamiti niṡparyāyamanāsravā evāmī na sāsravā yathoktamiti punarvacanam | te tarhyarha- ccakṡurādayo vaibhāṡikai: kva pakṡe nikṡeptavyā: | kiṃ sāsravapakṡe athānāsravapakṡa iti | sā- sravapakṡa iti ta āhu: | kathaṃ prahīṇairāsravaiste sāsravā vyavasthāpyante | yeṡvāsravā anuśerate ‘nuśayitavanto ‘nuśayiṡyante vā te sāsravā: | traikālikārthavivakṡayāpi hi loke vartamānakālaprayogo drśyate | ya: prajā rakṡati sa rājeti | yo ‘pi rakṡitavānyo ‘pi rakṡiṡyati sa cāpi rājeti gamyata eveti ata evaṃ vyākhyāyate | athavā yadyapi te prahīṇairāsravairna sāsravā aprahīṇaistvaparimitairāsravairantata: parasaṃtānagatairapi sāsravā eva bhavanti | nanu ca samāsanirdeśādeva sāsravānāsravā dharmā iti trtīyarāśyaprasaṅga: | na tatraikaśeṡanirdeśasaṃbhavāt | sāsravāścānāsravāśca sāsravānāsravāśceti sāsravānāsravā ityekaśeṡa: | asarūpāṇāmapyekaśeṡa iṡyate | guṇo yaṅlukoriti yathā | apare punarāhu: | arthāpattyā siddhamevait | spaṡṭīkaraṇārthaṃ tu prapañca ucyate | tadyathā viśeṡaṇaṃ viśeṡyeṇa bahulamityanenaiva sarvaṃ siddham | pūrvakālaikasarvajaratpurāṇanavakevalā: samānādhikaraṇene- tyevamādiprapañca ucyate | tadvadetat || katamattrividhamasaṃskrtamityapratītatvātprcchati | ##8.18 (3b-5)## trividhagrahaṇamiyattāvadhāraṇārtham | santi hi kecidekamevāsaṃskrtaṃ nirvāṇamityāhuryathā vātsīputrīyā: | paramāṇvādayo bahavo ‘saṃskrtā iti vaiśeṡikā: | tanmatapratiṡedhārtha- miyattāvadhāraṇam | katamau dvāviti pratisaṃkhyā’pratisaṃkhyānirodhāveva prcchati nākāśaṃ ākāśasya loke prasiddhatvāt | tatrākāśamanāvrtiriti | tatreti nirdhāraṇe ##9.6 (3b-7)## vākyopanyāse vā | avakāśaṃ dadātītyākāśamiti nirvacanam | bhrśamasyānta:kāśante bhāvā ityākāśamityapare | anāvrtiranāvaraṇam | kartrsādhanaṃ karmasādhanaṃ vā | yo dharmo ‘nyā- ndharmānnāvrṇoti anyairvā nāvriyate tadanāvaraṇasvabhāvamākāśam | tadapratyakṡaviṡayatvā- danyadharmānāvrtyānumīyate | na tvāvaraṇābhāvamātram | ata eva ca vyākhyāyate yatra rūpasya gatiriti | yadi yannāvrṇoti nāvriyate vā tadākāśaṃ apratighā api cidādaya: saṃskārā- stathaivetyākāśaṃ prāpnuvanti | na prāpnuvanti | pareṡāmāvaraṇabhāvāt | rddhimanto hi citta- @016 caittabalena pareṡāṃ gatiṃ cittādīnvā vibadhnanti | pratisaṃkhyā’pratisaṃkhyānirodhau tarhyavi- bandhakatvādākāśaṃ prāpnuta: | na tayo: saṃyogadravyānutpattidharmāṇāṃ saṃyogaprāptiniyatarodhabhū- tatvenotpattivighnarodhabhūtatvena vāvaraṇabhūtatvāt | athavā yasyānāvaraṇena lakṡaṇaṃ nānya- llakṡaṇaṃ tadākāśam | tayoścānyalakṡaṇamastīti na tau nirodhāvākāśaṃ prāpnuta: | asarvagataṃ tarhyākāśamanityaṃ vā prāpnoti | āvaraṇābhāve bhāvāttadbhāve cābhāvāt | kuḍyādiṡu hyanya- svarūpasyāvaraṇaṃ bhavatīti atrākāśalakṡaṇābhāvaprasaṅga: | kuḍyādyapagame ca punastadbhava- tītyanityaṃ prāpnoti | nānityaṃ prāpnoti | tatrāpi kuḍyādyavakāśadānādākāśama- styeva | yadi hi tatrākāśaṃ na syāt tasyaiva kuḍyāderanavakāśatvādavasthānaṃ na syāt | yattu tatra rūpāntarasyānavasthānaṃ tatkuḍyādyāvaraṇād nākāśābhāvāt | uktaṃ hi bhagavatā | prthivī bho gautama kutra pratiṡṭhitā | prthivī brāhmaṇa abmaṇḍale pratiṡṭhitā | abmaṇḍalaṃ bho gautama kva pratiṡṭhitam | vāyupratiṡṭhitam | vāyurbho gautama kva pratiṡṭhita: | ākāśe pratiṡṭhita: | ākāśaṃ bho gautama kutra pratiṡṭhitam | atisarasi mahābrāhmaṇa atisara- si mahābrāhmaṇa ākāśaṃ brāhmaṇa apratiṡṭhitaṃ anālambanamiti vistara: | tasmāda- styākāśamiti vaibhāṡikā: ||5|| ##9.12 (3b-9)## yo visaṃyoga iti viśeṡaṇenānityatānirodho ‘pratisaṃkhyānirodhaśca vyudastau bhavata: | na hi visaṃyogalakṡaṇau tau nirodhau | visaṃyuktirvisaṃyoga: kleśavisaṃyukti- ##9.14 (3b-10)## lakṡaṇa: | saṃyogaprāptiniyatarodhabhūto vā yo dharma: sa pratisaṃkhyānirodha: || du:khādīnā- māryasatyānāmiti viśeṡaṇaparigrahātpratisaṃkhyānamanāsravaiva prajñā grhyate | na hi ##9.15 (3b-10)## laukikī prajñā du:khasatyādyākārā kiṃ tarhyuttarādharabhūmiśāntādyudārādyākārā | prajñā- viśeṡa iti viśeṡagrahaṇaṃ kleśaprahāṇānantaryamārgaprajñāgrahaṇārtham | tena prajñāviśeṡeṇa prāpyo nirodha iti pratisaṃkhyānirodha: | madhyapadalopaṃ krtveti | śākapārthivādīnāmupasaṃ- khyānaṃ śākapriyā: pārthivā: śākapārthivā itīṡṭyā madhyapadalopa: | yadi pratisaṃkhya- yānāsravaiva prajñā grhyate laukikamārgaprāpyo nirodho na grhīta ityavyāpi lakṡaṇaṃ prāpno- ti | nāvyāpi | sarvo hi traidhātukasāsravavastunirodho ‘nāsravayā prajñayā prāpyate | na @017 sa nirodho ‘sti yo laukikyaiva prajñayā prāpyate nānāsravayeti kiṃ laukikyā prajñayā prayojanam | yo hi laukikena mārgeṇa kaścinnirodha: prāpyate sa eva punarlorkottareṇa prāpyata eveti lokottaraiva prajñā tantraṃ na laukikī | dravyasanpratisaṃkhyānirodha: satyaca- tuṡṭayanirdeśanirdiṡṭatvād mārgasatyavaditi vaibhāṡikā: || prthakprthagiti nānetyartha: | yā- ##10.2 (4a-2)## vanti hi saṃyogadravyaṇoti | saṃyukti: saṃyoga: | saṃyogāya dravyāṇi saṃyogadravyāṇi | saṃprayujyante teṡviti vā saṃyogā: | saṃyogāśca te dravyāṇi ceti saṃyogadravyāṇi sāsravadra- vyāṇīti yāvaduktaṃ bhavati | sāsravaṃ hi dravyaṃ sthambhasthānīyaṃ saṃprayojanaṃ rajjusthānīyaṃ pudgalastu valīvardasthānīya iti bhagavatoktam | anyatheti yadyeka ityartha: | sarvakleśa- ##10.5 (4a-3)## nirodhasākṡātkriyeti samudayādidarśanabhāvanāheyakleśanirodhaprāptirityartha: | śeṡaprati- ##10.6 (4a-4)## pakṡabhāvanāvaiyarthyamiti | śeṡakleśasamudayādidarśanabhāvanāprahātavyātmakapratipakṡamārgo- tpādanaṃ niṡprayojanamityatha: | yattarhyuktamasabhāgo nirodha iti | kvoktam | sūtre | pūrva- ##10.7 (4a-5)## bhartrā viśākhena grhapatinā prṡṭayā dharmadinnayā bhikṡuṇyoktam | kiṃ sabhāga ārye nirodha: | asabhāga āyuṡmanviśākheti | apratisadrśo nirodha ityartha: | abhisabhīkṡya prcchati asya ko’rtha iti | bahutve hi sati pratisadrśo ‘nyatamo bhavediti parasyābhiprāya: | nāsya ##10.8 (4a-5)## kaścitsabhāgaheturiti | sabhāgahetu: sabhāga ityeko ‘rtho hetuśabdalopāt | drśyante hi padeṡu padaikadeśānprayuñjānā vākyeṡu ca vākyaikadeśān | tadyathā satyabhāmā bhāmā devadatto datta: praviśa piṇḍoṃ praviśa tarpaṇamiti | nitya: khalu pratisaṃkhyānirodha: | tasya kiṃ sabhāgahetunā prayojanamityasabhāgaheturasabhāga: | nāsti sabhāgo ‘syetyasabhāgo bahuvrī- hisamāsa: | nāsau kasyaciditi | nāsau pratisaṃkhyānirodha: kasyacidanyasya dharmasya ##10.9 (4a-5)## sabhāgaheturityadhikrtam | kiṃ kāraṇam | saṃskrta eveti sabhāgaheturiṡyate | tatra na sabhāgo ‘sabhāga iti tatpuruṡa: | na tu nāsya kaścitsabhāgo ‘stīti | na tvasya niro- dhasya kaścidanyo nirodha: sadrśo na bhavatītyartha: || utpādātyantavighno ‘nyo nirodho ##10.11 (4a-7)## ‘pratisaṃkhyayā | anāgatānāṃ dharmāṇāmutpādasyātyantaṃ vighno ‘tyantavighno ‘tyantaniya- tarodha: | anya ityapratisaṃkhyānirodha: | sa hi pratisaṃkhyānirodhādanantaroktādanya: | ##10.13 (4a-7)## @018 apratisaṃkhyayeti prasajyapratiṡedhe ‘yamakāra: | na pratisaṃkhyayā prāpya ityartha: | athavā paryudāse pratisaṃkhyāyā yadanyatpratyayavaikalyaṃ sāpratisaṃkhyā tayā prāpyo nirodho ‘pra- tisaṃkhyānirodha: madhyapadalopāt | ayuktametat | pratyayavaikalyaṃ hyabhāva: | kathamabhāvena sa nirodha: prāpyata iti | aupacārikatvādadoṡa: | athavāpratisaṃkhyānirodha iti na prati- saṃkhyānirodho ‘pratisaṃkhyānirodha: | pratisaṃkhyānirodhādanyatvamātramevocyate na tu pratyayavaikalyasya vyāpāra iti | utpādagrahaṇamanityatānirodhavyudāsārtham | anityatā- nirodho hi dharmasthiteratyantavighno na dharmotpādasya | atyantagrahaṇamasaṃjñinirodhasamāpattya- saṃjñikavyudāsārtham | tāni hyanāgatānāṃ cittacaittānāmutpādavighno na tvatyantaṃ tāvatkā- ##10.16 (4a-8)## likatvāttadvighnabhāvasya || yathaikarūpavyāsaktacakṡurmanasa iti vistara: | yathetyudāharaṇa- kathanam | yathaikasminnīle rūpe vyāsaktaṃ cakṡurmanaśca yasya sa ekarūpavyāsaktacakṡurmanā: | tasya yāni rūpāntarāṇi grhyamānānnīlādanyāni nīlāntarapītalohitāvadātādīni varṇarū- pāṇi saṃsthānarūpāṇi ca śabdagandharasaspraṡṭavyāni ca sarvāṇi | atyayante pratyutpanna- ##10.18 (4a-9)## madhvānamatikrāmanti | atītamadhvānaṃ pratipadyanta ityartha: | tadālambanairiti | tāni nī- lāntarādīnyanantaroktānyālambanāntarāṇi yeṡāṃ te tadālambanā: | ke | pañca vijñānakā- ##10.19 (4a-9)## yā: | tairna śakyamutpattuniti bhāvasādhanametat | na hi te samarthā iti vistara: | na hi te pañca vijñānakāyā atītaṃ viṡayaṃ svālambanamapi śaktā grahītuṃ vartamānāla- mbanatvātpañcānaṃ vijñānakāyānām | athānyadidānīṃ nīlāntarādikaṃ vartamānamālambya kasmānnotpadyante | na śakyamevaṃ bhavitum | sarvadharmāṇāṃ catuṡke niyatatvāt | hetau phala āśraya ālambane ceti | yasya vijñānasya yadālambanaṃ tadeva tasyālambanaṃ bhaved bhavennā- nyaditi | ālambanapratyayavaikalyātte pañca vijñānakāyā na punarutpadyante | ata āha | ##10.20 (4a-10)## sa teṡāmapratisaṃkhyānirodha iti vistara: | teṡāṃ pañcānāṃ vijñānakāyānāṃ pratyayavai- kalyātprāpyata ālambanapratyayavaikalyāt | caturbhireva hi pratyayairhetusamanantarālamba- nādhipatipratyayaiścittacaittā utpadyamānā utpadyante | teṡāmanyataravaikalye ‘pyanutpatti: | samanantarapratyayavaikalyādityapare | samanantarapratyayo hi tadānīṃ cittacaittalakṡaṇa ekasyaiva @019 tasya nīlavijñānasyotpattāvavakāśaṃ dadāti netareṡāṃ nīlāntarādivijñānānāṃ yuga- padvijñānotpattyasaṃbhavāt | udāharaṇamātraṃ caitat | evaṃ kṡāntilābhyādīnāṃ pañcānāmapyā- pāyikānāmanāgatānāṃ skandhānāṃ tadutpattiviruddhapratyayasaṃmukhībhāvena pratyayavaikalyāda- pratisaṃkhyānirodha: prāpyata ityudāhāryam | apratisaṃkhyānirodhameva vābhisaṃdhāya srotaā- pannaṃ pudgalamadhikrtyoktaṃ bhagavatā niruddhā asya narakāstirpañca: pretā iti | tadevaṃjā- tīyakānāmanāgatānāṃ dharmāṇāṃ pratyayavaikalyātpratisaṃkhyāmantareṇotpādasya niyatarodha- bhūto yo dharma: so’pratisaṃkhyānirodha ityucyate || na hi pratyayavaikalyamātrādatyantaṃ tada- nutpattirupapadyate punastajjātīyapratyayasāṃnidhye tadutpattiprasaṅgāt ko hi tadā tadutpattau vibandha: syāditi vaibhāṡikā: || catuṡkoṭikaṃ cātreti vistara: | atra ##11.1 (4b-1)## pratisaṃkhyā’pratisaṃkhyānirodhalakṡaṇanirdeśe catuṡkoṭikaṃ catuṡprakāraṃ praśnavisarjanam | ki- martham | vyutpādanārtham || tadyathātītapratyutpannotpattidharmāṇāṃ sāsravāṇāmiti ##11.3 (4b-1)## sāsravatvātpratisaṃkhyānirodha eva labhyate | atītapratyutpannānāmutpādasya krtatvād utpattidharmāṇāṃ vāvaśyaṃbhāvānnāpratisaṃkhyānirodho labhyate | utpādātyantavighnalakṡaṇo hyapratisaṃkhyānirodha: | tadyathānutpattidharmāṇāmanāsravasaṃskrtānāmiti | atyanta- ##11.5 (4b-2)## vighnitotpādatvādeṡāmanutpattidharmatvam | ataśca teṡāmapratisaṃkhyānirodho labhyate | tadyathā ṡaḍbhūmikānāmanāgamyadhyānāntaradhyānabhūmikānāṃ śraddhānusārimārga ekasminsaṃmukhībhūte śeṡānāṃ pañcānāmapratisaṃkhyānirodho labhyate | na tu pratisaṃkhyānirodho ‘nāsravatvāt | na hi nirdoṡaṃ prahāṇārhaṃ bhavati | anutpattidharmagrahaṇamatītapratyutpannotpattidharmanirā- sārtham | anāsravagrahaṇaṃ sāsravanirāsārtham | saṃskrtagrahaṇamasaṃskrtagrahaṇanirāsārtham | asaṃskrtamapi hi svabhāvato ‘nutpattidharmakaṃ atastatprasaṅgo mā bhūditi tadviśeṡaṇam | keṡāṃcidevaṃ pāṭha: tadyathānutpattidharmāṇāmanāsravāṇāmiti | teṡāṃ kathamasaṃskrtānāṃ grahaṇā- pramaṅga: | na bhavati | yeṡāṃ dharmāṇāṃ pratisaṃkhyānirodho 'pratisaṃkhyānirodho vā saṃbhavati teṡāmadhikāra: | na cāsaṃskrtānāṃ tau nirodhau saṃbhavata: | utpādātyantavighno hyapratisaṃ- khyānirodha: | na cāsaṃskrtānāmutpādo ‘sti | kiṃ cānutpattidharmāṇāmiti paryudāsena @020 nañsamāsa: | utpattidharmebhyo ye ‘nye tatsadrśāśca dharmāste ‘nutpattidharmāṇa: | ke ca tādrśā: | saṃskrtā eva nāsaṃskrtā ityaprasaṅgo ‘saṃskrtānāmiti bruvate || santi ##11.7 (4b-2)## yeṡāmubhayamiti pratisaṃkhyānirodhaścāpratisaṃkhyānirodhaśca | tadyathā sāsravāṇāmiti vistara: | sāsravatvātteṡāṃ pratisaṃkhyānirodha: prāpyate | anutpattidharmatvādapratisaṃkhyāni- rodho ‘pi prāpyate | yadā tadānayo: prāptirabhipreyate nāvaśyamanayoryugapatprāptirbhavati | keṡāṃciddhi pūrvaṃ pratisaṃkhyānirodha: prāpyate paścādapratisaṃkhyānirodha: | tadyathārhata ekarūpavyāsaktacakṡurmanasastadanyarūpādyālambanānāṃ pañcānāṃ vijñānakāyānām | keṡāṃci- tpūrvamapratisaṃkhyānirodha: prāpyate paścātpratisaṃkhyānirodha: | tadyathā kṡāntilābhino ‘pāyagatīnām | keṡāṃcidyugapat | tadyathā drṡṭiprāptasyādhimātrādhimātrakleśapratipakṡodaye teṡāmadhimātrāṇāmanāgatānāṃ kleśānāṃ pratisaṃkhyānirodhaścāpratisaṃkhyānirodhaśca yugapa- ##11.9 (4b-4)## tprāpyete | evamanyeṡāmapi saṃbhavato yojyam || tadyathātītapratyutpannotpattidharmāṇā- manāsravāṇāmiti | atītādīnāmeṡāmutpādasya vighnayitumaśakyatvādapratisaṃkhyānirodho na labhyate | anāsravatvāccaiṡāṃ pratisaṃkhyānirodho ‘pi na labhyate | asaṃskrtānāṃ tūtpādā- bhāvānnāpratisaṃkhyānirodho ‘sti | utpādātyantavighno hyapratisaṃkhyānirodha ityuktaṃ prāk | anāsravatvācca pratisaṃkhyānirodho ‘pi nāsti ||6|| evamasaṃskrtasyālpavaktavyatvāpurastāttatpraśnānparisamāpayya saṃskrtānnirdeṡṭukāma ##11.12 (4b-4)## upoddhātamutthāpayati yaduktaṃ saṃskrtā mārgavarjitā: sāsravā iti katame te saṃskr- ##11.18 (4b-5)## tā iti | te puna: saṃskrtā dharmā: | puna:śabda: prabhedāntarapradarśanārtha: | ukta: pūrvaprabheda: sāsravānāsravā iti | ayaṃ tu puna:prabheda iti | asaṃskrtanirdeśena vyavahitatvātpuna: saṃskrtagrahaṇamasaṃskrtanirāsārtham | ta iti tacchabda: pūrvaprakrtāpekṡa: | ke ca pūrvaprakrtā: | avarjitāśca ye sāsravā: | varjitāśca ye mārgasatyasvabhāvā: | ubhaye hyapekṡitā: | kathaṃ gamyate | ye sāsravā upādānaskandhāsta ityanāsravebhya: sāsravaniṡkarṡavacanāt | yadrū- pādiskandhapañcakaṃ vakṡyamāṇalakṡaṇaṃ te ‘mī saṃskrtā draṡṭavyā: | anyonyameṡāṃ saṃgraha: | rūpādigrahaṇaṃ śīlādiskandhanirāsārtham | anye ‘pi hi pañca skandhā: santi | śī- @021 laskandha: samādhiskandha: prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśceti | skandhagrahaṇaṃ rūpādiviṡayanirāsārtham || sametya saṃbhūyeti paryāyāvetau | athavā sametya ##12.4 (4b-9)## samāgamyānyonyamapekṡyetyartha: | saṃbhūya saṃjanyetyevaṃ saṃśabdasyārthaṃ darśayati | na hyekapratya- yajanitamiti sarvālpapratyayatve 'pyavaśyaṃ dvau pratyayau sta: | caturbhiścittacaittā hi samāpattidvayaṃ tribhi: | dvābhyāmanye tu jāyante | iti vacanāt | dugdhavaditi saṃskrtaśabdasya niṡṭhāntatvānniṡṭhāntaśabdenaiva drṡṭāntaṃ ##12.6 (4b-10)## darśayati | dugdhavaditi dugdhaṃ nāma kṡīram | yatstanānniṡkāsitaṃ taddugdhamiti nyāyyam | yantu niṡkāsiṡyate yacca naiva niṡkāsiṡyate dhenusthameva vartate taddugdhamiti na prāptam | ucyate ca loke dugdhamiti | evamihāpi ye saṃskariṡyanta utpattidharmāṇo 'nāgatā ye 'pi na saṃskariṡyante 'nutpattidharmāṇaste 'pi saṃskrtā ityucyante tajjātīyatvātsvala- kṡaṇasādrśyāt || ta evādhveti vistara: | sarvābhidharma: sūtrārtha: sūtraniṡkarṡa: sūtravyā- ##12.7 (4b-10)## khyānamiti | sūtroktānāmapyadhvādīnāṃ skandhaparyāyarūpāṇāmiha vacanam | gatagacchadgami- ṡyaditi loke prasiddhamadhvānamapekṡyāyamadhvā vyākhyāta: | tathā hi loke kathyate | aya- madhvā grāmaṃ gato 'yamadhvā gacchatyayamadhvā gamiṡyatīti | evamihāpi gato 'dhvā yo 'tīto gacchati yo vartamāno gamiṡyati yo 'nāgata iti | adyante 'nityatayeti vā adhvāna itya- dhikrtam | nairuktaṃ vidhānamapekṡyāyamartho darśita: | adyante 'nityatayā bhakṡyanta ityadhvāna iti saṃskrtā evādhvaśabdena bhagavatā deśitā: || kathāvastuśabdenāpi ta eva saṃskrtā bhagavatā deśitā: | trīṇīmāni bhikṡava: kathāvastūnyacaturthānyapañcamāni yānyāśrityāryā: kathāṃ kathayanta: kathayanti | katamāni trīṇi | atītaṃ kathāvastvanāgataṃ kathāvastu pratyutpannaṃ kathāvastviti | kathā vākyamiti vistara: | kathā vākyaṃ varṇātmaka: śabda ityartha: | ##12.9 (5a-1)## tasyā vastu nāma viṡaya ityartha: | nāmnā punarartho 'bhidheya: | tathā hi vakṡyati vāṅ nāmni pravartate nāmārthaṃ dyotayatīti | yadi nāmaiva kathāvastu nāmaiva saṃskāraskandhaikadeśa eveti kathaṃ krtvā kathāvastuśabdena saṃskrtā evoktā ityata āha | sārthakavastugraha- ##12.10 (5a-2)## @022 ##12.11 (5a-3)## ṇāttu saṃskrtaṃ kathāvastūcyata iti | anyathā hīti vistara: | yadi sārthakaṃ vastu na grhyeta prakaraṇagrantho virudhyeta kathāvastūnyaṡṭādaśabhirdhātubhi: saṃgrhītānī- ti | kayā punaryuktyā sārthakaṃ vastu grhyate | dvividha: kathāyā viṡaya: sākṡātpāraṃparyeṇa ca | sākṡādviṡayo nāma pāraṃparyeṇārtha: | sa hi svaviṡayabhūtasya nāmno viṡaya iti | atastasyāpi viṡayo vyavasthāpyate | asaṃskrtaṃ kasmānna kathāvastutvenoktam | adhvapatitasya nāmno 'nadhvapatitena sahārthāyogāt | viṡayo heturiti vā arthadvayavācakavastuśabdaparigrahādvā | yaddhi kathāyā viṡayo hetu: pratyayaśca bhavati tatkathāvastu | asaṃskrtaṃ tu na hetupratyaya: kathāyā iti na kathāvastu | athavātītādīnāṃ saṃskrtānāmatibahurūpatvenākhyātakara- ṇayogyatvāt | evaṃ caivaṃ ca dīpaṃkarastathāgato 'bhūt | evaṃ caivaṃ ca maitreyastathāgato bhavi- ṡyati | evaṃ caivaṃ ca rājā kapphiraṇo bhavatīti | ata: saṃskrtā eva kathāvastutvenoktā ##12.14 (5a-4)## nāsaṃskrtā: || sarvasya saṃskrtasya nirvāṇaniti nirupādhiśeṡanirvāṇam | yadyevaṃ sā- sravasya tadastīti bhavati sāsravasya sani:sāratvayogo mārgasatyasya tu katham | kolo- pamaṃ dharmaparyāyamājānadbhirdharmā api prahātavyā: prāgevādharmā iti mārgasatyasyāpi ni:saraṇaṃ ##12.15 (5a-5)## kalpata eveti sarva eva saṃskrtā sani:sārā bhavanti || savastukā iti | vasantya- sminprākkāryāṇi paścāttata utpattiriti | vastu heturityartha: | sa eṡāmastīti savastukā: | pravacane hi vastuśabda: pañcasvartheṡu drśyate | svabhāva ālambane saṃyojanīye hetau parigrahe ca | svabhāve tāvat | yadvastu pratilabdhaṃ samanvāgata: sa tena vastuneti tena svabhāveneti gamyate | ālambane | jñeyā dharmā: katame | āha | sarve dharmā jñānena jñeyā yathāvastu yathālambanamityartha: | saṃyojanīye | yasminvastunyanunayasaṃyojanena saṃyuktā: pratighasaṃyojanenāpi tasminniti | hetau | savastukā dharmā: katame | sarve saṃskrtā dharmā iti | parigrahe | kṡetravastu grhavastvāpaṇavastu dhanavastu | parigrahaṃ prahāya tata: prati- ##12.17 (5a-5)## virato bhavatīti | iha hetau vastuśabdo veditavyo hetuvacana: || kileti kilaśabda: paramataṃ darśayati | svamataṃ tvasya lakṡyate | savastukā: sasvabhāvā: saṃskrtā: | asaṃskr- tāstvavastukā: prajñaptisattvāditi ||7|| @023 ta eva puna: saṃskrtā iti ye sāsravā: pūrvamuktā iti darśayati | ye sāsravā ##12.19 (5a-6)## upādānaskandhāsta iti teṡāmityatrāhāryam | kiṃ siddhamiti | yadarthāpannaṃ taddhi- ##12.20 (5a-10)## cārayati | upādānaskandhādaya: sūtreṡūktā: | teneha te vyākhyāyante | sarvo 'bhidharma: sūtrārtha iti vistareṇoktametat || tatsaṃbhūtatvādupādānaskandhā iti | upādānasaṃbhūtā: ska- ##13.8 (5b-1)## ndhā upādānaskandhā: madhyapadalopāt | yathā trṇasaṃbhūto ‘gnistrṇāgni: tuṡasaṃbhūto ##13.9 (5b-1)## 'gnistuṡāgniriti | upādānānāṃ skandhā upādānaskandhā iti ṡaṡṭhīsamāsenaiva madhyapa- dalopamakrtvānye sādhayanti | evaṃ ca nidarśayanti yathā trṇānāmagnistrṇāgniriti | yuktaṃ ye sattvasaṃkhyātāste upādānaskandhā: kleśābhiṡyanditakarmahetukatvāt | vāhyāstu bhāvā: kathamupādānaskandhā: | te 'pyupādānanirvrttā: karmajaṃ lokavaicitryamiti siddhā- ntāt || tadvidheyatvādvā rājapuruṡavaditi | yathā rājño vidheya: puruṡa evamupādānānāṃ ##13.10 (5b-2)## vidheyā: skandhā: | tadvaśenālambanagatyantarapravrtte: || upādānāni vā tebhya: saṃbha- ##13.11 (5b-2)## vantītyarthakathanamātrametat | padāni tvevaṃ vaktavyāni | upādānānāṃ saṃbhavahetavo vā skandhā upādānaskandhā: | puṡpaphalavrkṡavat | yathā puṡpāṇāṃ phalānāṃ vā saṃbhavo ##13.12 (5b-3)## heturvrkṡa: puṡpavrkṡa: phalavrkṡa iti vā tadvat || arhatskandhā api pārasāṃtānikopā- dānavidheyā vikriyotpādanāt | tebhyo 'pi pārasāṃtānikānyupādānāni saṃbhavantītya- viruddhameṡāmupādānaskandhatvam || raṇā hi kleśā: | ātnaparavyābādhanāditi | ye ##13.13 (5b-3)## hyātmānaṃ parāṃśca vyābādhante te raṇā yuddhānītyartha: | tathaiva ca kleśā raṇā ucyante || tadanuśayitatvāditi tairanuśayitā upasevitā ityartha: | athavānuśayina: krtāstairanuśa- ##13.15 (5b-4)## yitā: tadbhāvastadanuśayitatvaṃ tasmāttadanuśayitatvāt | athavā teṡāmanuśayitatvam | tasmā- tsaraṇā: sāsravavat | sāsravatve yadvyākhyānaṃ tadevāsya vaktavyam || āryāṇāṃ pratikū- ##13.17 (5b-5)## latvāddu:khamiti saṃskāradu:khatayāryāṇāṃ tatpratikūlam || samudetyasnāddu:khamiti samu- ##13.18 (5b-5)## daya iti | hetubhūtā: skandhā: samudaya: phalabhūtā skandhā du:khamiti varṇayanti || luhyata ##13.18 (5b-5)## iti loka iti | asminneva rohita vyāyāmamātre kalevare lokaṃ prajñāpayāmi loka- samudayaṃ ceti sūtram | luhyate praluhyate tasmālloka iti ca bhagavataivoktam | luhyate @024 vinaśyatītyartha: | lujiriha grhīto na loki: | nairuktena tu vidhānena gakārasya ##14.1 (5b-6)## sthāne kakāra: krta: | tasmālloka iti bhavati || drṡṭirasmiṃstiṡṭhatīti | ye kecidbhikṡava ātmata ātmīyataśca samanupaśyanti ta imāneva pañcopādānaskandhānātmata ##14.2 (5b-7)## ātmīyataśca samanupaśyantīti vacanādupādānaskandhā drṡṭisthānam || bhavatīti bhava iti sāsravā eva dharmā bhavaśabdenoktā: | bhava: katama: pañcopādānaskandhā iti vacanāt || ete ca du:khādaya: śabdā mārgasatye 'pi prasajyante | mārgasatyamapi hi saṃskāradu:khatayā du:kham | samanantarapratyayādibhāvena cāsmātsāsravaṃ vastu samudeti luhyate ca drṡṭiśca tadā- lambate bhavati ca tadutpadyata ityartha: | naiṡa doṡa: | rūḍhiṃ hyapekṡate śabdapravrtti: | ye dharmā: saṃskāradu:khatayāryāṇāṃ pratikūlā du:khāvirodhina: tadutpādakā: prasiddhā drṡṭipu- ṡṭijanakā anādimati ca saṃsāre vinaśyanti bhavanti teṡvevāmī du:khādaya āryai: saṃketi- tā: na mārgasatye | tasmātsāsravā eva dharmā du:khaśabdādyabhidheyā bhavanti nānāsravā: | na hi gacchatīti gaurityukte sarvo gantā gaurityucyate | tasmātsūktaṃ du:khaṃ samudaya itye- vamādi ||8|| ##14.9 (5b-10)## rūpamiti rūpaskandha: | pañceti manaindriyavyudāsārtham | arthā viṡayā: | aryante jñā- ##14.15 (6a-4)## yanta ityartha: | puna: pañceti grahaṇaṃ dharmāyatanaviṡayanirāsārtham || tadvijñānāśrayā iti | tacchabdo 'rthānapekṡate | teṡvartheṡu teṡāṃ vā vijñānāni tadvijñānāni | teṡāmāśrayāstadvi- ##14.18 (6a-4)## jñānāśrayā: || rūpaprasādā iti | rūpāṇi ca tāni prasādāśca ta iti rūpaprasādā: | anena viśeṡaṇena manaindriyaṃ nirastaṃ bhavati | mano 'pi hi tadvijñānāśraya: pañcānāṃ sahajāśca taira iti siddhāntāt | anuśayitāste na tu mano rūpasvabhāvamityato nirastam | rūpagrahaṇaṃ tviha śraddhāprasādanirāsārtham | tadvijñānāśrayā ityanena viśeṡeṇa ca śraddhāyā aprasaṅga iti cet | na bahuvrīhikalpanāyāṃ tatprasaṅgasaṃbhavāt | rūpagrahaṇe tu bahuvrīhikalpanā nivartate | na hi rūpamayo 'sti prasādo yasya tadvijñānānyāśrayatvena kalperan | prasā- dagrahaṇaṃ punarindriyagrāhyavastuvyatiriktarūpaprasādaviśeṡajñāpanārtham | vaibhāṡikā hi bruvate | bhūtavikāraviśeṡā evendriyāṇīti | pravacane tu naivam | kiṃ tarhi | rūpā- @025 diviṡayavyatiriktānyacchānyatīndriyāṇi svavijñānānumeyānīndriyāṇi yeṡāṃ cakṡurā- dīnyadhiṡṭhānāni drśyante | tadvijñānāśrayā iti ca viśeṡaṇamanyonyalakṡaṇasāṃkaryanivr- ttyartham | yadi hi rūpaprasādāścakṡurādaya ityetāvadavakṡyac cakṡurapi śrotrādi prāsaṃkṡyata | śrotrādi vā cakṡu: | yatastvevaṃ viśeṡyate rūpavijñānāśrayo yo rūpaprasādastaccakṡuritya- to lakṡaṇasāṃkaryaṃ na bhavati | na hi śrotramanyadvendriyaṃ rūpavijñānasyāśraya: | evaṃ yā- vatkāyavijñānāśrayo yo rūpaprasādastatkāyendriyamiti vaktavyam | yathoktaṃ bhagavateti | ##15.2 (6a-6)## etadvyākhyānaṃ sūtrānugatamityabhiprāya: | kathamiti | ādhyātmikamiti vijñānāśraya ityartha: | ātmaśabdo hi citta ātmetyupacaryata iti vakṡyate | ātmani adhi adhyātmaṃ adhyātmameva ādhyātmikam | ātmani cittalakṡaṇe kartavye heturityayamartha ādhyātmi- kaśabdenocyate | vijñānāśraya iti yāvaduktaṃ bhavati || athavā yānīti vistara: | ##15.4 (6a-8)## athavā tacchabdenendriyāṇyabhisaṃbadhyante cakṡurvijñānaṃ śrotravijñānamityevamādi | pravacane prasiddhametad na tu rūpavijñānaṃ śabdavijñānamiti | loke tu kadācidevaṃ bhavet | tasmā- didaṃ vyākhyānāntaramāsr*īyate | tasmādāha | evaṃ ca krtvā prakaraṇagrantho 'pyanuvrtta ##15.7 (6a-10)## iti vistara: | kathamihāsiddhamasiddhena sādhyate | cakṡureva hyasiddham | tadasiddhau cakṡurvi- jñānamapyasiddham | kathaṃ tattena tadāśrayatayā sādhyate | siddhā eva te pañca vijñānaviśeṡā: | parasparaviśeṡopalakṡaṇārthaṃ tu vayametaiścakṡurādibhistānviśeṡayanto darśayāma: | etaduktaṃ bhavati | etasya prathamasyaikasya svasaṃvedyasya vijñānaviśeṡasya ya āśrayo rūpaprasādasta- ccakṡurindriyam | evaṃ yāvadekasya pañcamasya svasaṃvedyasya vijñānaviśeṡasya ya āsrayo rūpaprasādastatkāyendriyamiti nāsiddhenāsiddhasya sādhanam ||9|| rūpaṃ dvidheti | cakṡuṡo 'rtho varṇasaṃsthānabhedād dviprakāra: | lokapratītatvāttasya ##15.17 (6b-4)## svalakṡaṇamanaktvā prabheda eva kathyate varṇaścaturvidho nolādiriti | nīlalohita- pītāvadātā varṇā: | tadbhedā: anya ityabhrādaya: | apare vyācakṡate tadbhedā anya iti ##15.18 (6b-5)## nīlādivarṇacatuṡṭayasaṃparkaviśeṡātkākāṇḍavarṇādayo 'pi jāyante | na kevalamabhrādaya iti || saṃsthānamākrtiviśeṡa: || punastadevāntargaṇikena bhedena bhidyate viṃśatidheti | tadyathā ##16.2 (6b-5)## @026 saṃsthānamaṡṭavidhaṃ dīrdhādiviśātāntaṃ śeṡo dvādaśavidho varṇa iti viṃśatidhā | ##16.4 (6b-7)## nabhaścaikavarṇamiti yaddūrato vaidūryabhittyākāraṃ drśyate || vrttaṃ vartulam | pari- maṇḍalaṃ cakralam | unnataṃ sthūlādirūpam | avanataṃ nimnarūpam | yatra rūpāṇāṃ ##16.13 (6b-10)## darśanamiti vacanaṃ chāyāndhakārayornānākaraṇapradarśanārtham || na vipañcitaṃ na vibhakta- mityartha: || idamiha vicāryam | yadi nīlādivarṇacatuṡṭayabhedā evābhrādayo na tadyatiriktā bhavanti yatheha kākāṇḍādivarṇā noktāstathābhrādayo 'pi na vaktavyā iti | naitadyā- khyānakārairvicāritam | śakyaṃ tvevaṃ bhaṇitum | māyārūpasadrśatvānnolādibhedabhūtā api te 'bhrādaya: prthaguktā: | tathā hi te dūrato bhittaya iva lakṡyante | abhyāśagamane tu na drśyante | mā kasyacidevaṃ bhūd naitatkiṃcidasti vimatirvā kimastyetad uta bhrāntimātramiti | tadviparyāsasaṃśayanivrttyarthamime 'bhrādaya uktā: santyevāmī rūpāyatanasvabhāvā iti || ##16.17 (7a-2)## dīrghādīnāṃ pradeśa iti dīrghādiviśātāntapradeśa ityartha: | kataro 'sau pradeśa ityāha | kāyavijñaptisvabhāva iti | kāyavijñaptirhi kadāciddīrghā kadācidrasvā kadācidyā- vadviśāteti | kīdrśī puna: sāvagantavyā | tadālambanacittasamutthāpitaṃ yatkāyakarma | ##16.18 (7a-3)## akāyakarmasvabhāvaṃ tu dīrghādiviśātāntaṃ nirastaṃ boddhavyam | astyubhayathā pariśiṡṭa- miti yannirastaṃ dīrghādi abhradhūmarajomahikāśca | drśyate hi nīlādīnāṃ dīrghā- dipariccheda iti nīlapītalohitāvadātacchāyāndhakārāṇāṃ dīrghādisaṃsthānagrahaṇam | ##17.1 (7a-4)## tasmādeṡāmapi trtīyāyāṃ koṭyāmantarbhāva ityabhiprāya: || kathaṃ punarekaṃ dravyamubhayathā vidyata iti | kathamekaṃ dravyaṃ varṇasaṃsthānātmakaṃ bhavati | varṇarūpāddhi saṃsthānarūpaṃ dravyā- ntaramiti va: siddhānta: | ubhayasya tatra prajñānāt | varṇasaṃsthānasya tatra grahaṇāt | ##17.2 (7a-6)## jñānārtho hyeṡa vidirna sattārtha iti | vida jñāna ityetasya dhātorlugvikaraṇasyaitadrūpaṃ vidyata iti | na tu vida sattāyāmityetasya dhāto: śyanvikaraṇasyaitadrūpamityartha: | jñānaṃ ##17.3 (7a-6)## tatrobhayākāraṃ pravartate na tu dravyamekamubhayalakṡaṇamiti vaibhāṡikaparihāra: || kāyavi- jñaptāvapi tarhi prasaṅga ityācārya: | na hi kāyavijñaptau grhyamāṇāyāṃ varṇagrahaṇaṃ na pravartate | vaibhāṡikānāmayamabhiprāya: nīlādigrahaṇamātapālokagrahaṇaṃ vā saṃsthāna- @027 nirapekṡaṃ pratartate | kāyavijñaptigrahaṇaṃ tu varṇanirapekṡam | pariśiṡṭarūpāyatanagrahaṇaṃ tu varṇasaṃsthānāpekṡaṃ pravartata iti | sautrāntikapākṡikastvayamācāryo nainamarthaṃ prayacchatīti | na hi cākṡuṡametatsaṃsthānagrahaṇam | mānasaṃ tvetatparikalpitam | varṇasaṃniveśaviśeṡa eva hi saṃsthānam | na saṃsthānaṃ nāma dravyaṃ kiṃcidasti varṇāgrahaṇe saṃsthānagrahaṇābhāvāt | etacca karmakośasthāne parīkṡiṡyate || sattvāsattvākhyaśceti vāgvijñaptiśabdastadvyati- ##17.6 (7a-8)## riktaścetyartha: | sattvāsattvasaṃkhyātaśceti kecitpaṭhanti | ayameva cehārtho 'bhipreta: | yadi hi sattvāsattvasaṃtānaja ityayamartho 'bhipreto bhavet sattvākhyo vāgvijñaptiśabdo 'sattvākhyo 'nya ityevaṃvakṡyamāṇakaṃ vivaraṇaṃ ni:prayojanameva | tasmātsattvāsattvākhyaśceti pāṭha: sphuṭa: paṭhitavya: || upāttamahābhūtahetuka iti | pratyutpannānīndriyāvinirbhāgāni bhūtānyu-##17.8 (7a-9)## pāttāni | anyānyanupāttāni | upāttāni mahābhūtāni heturasyetyupāttamahābhūtahetuka: | yathā hastavākchabda iti | yadi sattvasaṃtānaja ityabhipreto bāhyo 'pi hi ni- ##17.9 (7a-9)## rmito mānuṡākāro hastavākchabdaṃ kuryāt sa cānupāttamahābhūtahetukasvabhāvo 'vaga- ntavya indriyavinirbhāgavartitvāt | sa ca mānuṡīmapi vācaṃ nirmātrvaśādbhāṡet | vakṡya- ti hi | ekasya bhāṡamāṇasya bhāṡante sarvanirmitā: | ekasya tūṡṇīṃbhūtasya sarve tūṡṇīṃbhavanti te || tasya ca bāhyanirmitaśabdasyānupāttamahābhūtahetuka ityatra grahaṇaṃ yathā vā- ##17.10 (7a-10)## yuvanaspatinadīśabda iti yathāśabdasyodāharaṇārthatvāt || sattvākhyo vāgvijñapti- ##17.11 (7a-10)## śabdo 'sattvākhyo 'nya iti | sattvamācaṡṭe sattvākhya: | vāgvijñaptiśabdena hi sattvo 'yamiti vijñāyate | taṃ vāgvijñaptiśabdaṃ varjayitvānya: śabdo hastaśabdo 'pi yāvadasa- ttvākhya eva kimaṅga asattvasaṃtānaja iti vyākhyātaṃ bhavati | tadevamupāttamahābhūtahetuka: sattvākhyaścāsattvākhyaśca bhavati | anupāttamahābhūtahetuko 'pi nirmitaśabdo vāgvijñapti- svabhāva: sattvākhya: | tasyaiva hastaśabdo vāyuvanaspatyādiśabdaścāsattvākhya iti caturvidha: śabda: | manojñāmanojñabhedātpunaraṡṭavidho bhavati || yathaiko varṇaparamāṇuriti | na ##17.15 (7b-2)## @028 ##17.17 (7b-4)## bhūtacatuṡkadvayamupādāya vartate śabda: upādāyarūpatvādvarṇaparamāṇuvaditi bhāva: || rasa: ṡoḍhe- ti ṡaṇmūlajātimadhikrtyaivamuktam | rasaṡaṭkasyānyonyasaṃparkaviśeṡāttvatibahuprakārā rasā: saṃbhavanti | ekakadvikatrikacatuṡkapañcakaṡaṭkasaṃparkayogāddhi carake triṡaṡṭhī rasā upadiṡṭā: || sugandhadurgandhayo: samaviṡamagandhatvādityanutkaṭotkaṭagandhatvādityartha: | asminpakṡe ##17.20 (7b-5)## dvividho gandha iṡṭa: | trividhastu śāstra iti samagandho 'nyastrtīya ityartha: | apare punarvyācakṡate sumagandha iti tayorevaikadeśa iti | sa evārtho bhavati śabdamātraṃ tu bhidyate || ##18.8 (7b-9)## śītamuṡṇābhilāṡakrditi saṃbhavaṃ pratyevamucyate | yo dharma uṡṇābhilāṡaṃ kuryāttacchītaṃ nāmopādāyarūpam | grīṡme yadyapi tanna kuryāttajjātīyatvāttu śītameva tadavagantavyam || ##18.9 (7b-9)## kāraṇe kāryopacārāditi attumicchā jighatsā caitasiko dharma: tasya kāraṇama- ##18.10 (8a-1)## ntarudare kāyendriyeṇa ya: sprśyate sā jighatsā nāmopādāyarūpam | yathā buddhānāṃ sukhamutpāda ityādi | abhyudayani:śreyasasukhakāraṇatvādbuddhotpādasya sa sukhamityucyate ##18.17 (8a-4)## tadvat | evaṃ pipāsāpi vaktavyā || saṃcitāni punastulyanta iti sūkṡmagurutvasadbhāvāditya- bhiprāya: | atrānumānam | sadgurutvaṃ rūpāvacaraṃ vastrādi ādhārādheyabhāvāt kuṇḍabadaravaditi || ##18.18 (8a-4)## anugrāhakaṃ kilāstīti kilaśabdo vaibhāṡikamatadyotanārtham | svamataṃ tu samādhire- ##18.20 (8a-5)## vātrānugrāhaka: kimatra śītena parikalpiteneti || yadā tatprakāravyavaccheda iti ##19.3 (8a-7)## yadā nīlādiprakāranimittābhoga: || evaṃ śrotrādivijñānamiti | ya eṡa vahuvidha: śabda ukto 'tra kadācidekena dravyeṇa śrotrādivijñānamutpadyate yadā tatprakāravyava- cchedo bhavati kadācidbahubhiryadā na vyavaccheda: | tadyathā tūryaśabdasamūhamanekākāratā- ##19.4 (8a-8)## ramandratādiśabdarūpaṃ śrṇvata: | evaṃ ghrāṇajihvāvijñāne api svaviṡaye yojye | kāya- vijñānaṃ tu paraṃ pañcabhiriti | katham | kadācidekena dravyeṇotpadyate yadā tatprakā- ravyavacchedo bhavati | kadāciddvābhyāṃ yāvatpañcabhiryadā na vyavaccheda: | ekena ca ślakṡṇa- ##19.8 (8a-9)## tvādineti | kimatra kāraṇam | karkaśatvādīnāmanyabhūtacatuṡkāśritatvāt || nanu caivami- ti vistara: | yathā cakṡu:śrotraghrāṇajihvākāyāvijñānālambanānyabhisamasya manovijñānaṃ grhṇātīti krtvā sāmānyalakṡaṇaviṡayaṃ tadyavasthāpyate tathā nīlapītalohitāvadā- @029 tālambanānāṃ caturṇāṃ cakṡurvijñānānāṃ tāni catvāri bahutarāṇi cālambanāṇyabhisamasya cakṡurvijñānamekaṃ grhṇātīti sāmānyalakṡaṇaviṡayaṃ tatprāpnoti rūpāyatanasāmānyalakṡa- ṇamasyālambanamiti krtvā | tathā śrotraghrāṇajihvākāyavijñānānyapi svaviṡayeṡu yo- jyāni | āyatanasvalakṡaṇaṃ pratīti | svaṃ lakṡaṇaṃ svalakṡaṇaṃ āyatanānāṃ svalakṡaṇamā- ##19.10 (8a-10)## yatanasvalakṡaṇaṃ cakṡurvijñānavijñeyatvādi rūpāyatanatvādi vā | tatpratyete pañca vijñāna- kāyā: svalakṡaṇaviṡayā iṡyante pravacane | na dravyasvalakṡaṇaṃ prati svalakṡaviṡayā iṡyanta iti prakrtam | dravyānāṃ nīlādikānāṃ svalakṡaṇaṃ nīlādyākāracakṡurvijñānā- divijñeyatvaṃ nīlākārādi vā | na tatpratyete pañca vijñānakāyā: svalakṡaṇaviṡayā iṡyanta ityadoṡa: || yugapadvipayasaṃprāptāviti | kāyajihvendriyayoryugapadviṡayasaṃprāpti: saṃbhavati | ##19.12 (8b-1)## dvayośca vijñānayoryugapatpravrttirna saṃbhavati | ata: prcchati kataradvijñānaṃ pūrvamutpadyata iti | yasya viṡaya: paṭīyān | yadi kāyendriyasya viṡaya: paṭutara: kāyavijñānaṃ pūrvamutpadyate | atha jihvendriyasya viṡaya: paṭīyāñjihvāvijñānaṃ pūrvamutpadyate | samaprāpte ##19.14 (8b-3)## tu viṡaye tulya ityartha: | jihvāvijñānaṃ pūrvamutpadyate kasmāt | bhoktukāmatā- varjitatvātsaṃtaterbhojanecchāpravaṇatvādātmabhāvasyetyartha: | pūrvaṃ jihvāvijñānamutpadyata iti vacanāt | paścātkāyavijñānamutpatsyata ityarthāduktaṃ bhavati || tenātra vicāryate | kiṃ yo 'sau jihvāviṡayakṡaṇena saha prāpta: kāyaviṡayakṡaṇa āsīttatra tatkāyavijñānamutpa- dyate ahosvidanyasminkāyavijñānaviṡayakṡaṇa iti | anyasminnityāha | katha- mālambananiyamo na bhidyate | naiṡa doṡa: | yattadviṡayālambanaṃ vijñānaṃ tadapratisaṃkhyā- nirodhaniruddham | anyattu tatsadrśaṃ kāyavijñānamutpadyata iti | ata: paścāttadutpadyata ityucyate jātisāmānyenaikatvopacārāt ||10|| anekakathāprapañcavyavahitatvānnaṡṭa ivāvijñapteruddeśādhikāra ityata idamupanyasyati uktā: pañcendriyārthā yathā ca teṡāṃ grahaṇamiti | kadācidekena dravyeṇa cakṡurvijñā- ##19.16 (8b-4)## namutpadyata ityevamādinā | teṡāṃ tu grahaṇamiti karmaṇi ṡaṡṭhī | avijñaptiridānīṃ vaktavyeti | rūpaṃ pañcendriyāṇyarthā: pañcāvijñaptireva ca ityavijñaptirevāvaśiṡyate | @030 ##20.5 (8b-5)## tasyā lakṡaṇanirdeśāvasara iti vaktavyā || vikṡiptacittakasyeti kecidevaṃ vrttiṃ paṭhanti | asminpāṭha evaṃ sūtravigraha: | vikṡiptaṃ nāsti vā cittamasyeti vikṡiptācittaka: | athavā vikṡiptaṃ cittaṃ nāsti vā cittamasyeti vikṡiptācittaka: | ekasya cittaśabdasya lopa: | kecidevaṃ paṭhanti vikṡiptasyeti | asminpāṭha uttarapadadvayasya bahuvrīhiṃ krtvā paścādevaṃ vigraha: vikṡiptaścācittakaśca vikṡiptācittaka: | vikṡipta: pudgalo vikṡiptacitta ityartha: | ##20.5 (8b-7)## vikṡiptacittasyeti tadanyacittasyāpītyavijñapticittādanyacittasyetyartha: | tadyathā kuśa- lāyā avijñapte: samutthāpakaṃ cittaṃ kuśalam | tadanyacitto 'kuśalāvyākrtacitta: | sa iha vikṡiptacitto 'bhipreta: | akuśalāyāstvavijñapterakuśalaṃ cittaṃ samutthāpakam | tadanyacitta: kuśalāvyākrtacitta: | sa cāpi vikṡiptacitto veditavya: | tasya tadanyacittasyāpi | ##20.6 (8b-7)## acittakasyāpītyasaṃjñinirodhasamāpattisamāpannasyāpi | apiśabdenāvikṡiptasa- ##20.9 (8b-8)## cittakasyāpāti vijñāyata ityetatpudgaladvayavyatiriktatrtīyasyāpyartha: || kuśalāku- śala iti kuśalākuśala evetyavadhāraṇam | avyākrto nāstītyartha: | etena cakṡurādayo ##20.10 (8b-8)## vyudastā veditavyā: || yo 'nubandha iti pravāha iti | yo dharmo nityapravāhayukta ityartha: | pravāhena pravāhī nirdiśyate pravāhopalakṡyatvāt | athavānubadhnātītyanubandha: | pravāha iti ca vyākhyāpadaṃ krtabahuvrīhikam | pravrtta: prakrṡṭo vā vāho 'syeti pravā- ##20.11 (8b-9)## ho dharma: sa eva nirdiśyate na tatsrota: || prāptipravāho 'pyastīdrśa iti | tatprāptirapi vikṡiptāvikṡiptācittasyāpi pravāhiṇī kuśalākuśalaiva ceti | tadviśeṡa- ṇārthamucyate mahābhūtānyupādāyeti mahābhūtahetuka ityartha: | yathendhanamupādāyāgnirbha- ##20.13 (8b-10)## vatītyukte indhanahetuko 'gniriti gamyate | jananādihetubhāvāditi | jananānniśrayātsthānādupastambhopabrṃhaṇāt | jananahetustebhya utpatte: | niśrayaheturjātasya bhūtānuvidhāyitvādācāryādiniśrayavat | pratiṡṭhāheturādhārabhāvāccitrakuḍyavat | upastambhaheturanucchedahetutvāt | upabrṃhaṇahe- turvrddhihetutvāt | katamāni mahābhūtānyupādāya kimāśrayamahābhūtānyutāho nāśraya- ##20.15 (9a-1)## mahābhūtāni | āśrayamahābhūtānītyāhu: || tannāmakaraṇajñāpanārtha iti | yasmādrūpa- @031 kriyāsvabhāvāpi satī vijñaptivatparaṃ na vijñāpayati tasmādavijñaptiri- tyartha: | rūpakriyāsvabhāvāpītyubhayaviśeṡaṇaṃ kimartham | yaddhi vastu rūpasvabhāvameva na kriyāsvabhāvaṃ tanna paraṃ gamayati | tadyathā cakṡurādaya: | yadapi kriyāsvabhāvameva na rūpa- svabhāvaṃ tadapi paraṃ na gamayati | tadyathā cetanā | yattūbhayasvabhāvaṃ tatparaṃ gamayati | tadyathā vijñapti: | vijñaptirhi svasamutthāpakaṃ cittaṃ kuśalākuśalāvyākrtaṃ saumyaṃ krūramanubhaya- miti vā paraṃ vijñāpayati | tena vijñaptivaditi viparītadrṡṭāntaprayoga: || samāsatastvi ##20.19 (9a-2)## ti vistara: | śiṡyasukhāvabodhārthaṃ saṃkṡepato vākyena tadavijñaptirūpaṃ darśayatyācārya: vijñaptisamādhisaṃbhūtaṃ kuśalākuśalaṃ rūpamavijñaptiriti | yathāsaṃbhavametadyojyaṃ kāyavāgvijñaptisaṃbhūtaṃ kuśalaṃ prātimokṡasaṃvarasaṃgrhītaṃ naivasaṃvaranāsaṃvarasaṃgrhītaṃ ca | akuśalaṃ punarasaṃvarasaṃgrhītaṃ naivasaṃvaranāsaṃvarasaṃgrhītaṃ ca | samādhisaṃbhūtaṃ tu kuśalameva | taddvividhaṃ sāsravasamādhisaṃbhūtaṃ dhyānasaṃvarasvabhāvaṃ anāsravasamādhisaṃbhūtamanāsravasvabhāvaṃ upādāyarūpasvabhāvaṃ ca na cittacaitasikādisvabhāvamityavagantavyam | nanu caivaṃ vijñapti- rapyavijñapti: prāpnoti | sāpyuttarā sabhāgahetubhūtapūrvavijñaptisaṃbhūtā | kuśalākuśalamevetya- vadhāraṇādvijñaptāvaprasaṅga: | vijñaptirhyavyākrtāpi saṃbhavati | ata eva divyaṃ cakṡu: śrotraṃ ca samādhisaṃbhūtamapi sadvijñaptivipākajaṃ ca rūpaṃ nāvijñapti: prasajyata iti || atrācārya: saṃghabhadra idamavijñaptilakṡaṇaṃ sūtraṃ dūṡayati | nyūnaṃ śāstrāpetaṃ hāniratasyā: prasajyate tattvam | apiśabdādhikavacanaṃ viśeṡyamaviśeṡitaṃ cātra || anubandho hi pravāhastenaiva vyākhyāta: | na cādya: kṡaṇa: pravāha: | mā bhūdatiprasaṅga: | tasmāttasyātra lakṡaṇe nāstyavarodha iti nyūnam | pravāhasya cādravyatvādadravyamavijñapti- riti śāstrāpetam | samāhitāyāśca nāsti vikṡiptacittācittakasyānubandha iti sā cā- vijñaptirna prasajyata iti hāni: | avikṡiptacittakasya tadanubandhānnaiṡa doṡa iti cet | śubhāśubhāyā vijñapteravijñaptilakṡaṇaprasaṅga ityatasyā: prasajyate tattvam | acittakasyāpītya- piśabdavaiyarthyaṃ pūrveṇaiva krtatvāt | vikṡiptacittakasyāpītyanena hi sarvasacittakāva- @032 sthāgrahaṇam | kā punaranyāvasthā yā dvitīyenāpiśabdena saṃgrhyetetyapiśabdādhikavaca- nam | acittakaṃ cādhikrtya śubho 'vijñaptyanubandho viśeṡanīyo na ca vyākhyāne 'pi vi- śeṡita iti viśeṡyamaviśeṡitam | idaṃ cāparaṃ viśeṡyamaviśeṡitaṃ apratighaṃ rūpamiti | evamanekadoṡaduṡṭatvānna saṃbaddhametallakṡaṇamiti | atra brūma: | yattāvaduktaṃ nyūnaṃ pravāhasyā- vijñaptyapadeśādādya: kṡaṇo nāvijñapti: syāditi idaṃ tāvadasau praṡṭavya: ko 'yaṃ pravāho nāma | bahuṡu kṡaṇeṡu pravāha ityākhyā | yadyevamādyo 'pi kṡaṇa: pravāha: sidhyati prathamakṡaṇaprabhrtibahuṡu kṡaṇeṡu pravāha iti krtvā | tathā hyutsāttaḍāgādvā nirgacchatāmuda- kānāmādyodakāvayavaprabhrtiṡu pravāhasaṃjñeti nāstyavyāpitā lakṡaṇasya | yadā cānubadhnā- tītyanubandha ityacpratyayāntena padena dravyameva nirdiśyate tadā nyūnatāśaṅkāpi nāsti | ata eva śāstrāpetatādoṡo 'pi parihrto bhavati | athāpyanubandhanamanubandha iti sroto 'bhidhīyate tathāpyadoṡo rūpādhikārāt | pravāhavartitvāttu pravāhaśabdena pradarśyate | samā- hitāyā apyavijñapteragrahaṇaṃ na bhavati | sāpi hi yadyapi vikṡiptacittācittakasaṃtānaṃ nā- nuvadhnātīti avikṡiptacittakasacittakasaṃtānaṃ tvanubadhnātyeva | avijñaptijātisāmānyena tu vikṡiptācittakasyāpi yo 'nubandha: sāvijñaptirityucyate | yatpunaretaduktaṃ avikṡipta- cittakasya tadanubandhānnaiṡa doṡa iti cediti yadyavikṡiptacittasya kevalasya yo 'nubandha: sāpyavijñaptiriti samāhitāyā avijñaptestyāgo na bhavatīti bravīṡi vijñaptirapi kuśalākuśalā tathaiva bhavatītyavijñaptiste prāpnotīti | sa cāpyadoṡa: śubhāśubha evetya- vadhāraṇāt | vijñaptirhyavyākrtāpi saṃbhavatīti na vijñaptiravijñapti: prasajyate | athavā prakarṡagatereṡa prasaṅgo na bhaviṡyati | prakarṡeṇa hi yo 'nubandha saivāvijñapti: | na ca vijñaptiravijñaptivatprakarṡeṇānubadhnātīti avijñaptyanirodhe 'pi tannirodhadarśanāt | yadapyuktaṃ apiśabdādhikavacanamiti tadapyayuktamuktam | tathā hyeka eveha sūtre paṭhito 'piśabda: | vrttau tu tena pudgaladvayena tadartha: saṃbadhyata iti dvi: puna: paṭhita: | tenaikena sūtrapaṭhitenāpiśabdena vikṡiptaviparītamavikṡiptamacittakaviparītaṃ ca tameva sacittakaṃ trtīyaṃ pudgalamavijñaptyāśrayaṃ bruvannācārya: svanāmoktavikṡiptācittakapudgaladvayaṃ jātisā- @033 nānyenāvijñaptyāśrayaṃ pradarśayan vijñapticittacaittebhyo 'rthāntarabhūtāmavijñaptimācaṡṭe | traya eva hi pudgalā bhavanti vijñapticittavisabhāgacitto vijñapticittasabhāgacitto 'citta- kaśca | tatra vijñapticittavisabhāgacitto vikṡiptacitta ihābhipreta: | tasya sā vākkāya- vijñaptirniruddhā bhavati | acittakasya tu cittacaittā api niruddhā iti | tatra vijña- pteścittacaitasikakalāpāccārthāntarabhūteyamavijñaptir yata ebhyo'nubandhinītvena viśiṡyate | tamevārthaṃ darśayannāha vikṡiptācittakasyāpīti | avikṡiptacittakasyāvijñaptirvartata iti nātiśaya: vijñaptirapi hi tasya vartate | vikṡiptacittakasyāpi tu vartata ityatiśaya: | vijñaptirhi tasya nāsti avijñaptistvanubandhinīti vijñapterviśiṡyate | tathā 'vikṡi- ptacittakasyāvijñaptirvartata iti nātiśaya: cittacaittā api hi tasya vartanta eva | acintakasyāpi tu vartata ityatiśaya: | tasya hi cittacaittā niruddhā: avijñaptistva- nubandhinīti cittacaittebhyo viśiṡyate | tadevaṃ dharmāntaraviśeṡaṇārthamavikṡiptacitto vi- kṡiptācittakatrtīyabhūtastenaikenāpyapiśabdenābhidhīyate | ata eva cāpiśabdena avikṡi- ptasacittakasyāpītyuktamācāryeṇa trtīyabhūtatvāt | itarathā hyapiśabdenāvikṡiptacittaka- syāpītyevāvakṡyat sacittakasyāpīti vā | tadyathā | trayo loke manuṡyā: | eko dhana- vānitarāvapi dhanamātravantau | tāvabhisamīkṡya viṡṇumitrasya dhanamastītyekenokte dvi- tīyo vaktā bhaved devadattayajñadattayorapi dhanamastītyapiśabdena viṡṇumitrasyāpyastī- ti devadattayajñadattagatena dvaitamivāpannenāpiśabdena sa eva viṡṇumitro lakṡyate na tvavasrjyata ityartha: | tena nātrāpiśabdo 'dhika eva | tadvadihāpi draṡṭavyam || yatpunaretadu- ktaṃ acittakaṃ cādhikrtya śubho 'vijñaptyanubandho viśeṡaṇīya iti tadapi na kiṃcit | avijñaptijātimadhikrtyaitallakṡaṇaṃ praṇītam | sā cāvijñaptijātiracittakasya bhavatī- tyetāvadvivakṡitam | kimanena viśeṡitena | tvadīye 'pyavijñaptilakṡaṇe śubho 'vijña- ptyanubandho 'cittakramadhikrtya na viśeṡita: | krte 'pi visabhāge 'pi citte cittātyaye ca yat | vyākrtāpratighaṃ rūpaṃ sāhyavijñaptiriṡyate || @034 iti | eṡā ca vijñaptisaṃbhūtā kuśalaivāvijñaptiracittakasya saṃbhavatīti caturthe kośa- sthāne jñāpayiṡyate || yaccāpratighamityaviśeṡitamiti tadapi paścāddarśayiṡyāma: sapratighā daśa rūpiṇa iti | atra daśaiva dhātava: sapratighā ityavadhāraṇādavijñaptirdharma- dhātuparipaṭhitā sā tvapratigheti setsyati | tasmādidamāsmākīnamevamadoṡaduṡṭamavijña- ptilakṡaṇamiti | tadevāstu ||11|| ##21.7 (9a-5)## bhūtāni prthivīdhāturiti vistara: | dhātugrahaṇaṃ varṇasaṃsthānātmakaprthivyādini- ##21.8 (9a-7)## rāsārtham | svalakṡaṇopādāyarūpadhāraṇācca dhātava iti kāṭhinyādisvalakṡaṇaṃ cakṡurā- dyupādāyarūpaṃ ca dadhatīti dhātava: | aṡṭādaśa dhātavastu svasāmānyalakṡaṇadhāraṇāditi tada- pekṡya gotrārtho vā dhātvartha: | dhāraṇārthamanapekṡya ṡaḍdhā dhātudeśanāyāṃ punarbhavavījārtho vā dhā- ##21.10 (9a-8)## tvartha: bhavaṃ puṡṇantīti krtvā || mahattvameṡāṃ sarvānyarūpāśrayatvenaudārikatvāditi sarvopā- dāyarūpāśrayatvena mahattvādityartha: | tadudbhūtavrttiṡviti tairmahābhūtairudbhūtā vyaktā vrttirdhr- tyādikā yeṡu ta ime tadudbhūtavrttaya: prthivyaptejovāyuskandhā: teṡveṡāṃ mahābhūtānāṃ ##21.14 (9a-10)## mahāsaṃniveśatvānmahāracanatvāt | bhūtaṃ tanvantīti bhūtāni || dhrtyādikarmasaṃsiddhā iti | dhrtyādikarmanirdeśa: prthivyādiṡu śeṡānumānārtham | upalādike hi prthivīdravye saṃgrahapaktivyūhanadarśanāccheṡāṇāṃ jalatejovāyūnāmastitvamanumīyate | apsu nausaṃdhāraṇau- ṡṇateraṇakarmadarśanātprthivītejovāyūnāmastitvam | agnijvālāyāṃ sthairyasaṃpiṇḍanacalanada- rśanātprthivyudakavāyūnāmastitvam | vāyau saṃdhāraṇaśītoṡṇāsparśadarśanātprthivyaptejasāma- ##21.17 (9b-1)## stitvamiti vaibhāṡikā: || vyūhanaṃ punarvrddhi: prasarpaṇaṃ ceti | vrddhi: saṃbandhādhikā śarī- rāṅkurādyavayavotpatti: | prasarṡaṇaṃ śarīrādīnāṃ prabandhena deśāntarotpatti: || uṡṇateti ##22.3 (9b-4)## svabhāvābhidhāne 'pi bhāvapratyaya: | uṡṇa evoṡṇateti || deśāntarotpādanātpradī- peraṇavaditi | kṡaṇikānāṃ nāsti deśāntaragamanam | yatraivotpattistatraiva vināśa: | tenaivamucyate deśāntarotpādanasvabhāvo bhūtasrotasa īraṇaṃ kṡaṇikatvātpradīpavat | kṡaṇi- kāni ca bhūtāni rūpatvātpradīpavat | pradīpaśca kṡaṇika: prasiddha ityudāharaṇam || ##22.9 (9b-6)## karmaṇāsya svabhāvo 'bhivyakta iti | īraṇakarmaṇā laghutvaṃ viśiṡyate yadīraṇātmakaṃ @035 laghutvaṃ sa vāyudhāturiti | laghusamudīraṇo vāyudhātu: | laghveva tu yattadupādāyarū- pam ||12|| pravacane prthivīdhātvādaya: prthivyādayaścoktā iti | ata: prcchati ka: punareṡāṃ ##22.10 (9b-7)## viśeṡa iti | lokasaṃjñayeti lokasaṃvyavahāreṇa | vātyeti vātānāṃ samūho vātyā | ##22.18 (9b-10)## brāhmaṇādibhyo yanniti samūhārthe yanpratyaya: | strītvāccāppratyaya: || tathā hyarthavargīye- ##23.11 (10a-6)## ṡūktamiti | arthavargīyāṇi sūtrāṇi yāni kṡudrake paṭhyante teṡūktam | tasya cetkāmayānasya iti vistara: | tasya dehina: kāmayānasya chandajātasya yadi kāmā viṡayā na samrdhyanti na saṃpadyante śalyaviddha ivāsau rūpyate bādhyata ityartha: | vādhanārthaparicchi- nnenānena rūpyateśabdena rūpyate rūpyata iti bhikṡava ityatra sūtre rūpyateśabdo vādhanārtha eva paricchidyate | śalyaviddha: kāmayānaśca du:khavedayitrtvādbādhyata iti yuktam | rūpaṃ ##23.10 (10a-10)## tu kathaṃ bādhyate | ata āha vipariṇānotpādena vikriyotpādenetyartha: | tathā cehārthe sati śalyaviddha iva rūpyata ityatrāpi yadi vikriyata ityartho grhyate sutarā- martho yujyate || pratighāta iti svadeśe parasyotpattipratibandha: || paramāṇurūpaṃ tarhīti ##23.17 (10b-1)## dravyaparamāṇurūpaṃ na rūpaṃ prāpnoti | kasmāt | arūpaṇāt | niravayavatve satyarūpa- ṇādityabhiprāya: | pakṡadvaye 'pyetaccodyamupanyastaṃ vādhanarūpaṇe pratighātarūpaṇe ca dravyaparamāṇurniravayavatvānna śakyate rūpayitumiti | na vai paramāṇurūpamekaṃ prthagbhūta- ##23.19 (10b-2)## mastīti | ekamiti grahaṇaṃ dravyaparamāṇusaṃdarśanārtham | prthagbhūtamasaṃghātasthamityartha: | tadīdrgnāsti | saṃghātasthaṃ nityaṃ bhavati | kāme 'ṡṭadravyako 'śabda: | ityādivacanāt | saṃghātasthaṃ tadrūpyata evetyarthādetadabhīṡṭaṃ bhavati taddravyaparamā- ##23.20 (10b-2)## ṇurūpaṃ saṃghātasthaṃ rūpyate bādhyate pratihanyate ca || atītānāgataṃ tarhīti vi- ##24.1 (10b-2)## stara: | atītānāgatamadeśatvānna rūpyate na bādhyate na pratihanyate | tadapīti vistara: | ##24.2 (10b-2)## @036 ##24.2 (10b-3)## tadapi rūpitamityatītabādhanapratighātanārthena | rūpayiṡyamāṇamityutpattidharmakamanā- gatam | tenaivārthadvayena | tajjātīyaṃ cetyutpattidharmakajātīyamanutpattidharmakamanāgatam | indhanavat | yadapīddhaṃ yadapīndhiṡyamāṇaṃ tajjātīyaṃ ca tadapīndhanam | tajjātīyaṃ punarindhanaṃ ##24.4 (10b-4)## yadindhanārthe kalpitamaprāpyaivāgnimantarā naṃkṡyati || avijñaptistarhi na rūpaṃ prāpnoti | kasmāt | apratighatvāt | apratighatvena hi sā na bādhyate nāpi pratihanyate | sāpi vijñaptirūpaṇāditi vistara: | vijñaptiravijñaptisamutthāpikā | tasyā: sapratighāyā rūpaṇādavijñaptirapi rūpyate | yathā chāyāsamutthāpakasya vrkṡasya pracalanācchāyā ##24.7 (10b-5)## pracalati tadvat || na avikārāditi | anena pratijñādoṡa udvāhyate | pareṇa hyevaṃ pratijñātam | svasamutthāpakavikārānuvidhāyinī avijñapti: samutthāpyatvād vrkṡacchā- yāvaditi | seyaṃ pūrvābhyupagamavirodhinī pratijñā | abhyupagato hi vijñaptervikāre 'pya- vijñapteravikāra: | tathā hyañjaliṃ bhaṅktvā kapotaṃ kurvata: kāyavijñaptirvikriyata ityabhyu- ##24.7 (10b-6)## pagamyate na tvavijñapti: | tasmādasādhanametat | vijñaptinivrttau cāvijñaptinivrtti: tyādityanena dharmiviśeṡaviparyayo 'pyasyā: pratijñāyā udvāhyate yadi chāyā vrkṡadharma iṡyate | vrkṡanivrttau chāyānivrttirdrṡṭeti tadvatsyāt || atra kaścid na avikārāditi na samyagetaduktamiti dūṡayati | vikriyata evāvijñaptirvijñaptivikāre sati | mrduma- dhyādhimātratve hi vijñaptermrdumadhyādhimātratā bhavatyavijñapteriti | tadetadayuktam | kasmāt | utpattirevāvijñapterevaṃ bhavati mrdurmadhyādhimātrā vā | na tu vikāra: | utpannasya hi ##24.9 (10b-6)## dharmasya punaranyathotpādanaṃ vikāra: | tacca rūpaṇamabhipretam || āśrayabhūtarūpaṇādityapara iti vrddhācāryavasubandhu: | bhūtagrahaṇamāśrayabhūtapradarśanārtham | ataścetara: prasañjayati | evaṃ tarhi cakṡurvijñānādīnāmapīti vistara: | cakṡurādyāśrayarūpaṇāttadvijñānānāmapi ##24.12 (10b-8)## rūpatvaprasaṅga: || viṡamo 'yamupanyāsa iti | vrddhācāryavasubandhudeśīya: kaścitpariharati avijñaptirhīti vistara: | chāyā vrkṡamupaśliṡṭāśritya vartate | prabhāṡi maṇiṃ tathaiva | utpattinimittamātraṃ tāni teṡāmiti nopaśliṡṭānīti bhāva: | tamitara: pratyāha | ##24.19 (10b-10)## idaṃ tāvadavaibhāṡikīyamiti vistara: | naitadvaibhāṡikamatam | vaibhāṡikamataṃ tu chāyāvarṇa- @037 paramāṇu: svabhūtacatuṡkamāśritya vartate na vrkṡam | tathā prabhāvarṇaparamāṇu: svabhūta- catuṡkamāśritya vartate na maṇiṃ prthagdravyatvāditi | evamanāśrayakāraṇatvānmaṇivrkṡayo- rna mahābhūtāvijñaptivadupaśliṡṭe chāyāprabhe ityasāmānyaṃ drṡṭāntadārṡṭāntikayo: | satyapi ##25.1 (11a-2)## ca tadāśritatva iti vistara: | athāpi pāraṃparyeṇa tadāśritatvamabhyupagamyate chāyā svabhūtāśritā tāni tu bhūtāni vrkṡamāśritāni prabhāpi svabhūtāśritā tāni ca bhūtāni maṇimāśritāni tadanuvidhāyitvāt | tathāpyasāmānyaṃ niruddheṡvaṡyavijñaptyā- śrayeṡu mahābhūteṡu tasyā anirodhābhyupagamāditi | kṡaṇādūrddhvamavijñapti: kāmāptātītabhūtajā | iti siddhāntāt | tasmānna bhavatyeṡa parihāra iti ya ukto'bhūd avijñaptirhi chāyeva vrkṡamiti vistareṇa | anye punaratra parihāramāhurityayamevācārya: tanmataṃ samarthaya- ##25.5 (11a-4)## nnāha | āśrayo bhedaṃ gata iti dvividha ityartha: | kaścidrūpyate cakṡurādi: saprati- ghavāt kaścinna rūpyate mano viparyayāt | tasmādasamānaprasaṅga iti | cakṡurvijñānā- dīnāmapyāśrayabhūtarūpaṇādrūpatvāprasaṅga iti || rūpaṇādrūpamityāśrayarūpaṇādityartha: | atra ##25.9 (11a-6)## codayanti | vijñaptisaṃbhūtāyā avijñapterevaṃparikareṇa rūpatvaṃ bhavadbhavet | samādhisaṃbhūtāyāstu kathaṃ rūpatvamiti | tajjātīyatvāttadapi rūpam | kiṃ punastajjātīyatvam | mahābhūtānyuṡā- dāyeti bhāva: | teṡāmupādāyarūpajananādihetubhūtatvāditi ||13|| indriyārthasti eveti | bhagavato vineyavaśāttisro deśanā: | skandhāyatanadhātudeśa- ##25.15 (11a-7)## nā: | tāsu ca ye skandheṡu deśitā dharmāsta evāyatanadhātuṡu deśitā: | asaṃskrtāstvatra kevalamatiriktā: | sarvaścābhidharma: sūtravyākhyānam | ata idamuktaṃ indriyārthāsta eveti vistareṇa | lāghavikaścāyamācāryo vedanādiskandhalakṡaṇamanuktvaiva lāghavena rūpaskandhasva- bhāvāndharmānāyatanadhātuṡu darśayati | indriyāṇi ca indriyārthāśca indriyārthā: | ta eveti viśeṡaṇamanyendriyanirāsārthamanyārthanirāsārthaṃ ca | āyatanavyavasthāyāṃ tu yathāsaṃkhyena ##25.16 (11a-9)## daśāyatanāni cakṡurāyatanaṃ rūpāyatanaṃ yāvatkāyāyatanaṃ spraṡṭavyāyatanamiti | dhātuvyavasthāyāṃ ta eva daśa dhātava: | cakṡurdhātū rūpadhāturyāvatkāyadhātu: spra- @038 ##26.3 (11a-10)## ṡṭavyadhāturiti || ukto rūpaskandhastasya cāyatanadhātuvyavasthānamiti | na saka- lasya rūpaskandhasyāyatanadhātuvyavasthānamuktaṃ avijñaptirūpasya vakṡyamāṇatvāt | katha- midamucyate uktamiti | vāhuliko nirdeśa: | bāhulyena rūpaskandhasyāyatanadhātuvya- ##26.5 (11b-4)## vasthānamuktamityartha: | katipayamudgagulikāsaṃbhave 'pi māparāśivyapadeśavat || trividho- 'nubhava iti | anubhūtiranubhava upabhoga: | kasya | cittasya pudgalasya vā | sa ca trividha: | sukho du:kho 'du:khāsukhaśca vastuno lhādaparitāpatadubhayavinirmuktasvarūpasākṡātkara- ṇasvabhāva: | anubhūyate vānena viṡaya ityanubhava: | anubhavatīti cānubhava: | kāyacittopa- cayāpacayatadubhayavinirmuktāvasthāpravrttaścaitasikaviśeṡasparśānubhava ityapare | anurlakṡaṇe ##26.9 (11b-6)## sparśacihna: | sparśanimitto 'nubhava ityartha: | sa vedanāskandha: || nimittodrahaṇātmike- ti | nimittaṃ vastuno 'vasthāviśeṡo nīlatvādi | tasyodgrahaṇaṃ pariccheda: | tadātmikā ##26.12 (11b-6)## tatsvabhāvā | du:khādītyādiśabdena lohitādīnāṃ grahaṇam | asau saṃjñāskandha: || yadi paricchedātmikā saṃjñā tatsaṃprayoge nimittamudgrhṇantīti pañcāpi vijñānakāyā vikalpakā: syu: | na syu: | na hi pañcavijñānasaṃprayogiṇī saṃjñā paṭvī | manovijñānakāyasaṃprayogiṇī tu paṭvoti tadeva vikalpakamuktam | ṡaṭ saṃjñākāyā vedanāvaditi | yathā cakṡu:saṃsparśajā vedaneti vistareṇoktaṃ tathā cakṡu:saṃsparśajā saṃjñeti vistareṇa vaktavyam ||14|| ##27.1 (11b-7)## caturnyo 'nya iti caturbhya: skandhebhya: skandhādhikārāt | rūpaskandhādibhyastribhya uktebhyo vijñānaskandhāccoddiṡṭavakṡyamāṇakāccaturbhyo 'nye saṃskārā: saṃskāraskandha: | ##27.3 (11b-9)## sūtre ṡaṭ cetanākāyā ityuktamiti | saṃskāraskandha:katama: ṡaṭ cetanākāyā iti | abhi- saṃskaraṇe pradhānā iti | evaṃ caivaṃ ca syāmityabhisaṃskaraṇe pradhānā: karmahetūpapattaya iti vacanāt | chandaprāptyādayastu cetanānuvidhāyitvāttadākārahetubhāvānuvidhānata: saṃskā- raskandha eva veditavyā: | tadevaṃ sati saṃskaraṇe pravrtto dharmarāśi: saṃskāra ityuktaṃ bhavati | apare punarāhu: | saṃskrtābhisaṃskaraṇe cetanāyā: prādhānyamuktaṃ ata: sūtre cetanāgrahaṇam | saṃprayuktaviprayuktasaṃskrtadharmasaṃgraheṇa tu prādhānyādayameva skandha: saṃskā- ##27.6 (11b-10)## raskandha ukta: | saṃskārarāśiriti krtvā || saṃskrtamabhisaṃskarotīti bhāvinyā saṃjñayā- @039 nāgataṃ skandhapañcakaṃ saṃskrtamityuktam || anyathā hīti vistara: | yadi yathāsūtranirdeśaṃ ##27.8 (12a-1)## cetanaiva kevalā saṃskāraskandha iṡyate nānye śeṡāṇāṃ chandādīnāṃ caitasikānāṃ prāptyā- dīnāṃ ca cittaviprayuktānāṃ skandhāsaṃgrahād rūpādiṡu skandheṡu rūpaṇādilakṡaṇābhāve- nāsaṃgrahāt saṃskāraskandhe caivaṃ sūtre yathārutagrahaṇenāsaṃgrahāditi skandheṡvasaṃgrahād du:khasamudayasatyatvaṃ na syāditi parijñāprahāṇe na syātām | parijñā du:khasya prahāṇaṃ samudayasya | anabhijñāya laukikena mārgeṇa aparijñāya lokottareṇa | athavānabhijñāya darśanamārgeṇa aparijñāya bhāvanāmārgeṇa | evanaprahāyetyuktamiti sūtrāntaraṃ nāhamekatha- ##27.13 (12a-3)## rmamapyaparijñāyāprahāya du:khasyāntakriyāṃ vadānīti | du:khanirodhaṃ vadāmītyartha: || nanu cākāśāpratisaṃkhyānirodhau lokottareṇa mārgeṇa na parijñāyete atha ca du:khasyāntakri- yeṡyete | saṃkleśavastvabhisaṃdhivacanāt sautrāntikadarśanena ca prajñaptisattvād adoṡa: | na hi tau saṃkleśavastu kimanayo: parijñeyatvena | nirodhamārgasatye api tarhi na saṃkleśavastu iti na parijñeye syātām | du:khasamudayasatyasaṃbandhasadbhāvāttayo: parijñeyatvaṃ vyavasthāpyate | tathā hi yogina evaṃ vicārayanti | asya sahetukasya du:khasya ko nirodha: kena copāyena sa nirodha: prāpyata iti nirodhamārgasatye api parijānanti | na vākāśā- pratisaṃkhyānirodhayordu:khena saṃbandha iti na tau parijānanti | prayogāvasthāyāṃ tu lau- kikena jñānena tāvapi sāmānyarūpeṇa sarvadharmā anātmāna iti bhāvayanti || dharmāyatana- ##27.17 (12a-6)## dhātvākhyā iti | āyatanaṃ ca dhātuścāyatanadhātu: dharmaścāsāvāyatanadhātuśca dharmāyatana- dhātu: tadākhyaiṡāṃ ta ime dharmāyatanadhātvākhyā: | ke | vedanāsaṃjñāsaṃskāraskandhā: sahāvijñaptyasaṃskrtairiti sahāvijñaptyā sahāsaṃskrtaiścākāśādibhir āyatanadeśanā- yāṃ dharmāyatanamiti dhātudeśanāyāṃ ca dharmadhāturiti | sapta dravyāṇīti | avijñapti: ##27.18(12a-5)## vedanāskandha: saṃjñāskandha: saṃskāraskandha: ākāśaṃ pratisaṃkhyānirodha: apra- tisaṃkhyānirodhaśceti ||15|| vijñānaṃ prativijñaptiriti | vijñānaskandha: prativijñaptirityartha: skandhā- ##28.5 (12a-8)## dhikārāt | pratirvīpsārtha: | viṡayaṃ viṡayaṃ pratītyartha: | upalabdhirvastumātragrahaṇam | @040 ##28.7 (12b-1)## vedanādayastu caitasikaviśeṡagrahaṇarūpā: | ṡaḍ vijñānakāyā iti ṡaḍ vijñānasamū- ##28.11 (12b-3)## hā: || ṡaḍ vijñānānyatha nana iti | ṡaḍ vijñānadhātavo yathāsaṃkhyena yaccakṡurvijñānaṃ sa cakṡurvijñānadhātu: evaṃ yāvadyanmanovijñānaṃ sa manovijñānadhātu: samastāni tvetāni ##29.2 (12b-7)## ṡaṇ manodhāturiti veditavyam ||16|| ##29.10 (12b-9)## ṡaṇānanantarātītaṃ vijñānaṃ yaddhi tanmana iti | ṡaṇāmiti nirdhāraṇe ṡaṡṭhī | teṡāmeva madhye nānyadityartha: | anantaragrahaṇamanyavijñānavyavahitanivrttyartham | yaddhi yasyā- nantaramanyavijñānāvyavahitaṃ tattasyāśraya: | vyavahitaṃ tu na tasyāśraya: | anyasyāsā- vāśrayo yasya tadavyavahitam | ata evācittikāvasthāyāṃ cirātītamapi samāpattipraveśa- cittaṃ vyutthānacittasyāśrayo bhavati vijñānāntarāvyavadhānāt | atītagrahaṇaṃ pratyu- tpannanirāsārtham | manovijñānaṃ hyāśrayi tasyāmavasthāyāṃ pratyutpannam | atastadatīta- mipyate | tadeva caitaducyate ṡaṡṭhāśrayaprasiddhyarthamiti | vijñānagrahaṇaṃ vedanādyanantarātīta- nivrttyartham || yaddhi tanmana iti jātinirdeśānna vīpsāprayoga: | vrttau tu dravyapadārthābhi- ##29.11 (12b-10)## dhitsayā vīpsāprayoga: yadyatsamanantaraniruddhaṃ vijñānaṃ tattanmanodhāturiti | tadyathā sa eveti vistara: | tadyathā sa eva putro 'nyasya pitrākhyāṃ labhate | tadeva phalamanya- sya bījākhyām | tathehāpi sa eva cakṡurādivijñānadhāturanyasyāśraya iti manodhātvākhyāṃ ##29.15 (13a-2)## labhate || saptadaśa dhātavo bhavanti dvādaśa veti | ya eva ṡaḍvijñānadhātava: sa eva manodhātu: | ya eva ca manodhātusta eva ca ṡaḍ vijñānadhātava itītaretarāntarbhāva: | yadi ṡaḍ vijñānadhātavo grhyeran nārtho manodhātuneti saptadaśa dhātavo bhavanti | yadi mano- ##29.17 (13a-4)## dhāturgrhyeta nārtha: ṡaḍvijñānadhātubhiriti dvādaśa dhātavo bhavanti | ṡaṡṭhāśrayaprasi- ddhyarthamiti | pañcānāṃ vijñānadhātūnāmāśrayaprasiddhirna kriyate cakṡurādisvāśrayasaṃ- bhavāt | manovijñānāśrayo nāstīti tadāśrayaprasiddhyarthaṃ manodhāturvyavasthāpyate | āśrayā- diṡaṭkavyavasthāpanenāṡṭādaśa dhātavo bhavanti | āsr*yaṡaṭkaṃ cakṡurādimano'ntakam | āśrita- ṡaṭkaṃ cakṡurvijñānādimanovijñānāntam | ālambanaṡaṭkaṃ rūpādidharmāntamiti | yogācāradarśa- nena tu ṡaḍvijñānavyatirikto 'pyasti manodhātu: | tāmraparṇīyā api hrdayavastu manovi- @041 jñānadhātorāśrayaṃ kalpayanti | taccārūpyadhātāvapi vidyata iti varṇayanti | ārūpyadhātā- vapi hi teṡāṃ rūpamabhipretam | ārūpya iti ca īṡadarthe āṅ āpiṅgalavaditi || caramaṃ cittamiti nirupadhiśeṡanirvāṇakāle | na mano bhaviṡyatīti | na manodhāturbhavi- ##30.5 (13a-7)## ṡyatītyartha: || na hi tadastīti notpadyata ityartha: || na tasyāpi manobhāveneti vi- stara: | naitadevam | kasmāt | tasyāpi caramacittasya manobhāvenāśrayatvenāvasthitatvāt | anyakāraṇavaikalyāditi paunarbhavikakarmakleśakāraṇavaikalyāt | nottaravijñānasaṃbhū- ##30.8 (13a-8)## tiriti | na punarbhavapratisaṃdhivijñānamityabhiprāya: || idamiha vicāryate | uktametad āśra- yāśritālambanaṡaṭkavyavasthānādaṡṭādaśa dhātavo bhavantīti | āśritaṡaṭkaṃ tāvadvyavasthā- pyate cakṡurvijñānadhāturyāvanmanovijñānadhāturiti | kimasyāśritaṡaṭkasya yathāsaṃkhyamā- śrayaṡaṭkaṃ vyavasthāpyate cakṡurvijñānadhātorāśrayaścakṡurdhāturyāvanmanovijñānadhātormanodhātu- rāśraya iti | omityāha | yadā tarhi cakṡustatsabhāgaṃ bhavati tatkasyāśraya: | na kasya- cit | kathaṃ tarhīdamuktaṃ cakṡurvijñānadhātoścakṡurdhāturāśraya ityādi | āśraya eva cakṡur yastu kiṃcidanāśrayastatsabhāgaṃ cakṡustadapi tajjātīyatvāccakṡurdhātutvena vyavasthāpyata eva | evaṃ yāvatkāyadhāturvaktavya: || manodhāturapi kiṃ manovijñānadhātorevāśraya: | netyāha | cakṡurvijñānadhātvādīnāmapi hi sa āśraya iṡyate | tathā hi vakṡyati | caramasyāśrayo 'tīta: pañcānāṃ sahajaśca tai: | iti | kiṃ tahīrdamuktam | ṡaṡṭhāśrayaprasiddhyarthaṃ dhātavo 'ṡṭādaśa smrtā: | iti | na anyeṡāmāśraya: sa iti krtvā ṡaṡṭhāśrayaprasiddhirna bhavati | ṡaṡṭhasyāpyayamāśrayo bhavati saṃbhavata: || ālambanaṡaṭkamapi cakṡurvijñānadhātorālambanaṃ rūpadhāturyāvanmanovi- jñānadhātordharmadhāturālambanamiti | tadidaṃ vicāryate | kiṃ yathā cakṡurvijñānadhātoryāvanti rūpāṇyālambanaṃ sa rūpadhātur evaṃ yāvatkāyavijñānadhātoryāvanti spraṡṭavyānyālambanaṃ sa spraṡṭavyadhātur evaṃ yāvanmanovijñānadhātoryāvanto dharmā ālambanaṃ te sarve'pi dharmadhā- turiti | atra sthavira āha | sarvadharmasvabhāvo dharmadhātu: | aṡṭādaśadhātusvabhāva ityartha: | @042 kathamasyādhyātmikabāhyadhātuvyavasthā sidhyati | cakṡurādayo hi dvādaśādhyātmikā iṡyante | ṡaḍ vāhyā iti | yadi hi te 'pi dharmadhātāvantarbhāvyeransāṃkaryaṃ prāpnoti | stha- vira āha | pāryāyikameṡāmādhyātmikabāhyatvam | vijñānānāmāśrayāste cakṡurādaya ityādhyātmikā: | manovijñānaviṡayatvāttu bāhyā iti | tadevaṃ necchanti vaibhāṡikā: sūtravirodhāt | evaṃ hi sūtra uktaṃ dharmo bhikṡo vāhyamāyatanamekadaśabhirāyatanaira- saṃgrhītamanidarśanamapratighamiti | tasmātsaptadravyako dharmadhātureṡṭavya: avijñaptive- danāsaṃjñāsaṃskāraskandhākāśapratisaṃkhyānirodhāpratisaṃkhyānirodhasvabhāvatvāt | aparipū- rṇastarhi manovijñānadhātorālambananirdeśa: na ca cakṡurvijñānādīnāmaparipūrṇa āla- mvananirdeśa iṡyate | astvetadevam | kiṃ tu cakṡurādīnāṃ ṡaṇmāśrayatvena nirdeśāc cakṡu- rvijñānādīnāṃ cāśritatvena nirdeśād rūpādīnāṃ ca pañcānāṃ pañcavijñānakāyālambanatvena nirdeśād na teṡāṃ manovijñānaviṡayatve 'pi dharmadhātau prakṡepa iti varṇayanti ||17|| ##30.17 (13b-1)## samāsastu jñātavyasarvasaṃgraha iti | āyatanādibhirapi sarvasaṃgraho na tu samā- sata: kiṃ tarhi vistarata: | ayaṃ tu deśanātrayānniṡkrṡya samāsata ukta: | rūpaskandhena rūpaskandha: saṃgrhīto daśa cendriyārthasvabhāvānyāyatanāni dhātavaśca dharmāyatanadhātvekadeśa- ścāvijñapti: | manaāyatanena vijñānaskandha: tadeva ca manaāyatanaṃ sapta cittadhātavaśca saṃgr- hītā: | dharmadhātunā vedanāsaṃjñāsaṃskāraskandhā: saṃgrhītā dharmāyatanaṃ dharmadhātuśca | avijña- ##31.6 (13b-6)## ptiriha dvi: saṃgrhītā || tadyathā cakṡurindriyamiti | cakṡurindriyaṃ vedanādiskandhaśro- trādyāyatanadhātunirodhasatyamārgasatyasvabhāvena viyuktam | ata evaitaduktaṃ cakṡurindriyaṃ rūpaskandhena cakṡurāyatanadhātubhyāṃ du:khasamudayasatyābhyāṃ ca saṃgrhītaṃ tatsvabhā- vatvād nānyai: skandhādibhistadbhāvaviyuktatvāditi | mahatātrālpakaṃ saṃgrhītam | na tu mahadalpakena | kathamiti | rūpaskandho mahānsarvarūpasaṃgrāhakatvāt cakṡurindriyamalpakaṃ rūpaskandhaikadeśatvāt | rūpaskandhena cakṡurindriyaṃ saṃgrhītaṃ na tu cakṡurindriyeṇa rūpaskandha: cakṡurindriyavyatiriktarūpaskandhasadbhāvāt | tadyathā hastipadena pakṡipadaṃ saṃgrhītaṃ na tu pakṡipadena hastipadaṃ saṃgrhītaṃ tadvat | samena tu samamanyonyaṃ saṃgrhītam | tadyathā cakṡu- @043 rindriyaṃ cakṡurāyatanena cakṡurāyatanamapi cakṡurindriyeṇetyayamabhidharmanayo veditavya: | yathā ##31.10 (13b-8)## saṃgrahavastubhi: pārṡadāmiti | catvāri saṃgrahavastūni dānaṃ priyavāditārthacaryā samā- nārthatā ca | catasra: pārṡada: bhikṡubhikṡuṇyupāsakopāsikā: | taistāsāṃ saṃgraha: | sa tu kādācitka: | kadācidbhava: kādācitka: | kadācidāsāṃ dīyate priyaṃ cocyate na ca saṃgraha iti | sāṃketika: sāṃvyavahārika: | svabhāvasaṃgrahastu pāramārthika ityukta: ||18|| ##31.12 (13b-10)## jātigocaravijñānasāmānyādekadhātutā | ##32.1 (13b-10)## dvitve 'pi cakṡurādīnāṃ śobhārthaṃ tu dvayodbhava: || iti | arthādetaduktaṃ bhavati jātyādibhedādyathāsaṃbhavaṃ dhātubhedavyavasthānaṃ na tvadhiṡṭhā- nabhedāditi | tatra cakṡurdhātvādīnāmanyonyaṃ jātigocaravijñānabhedo bhavati | rūpadhātvādīnāṃ jātivijñānabheda: | vijñānadhātūnāṃ jātigocarabheda: | manovijñānasyāpi hi dharmadhāturasā- dhāraṇo gocara: | evaṃ śrotraghrāṇayorapi yojyamiti | jātisāmānyamubhayo: śrotrasvabhā- ##32.6 (14a-3)## vatvāt | gocarasāmānyamubhayo: śabdaviṡayatvāt | vijñānasāmānyamubhayorekaśrotravijñānā- śrayatvāt | tasmādeka eva śrotradhātu: | evaṃ ghrāṇasyāpi yojyam || kāryāntarābhāvāttarhi dvayānutpattiprasaṅga: syādityata āha śobhārthaṃ tu dvayodbhava iti | ekacakṡu:śrotrādhi- ##32.7 (14a-5)## ṡṭhānaikanāsikāvilasaṃbhavānmahadvairūpyaṃ syādityekasya cakṡu:śrotrādhiṡṭhānasya ekasya ca nāsikāvilasya saṃbhavānmahadvairūpyaṃ syāt | nanu coṡṭramārjārolūkaprabhrtīnāṃ cakṡurādidvayodbhave 'pi na bhavatyāśrayaśobhā | jātyantarāpekṡayā na teṡāmāśrayaśobhā | svajātyapekṡayā tu yasya cakṡurādidvayamasti tasya tasyāṃ svajātāvāśrayaśobhā | yasya nāsti tasya vairūpyamiti adūṡyametat || ācāryasaṃghabhadrastvasya sūtrasyārthaṃ vivavre śobhārthamityādhipatyārthamityartha: | ādhipatyasaṃpanno hi loke śobhata ityapadiśyate | yeṡāṃ cendriyāṇāmamūnyadhiṡṭhānāni vi- kalāni teṡāṃ pariśuddhadarśanaśravaṇaghrāṇādyādhipatyaṃ na syāt | na hi yathā dvābhyāṃ cakṡurbhyāṃ pariśuddhaṃ darśanaṃ bhavati tathaikena | evamitarayorapi yojyam | evaṃ caiṡāmindriyatvaṃ hīyeta tadarthametaduktaṃ syāditi | sphuṭopalabdhyarthamityartha: | ihāpi śakyamevaṃ vaktuṃ ekameva pari- sphuṭopalabdhyāśrayabhūtaṃ vistīrṇaṃ karmaṇotpādyatāṃ kimāśrayavicchedeneti | vibhāṡāyāṃ tu @044 likhitametatpakṡadvayam | śobhārthaṃ dvayodbhava ityeko vyaktyarthamityapara ityalaṃ prasaṅgena || nanu ca karmavaśādindriyadvayotpatti: kimanyadevocyate śobhārthaṃ vyaktyarthaṃ ceti | karmavaśādevā- trendriyadvayodbhava ukta: | kathamiti | evaṃvibhaktāvayavāśrayeṇānādikālābhyasta: śobhābhi- māna: sattvānāṃ pravartate | atastadabhilāṡapūrvakeṇa sphuṭopalabdhyabhilāṡapūrvakeṇa ca karmaṇā tadindriyadvayamabhinirvartyamānaṃ śobhārthaṃ vyaktyarthaṃ codbhavatītyucyate ||19|| ##32.17 (14b-2)## rāśyāyadvāragotrārthā: skandhāyatanadhātava iti | yathākramaṃ rāśirāyadvāraṃ gotraṃ cārthā eṡāṃ ta ime rāśyāyadvāragotrārthā: | ke | skandhāyatanadhātuśabdā: | athavā rā- ##32.18 (14b-3)## śyāyadvāragotraśabdānāmarthā: ke | skandhāyatanadhātava: | sūtre vacanāt | sūtre rāśyartha: skandhārtha iti rāśeryo 'rtha: sa skandhasyārtha: | taṃ sūtreṇa darśayati | yatkiṃcidrūpanatī- ##33.6 (14b-6)## tānāgatapratyutpannamiti vistara: | aikadhyamityekadhaivaikathyam || anityatāniruddha- mityanityatayā saṃskrtalakṡaṇena niruddhamityartha: | anityatāgrahaṇamanyanirodhanirā- sārtham | pañcavidho hi nirodha: | lakṡaṇanirodha: samāpattinirodha upapattinirodha: prati- saṃkhyānirodho 'pratisaṃkhyānirodhaśca | tadyadyatītaṃ rūpaṃ niruddhamityevaṃ vrūyād aviśe- pitatvātsamāpattinirodhādīnāmapi prasaṅga: syāt | na ca tairatītārthateṡyate | samāpatti- nirodho hyanāgatānāmeva cittacaittānām | upapattinirodho 'pyeṡāmeva | pratisaṃkhyānirodha: sāsravāṇāmeva | apratisaṃkhyānirodhī hyanutpattidharmāṇāmevānāgatānām | tasmāllakṡaṇa- nirodhagrahaṇārthamidamanityatāgrahaṇam | anāgatamanutpannamiti pratyutpannatāmasaṃprāptam | ##33.7 (14b-7)## pratyutpannamutpannāniruddhamityutpannagrahaṇamanāgataviśeṡaṇārthaṃ aniruddhagrahaṇamatīta- viśeṡaṇārtham | anāgataṃ yadyapyaniruddhaṃ na tūtpannam | atītamapi yadyapyutpannaṃ na tvaniruddha- ##33.8 (14b-7)## miti || ādhyātmikaṃ svāsāṃtānikamiti cakṡurādikaṃ rūpādikaṃ ca | vāhyamanya- diti tadeva pārasāṃtānikamasattvasaṃkhyātaṃ ca | āyatanato veti | ādhyātmikaṃ cakṡurā- dipañcakaṃ svaparasaṃtatipatitam | dvādaśādhyātmikā iti vacanāt | vāhyamanyad rūpādikaṃ viṡayapañcakaṃ svaparasaṃtatipatitaṃ asattvasaṃkhyātaṃ cāvijñaptiśca vāhyāyatanasvabhāva- ##33.9 (14b-8)## miti krtvā || audārikaṃ saprativamiti | paramāṇusaṃcayasvabhāvam | sūkṡmamapratighaṃ | @045 avijñaptirūpam | āpekṡikaṃ veti | apekṡayā vā audārikaṃ sūkṡmaṃ ca bhavati | tadyathā ##33.10 (14b-8)## likṡāmapekṡyaudārikī yūkā | yūkāmapekṡya sūkṡmā likṡeti | tadevaṃ sati sapratighamevau- dārikaṃ ca sūkṡmaṃ bhavati | apratighaṃ tu sūkṡmamevāsaṃcitatvāt | āpekṡikavādasiddhami- ti | saiva sūkṡmā likṡā vātāyanarajo 'pekṡyaudārikī | saiva caudārikī yūkāmapekṡya sūkṡmetyavyavasthitamaudārikasūkṡmatvaṃ pārāpāravat | kathaṃ hi nāmaudārikaṃ sūkṡmaṃ bhavati sūkṡmaṃ caudārikamiti | na apekṡābhedāditi | apekṡayā bhedo 'pekṡābheda: | tasmānnāsiddham | ##33.11 (14b-9)## yadevāpekṡyaudārikaṃ na jātu tadapekṡya sūkṡmam | na kadācittadevāpekṡyamityartha: | pitrputravaditi | tadyathā devadattasya putro yajñadatta: | yajñadattasya putro viṡṇumitra: | sa ##33.13 (14b-10)## yajñadatto viṡṇumitramapekṡya pitā devadattamapekṡya putra: | na cāpekṡikatvādasya pitrputrabhāvo na siddhyati | apekṡābhedāt | na hi sa yajñadattastameva viṡṇumitramapekṡya putro nāpi tameva devadattamapekṡya piteti | tadvat || hīnaṃ kliṡṭaṃ sadbhistyaktamiti krtvā | praṇītama- ##33.14 (14b-10)## kliṡṭaṃ kleśādūṡitatvāt | dūramatītānāgataṃ saṃtānapracyutatvāt tadasaṃprāptavācca | antikaṃ pratyutpannaṃ saṃtānasaṃnihitatvāt || evaṃ yāvadvijñānamiti | yā kācidvedanā ##33.16 (15a-1)## atītānagatapratyutpannā ādhyātmiko vā vāhyā vā audārikī vā sūkṡmā vā yā vā dūre yā vā antike tāṃ sarvāmaikadhyamabhisaṃkṡipya vedanāskandha iti saṃkhyāṃ gacchati | evaṃ yāvadvijñānaṃ vaktavyaṃ yāvatsarvamaikadhyamabhisaṃkṡipya vijñānaskandha iti saṃkhyāṃ gacchatī- ti | atītāditvameṡāṃ vedanādīnāṃ yathā rūpasya | ayaṃ tu viśeṡo vedanādīnāṃ au- ##33.16 (15a-2)## dārikaṃ pañcendriyāśrayaṃ vedanādicatuṡkam | amūrtatvātsvagatamaudārikatvaṃ nāsti | sūkṡmaṃ mānaman āśrayasyāpyamūrtatvāt | bhūmito vetyaudārikaṃ sūkṡmaṃ ca vedanādikam | audā- rikī kāmāvacarī vedanā sūkṡmā prathamadhyānabhūmikā | audārikī prathamadhyānabhūmikā sūkṡmā dvitīyadhyānabhūmikā | evaṃ yāvadaudārikī ākiṃcanyāyatanabhūmikā sūkṡmā bhavāgra- bhūmiketi | yathā vedanā evaṃ yāvadvijñānaṃ vaktavyam || bhadanta iti sthavira: kaścitsautrā- ##33.18 (15a-3)## ntika: tannāmā vā | bhagavadviśeṡastvāha | sthaviradharmatrāto 'sāviti | atra vayaṃ brūma: yadi dharmatrāto 'tītānāgatāstitvavādī sa iti na sautrāntika: na dārṡṭāntika ityartha: | @046 tathā hi vakṡyati bhāvānyathātvaṃ bhadantadharmatrāta: | sa kilāha dharmasyādhvasu pravartamānasya bhāvānyathātvaṃ bhavati na dravyasyānyathātvamiti | sautrāntikadarśanāvalambe cāyaṃ bhadanta: | vibhāṡāyāṃ likhita: bhadanta āhetyevamādi | bhadantadharmatrāto 'pi svanāmnaiva vibhāṡāyāṃ likhita: bhadantadharmatrāta āhetyevamādi | tena lakṡyate bhadantadharmatrātādanyo 'yaṃ sautrāntika: ##33.19 (15a-3)## kaścitsthaviro bhikṡuriti | pañcendriyagrāhyamiti rūpādipañcakam | sūkṡmamanyacca- kṡurādipañcakaṃ avijñaptiśca || manāpamiti | mana āpnotīti manaāpaṃ manojñamityartha: | puna:saṃdhikaraṇaṃ cātra draṡṭavyam | pūrvatrāsiddhamiti īṡadarthe nañparigrahātkiṃcitsiddhami- ##33.20 (15a-4)## tyekasavarṇadīrghatvam || dūramadrśyadeśamiti ādhāradeśamāśrayādhāradeśaṃ cādhikrtya | draṡṭuṃ śakyo drśya: | drśyo deśo 'syeti drśyadeśaṃ daśyādhāradeśaṃ drśyāśrayādhāradeśaṃ vā tadyathā kuṇḍe vadaram | cakṡurādi vā tadantikam | adrśyadeśaṃ tu tadviparītaṃ dūram | dūramadrśyamiti noktam | āsannamapi hi kiṃcidatisūkṡmatvānna drśyate | na ca taddūramiṡyate drśyadeśatvāt | kimarthaṃ punarevaṃ bhadantena vyākhyāyate | atītādīnāṃ svaśabdenābhihitatvāt | anya- ##34.3 (15a-6)## thā hi punaruktadoṡa: syāt || dūrāntikatvaṃ tu teṡāmāśrayavaśāditi | teṡāṃ vedanādī- nāṃ amūrtatvenādeśasthatvāt | tasmādevaṃ vaktavyaṃ dūre 'drśyamānāśrayā vedanādaya: antike drśyamānāśrayā iti || audarikasūkṡmatvaṃ pūrvavadityaudārikaṃ pañcendriyāśrayam | sūkṡmaṃ ##34.6 (15a-6)## mānasamiti || cittacaittānāmāyamutpattiṃ tanvantītyāyatanāni | dvayaṃ pratītya vijñā- ##34.10 (15a-9)## nasyotpattiriti sarvāyatanatvasiddhi: || ekasminnāśraye saṃtāne veti āśraye samudāya- ##34.13 (15b-1)## lakṡaṇe śarīre saṃtāne vā cittādīnāṃ pravāhalakṡaṇe || svasyā jāte: kiṃ ākarā iti prakrtam | sabhāgahetutvāt | pūrvotpannaṃ cakṡu: paścimasya sabhāgaheturityākaro dhātu: | ##34.14 (15b-1)## yato hi suvaṇodyutpattisteṡāmākara: || asaṃskrtaṃ na dhātu: syāt | na hyasaṃskrtamasaṃ- skrtasyānyasya vā sabhāgahetu: | cittacaittānāṃ tarhīti | kim | ākarā iti prakrtam | dvayaṃ pratītya vijñānasyotpattiriti sarve dhātavo vijñānasya sasaṃprayogasya pratyayo 'vaśya- ##34.19 (15b-5)## mālambanamadhipatiścetyākarā: || rāśipudgalavaditi | prajñaptisanta: skandhā rāśiśabda- vācyatvād dhānyarāśivat pudgalavadvā | sa hi prajñaptisanpudgala: rūpādiprajñaptikāraṇa- @047 nirapekṡyāgrhyamāṇasvabhāvatvād dhānyarāśivat || kāryabhārodvahanārtha iti kāryameva bhāra: ##35.3 (15b-6)## kāryabhāra: taduhyate tenetyudvahanaṃ kāryabhārasyodvahanaṃ kāryabhārodvahanaṃ śarīrapradeśa: sa loke skandha ityucyate | anenāpi kāryabhāra uhyate nāmarūpapratyayaṃ ṡaḍāyatanamityādiva- canāt | tasmātskandha iva skandha ityaupacārikaśabda: || pracchedārtho vā | avadhyartho vetyartha: | ##35.3 (15b-8)## rūpapracchedo yāvadvijñānapraccheda iti || tadetadutsūtramiti | tadetadubhayaṃ kāryabhārodvahanārtha: ##35.6 (15b-9)## pracchedārthaśceti | utkrāntaṃ sūtrādutsūtram | sūtraṃ hīti vistareṇa tatpratipādayati || pratyekamiti vistara: | kathamityāha | sarvametadatītādirūpamekaśa ekaikaṃ rūpaskandha ##35.8 (15b-9)## iti | samudāyena samudāyidravyamuktaṃ teṡāṃ hyatītādīnāṃ rūpāṇāṃ sa rāśiritmabhiprāya: | sūtre 'pyevamevoktaṃ prthivīdhātu: katama: keśā romāṇīti vistara: | ekaikaṃ keśādidravyaṃ prthivīdhāturiti vijñāyate | ayaṃ ca parihāra: kāryabhārodvahanārthapracchedārthapakṡayorapi śakyate vaktum | na śakyamevamiti vistara: | ekadhyamabhisaṃkṡipyeti vacanātirekā- ##35.10 (16a-2)## dekaikaṃ rūpaskandha iti na śakyate vijñātum | yadi hyevamartho 'bhaviṡyattatsarvaṃ rūpaskandha ityevāvakṡyat | nārthaṃ aikadhyamabhisaṃkṡipyeti vacanena | tasmādrāśivadeva skandhā: prajña- ##35.12 (16a-3)## ptisanta iti sthāpanāpakṡa ācāryasya | dravyasadrūpapratipattistu skandhanirdeśe tatsamudā- yitvādityavagantavyam || rūpīṇyapīti vistara: | rūpigrahaṇamarūpiviśeṡaṇārtham | arū- ##35.13 (16a-3)## pi hi manaāyatanamasaṃhatamapi kāraṇabhāvaṃ bibharti | rūpīṇyapi cakṡurādīnyāyatanāni samuditānyeva cittacaittāyadvāratāṃ gacchanti nāsamuditānīti samudāyalakṡaṇatvātskandhava- tprajñaptisanti syu: | saṃcitāśrayālambanā hi pañca vijñānakāyā iti || na ekaśa: ##35.15 (16a-4)## samagrāṇāṃ kāraṇabhāvāditi | naitadevam | kasmāt | ekaśa: pratyekaṃ samagrāṇāṃ samudi- tānāṃ kāraṇatvāt | yasmādvahūnāmeṡāṃ cakṡurādiparamāṇūnāṃ parasparamapekṡamāṇānāmekaikaśa: kāraṇatvaṃ na tvasaṃhatānām | tadyathā dārvākarṡaṇe bahūnāmākraṡṭr#ṇāṃ pratyekamasāmarthyaṃ samuditānāṃ parasparamapekṡamāṇānāṃ sāmarthyam | yathā vā keśā: prthakprthagavasthitā na samarthāstaimirikacakṡurvijñānakaraṇe samuditāstvasaṃyuktā api samarthā: tadvaccakṡurādīndri- yaparamāṇavo rūpādiviṡayaparamāṇavaśca cakṡurādivijñānotpādane pratyekamasamarthā: samudi- @048 ##35.16 (16a-5)## tāstu samarthā: | śaktirhi bhāvānāṃ tādrśyavagantavyā || viṡayasahakāritvādveti | yadi bahūnāmāyadvārabhāva iti samudāyāyatanatvaṃ syād na dravyāyatanatvaṃ indriyaviṡayaparamāṇūnāṃ samuditānāmāyadvārabhāva iti tatsamudāyāyatanatvaṃ syād na prthagāyatanatvaṃ syāt | iṡyate ca prthagāyatanatvaṃ dvādaśāyatanānīti sūtrāt | sādhanaṃ cātropatiṡṭhate | ye sahakāriṇo na tai: saha samudāyātmakāyatanabhūtāścakṡurāyatanasamudāyadravyaparamāṇava: cakṡurvijñānakāraṇatvāt cakṡurāyatanarūpāyatanasamudāyadravyaparamāṇuvat | yathā cakṡurāyatanasamudāyadravyaparamāṇava evaṃ ##35.17 (16a-6)## yāvatkāyāyatanasamudāyadravyaparamāṇavo yojyā: || vibhāṡāyāṃ tūcyata iti | anenāpi prajñaptisanta: skandhā iti vyācaṡṭe | ayaṃ tu viśeṡa: adravyasanto 'pi te tatropacāreṇa pradarśyanta iti viśeṡārthastuśabda: | skandhaprajñaptimapekṡata iti | skandha iti prajñaptimape- ##35.19 (16a-7)## kṡate | rāśiriti prajñaptimapekṡata ityartha: | paramāṇurekasya dhātoriti daśānāṃ cakṡurā- dīnāṃ rūpiṇāṃ dhātūnāmanyatamasya pradeśa: | evamāyatanānāmeṡāmevānyatamasya rūpaskandhasya ca pradeśa: | kasmāt | na hi prajñaptyanapekṡitāyāṃ pradeśipravrtta: śabda: pradeśe vyavasthāpyate | ##35.20 (16a-8)## atha nāpekṡate | kiṃ | skandhaprajñaptimityadhikrtam | sa tarhi paramāṇureko dhāturi- ##36.2 (16a-8)## ti vistara: | sa eka eva teṡāmāyatanadhātūnāṃ yo 'nyatama ukto rūpaskandhaśca | bhavati hi pradeśe 'pi pradeśivadupacāra iti | pradeśe 'pi paramāṇāvanyatamarūpāyatanadhātuva- ##36.3 (16a-9)## drūpaskandhavaccopacāra: | tatra tasya veti vati: | yathā paṭaikadeśe dagdhe paṭo dagdha iti | yathā paṭaśabda: samudāye pravrtta: pradeśe 'pyupacaryate paṭaikadeśe tadvatskandhaśabdo 'tītādirūpasa- mudāyapravrtta: pradeśe 'pi paramāṇāvupacaryata iti | skandhā eva prajñaptisanto nāyatanadhātava iti | rūpādīnāṃ skandhā iti krtvā | yadā tu rūpāṇyeva skandhā iti samāsastadā dravyasanta: skandhā ityabhiprāya: || idamiha vicāryate | kimatra kāraṇaṃ yadindriyapara- māṇūnāṃ viṡayaparamāṇūnāṃ ca vijñānotpattaye tulye 'pyanyonyasāpekṡatve na dvayānāmeṡāṃ kevalendriyaparamāṇuvadekāyatanatvaṃ vyavasthāpyate | yasmāccakṡurindriyādiparamāṇava: sarve svavijñānātpattā sadhāraṇāni kāraṇāni bhavanti na tu tathā viṡayaparamāṇava: | tathā hi cakṡurindriyaparamāṇavo nīlaviṡayavijñānotpattāvapi kāraṇaṃ bhavanti pītādivi- @049 jñānotpattāvapi sādhāraṇāni kāraṇāni bhavanti | nīlaviṡayaparamāṇavastu svavijñā- notpattāveva kāraṇaṃ bhavanti na pītādivijñānotpattāviti | ataścakṡurindriyaparamāṇubhi- stadviṡayaparamāṇūnāmatulyavartitvāt prthaksthānāvasthitatvād na cakṡūrūpaparamāṇūnāme- kāyatanatvavyavasthānatvaṃ yujyate | evaṃ yāvatkāyendriyaspraṡṭavyaparamāṇūnāmekāyatanatvavya- vasthānaṃ na yujyata iti vaktavyam || mohendriyarucitraiyāditi saṃmohaprajñādhimokṡatraidhā- ##36.6 (16b-1)## dityartha: | traya: prakārāstraidhamiti | tridhaiva traidhamiti svārthe 'ṇpratyaya ityeke | tridhābhāvastraidhamiti bhāve 'ṇpratyaya ityapare | mohendriyarucīnāṃ traidham | tasmāditi | piṇḍātmagrahaṇāta iti | keciccaittānpiṇḍato grhītvā tānevātmanā grhṇanti piṇḍa- ##36.9 (16b-3)## grāhe satyātmagrāhapravrtte: | teṡāṃ skandhadeśanā | tasyāṃ hi vedanāsaṃjñāsaṃskārabhedena tridhā caittā deśitā: | nāyameka: piṇḍa: caittaviśeṡā ihetyātmagrāha: pratipakṡito bhavati | athavā piṇḍarūpo 'yamātmabhāva: sa cātmā vedayitā saṃjñātā cetayiteti kecitsaṃ- mūḍhā: | teṡāṃ skandhadeśanā | nāyamātmarūpa: piṇḍa: caittā ime vedanāsaṃjñāsaṃskārā: prava- rtanta ityātmagrāha: pratipakṡito bhavati | kecidrūpa eveti piṇḍātmagrahaṇata: saṃmūḍhā ##36.10 (16b-3)## ityadhikrtam | teṡāmāyatanadeśanā | tasyāṃ hi rūpaṃ cakṡurādibhedena bahudhā vibhaktaṃ caittāstvekadhaiva dharmāyatanatvena cittaṃ ca manaāyatanatveneti | kecidrūpacittayoriti saṃmūḍhā: piṇḍātmagrahaṇata ityadhikrtameva | teṡāṃ dhātudeśanā | tasyāṃ hi rūpaṃ cakṡurā- dibhedena vahudhā vibhaktaṃ cittaṃ cakṡurvijñānādidhātubhedena | na tu caittā: dharmadhātutvenaiva deśitatvāditi | tayā rūpacittapiṇḍagrāhasaṃmoha: pratipakṡito bhavati || indriyāṇyapī- ##36.11 (16b-4)## ti vistara: | trividha: pudgala: tīkṡṇamadhyamrdvindriyatvāt | athavā trividha: pudgala: udghaṭitajño 'vipañcitajña: padaṃparama iti | tatra tīkṡṇendriyāṇāṃ skandhadeśanā | te hi tīkṡṇendriyatvātskandhabhedenaivāyatanadhātubhedaṃ pratipattuṃ śaknuvanti | yathoktam | yadbhikṡo na tvaṃ sa te dharma: prahātavya iti ājñātaṃ bhagavannityāha | yathā ca kathamasya bhikṡo saṃkṡipteno- ktārthamājānāsi rūpaṃ bhadanta nāhaṃ sa me dharma: prahātavya iti vistara: | madhyendri- yāṇāmāyatanadeśanā | te hi madhyendriyatvānmadhyenaiva nātivistīrṇenāyatanaprabhedena dhā- @050 tuprabhedaṃ pratipattuṃ śaknuvanti na tu saṃkṡiptena skandhaprabhedena | mrdvindriyāṇāṃ dhātudeśanā | ##36.12 (16b-4)## te hi mrdvindriyatvānnāvibhaktaṃ svabuddhisāmardhyena pratipattuṃ śaknuvanti || rucirapi tri- vidheti | pūrvābhyāsayogādrucestraividhyam | athavā śamathacaritānāṃ saṃkṡiptā ruci: | śama- thavipaśyanācaritānāṃ mādhyā ruci: | vipaśyanācaritānāṃ vistīrṇā ruciriti ||20|| ##36.16 (16b-5)## kiṃ puna: kāraṇamiti vistara: | nanu ca kāraṇamuktam | piṇḍātmagrahaṇataścaitta- saṃmūḍhānāṃ skandhadeśaneti | satyamuktaṃ caittāsteṡāṃ vibhaktā iti | vedanāsaṃjñe eva tu saṃskā- ##37.7 (16b-9)## raskandhātprthakskandhīkrte na punaranya iti kimatra kāraṇam || kāmādhyavasānāmati vistara: | kāmeṡu ca drṡṭiṡu cābhiṡvaṅga: | tayorvivādamūlayoradhyavasānayorvedanāsaṃjñe yathākramaṃ pradhānaheturiti | pradhānagrahaṇādavidyādayo 'pradhānahetava ityarthata uktaṃ bhava- ##37.9 (16b-10)## ti | vedanāsvādavaśāddhi kāmānabhiṡvajante grhiṇa: | viparītasaṃjñāvaśācca drṡṭī: kiṃ abhiṡvajanta ityadhikatam | adharme dharmasaṃjñino dharme cādharmasaṃjñino 'nātmādiṡu cātmasaṃjñinastāstā drṡṭī: śīlavrataparāmarśādīrabhiṡvajante | ke te | prāyeṇa pravrajitā: | ##37.12 (17a-2)## vedanāgrddho hīti vistara: | vedanāsaktaścaturbhirviparyāsairviparyasta: saṃsāre janmaparaṃparāṃ ##37.14 (17a-2)## karoti || kramakāraṇāditi | catvāri kāraṇāni skandhānukrame vakṡyante | yathaudārikasaṃkleśabhājanādyarthadhātuta: | iti | rūpaṃ hi sapratighatvātsarvaudārikaṃ arūpiṇāṃ vedanā pracāraudārikatayā | tathā hi vyapadiśanti haste me vedanā pāde me vedaneti | dvābhyāmaudārikatarā saṃjñā vijñānātsaṃskāra iti | ato yathaudārikaṃ tatpūrvamuktamiti prathamaṃ kāraṇam | athavānā- dimati saṃsāre strīpuruṡā anyonyaṃ rūpābhirāmā: | te ca vedanāsvādagardhāt | tadgardha: saṃjñā- viparyāsāt | tadviparyāsa: kleśai: | cittaṃ ca tatsaṃkliṡṭamiti yathāsaṃkleśaṃ krama iti dvi- tīyam | bhājanādyarthena vā | bhājanabhojanavyañjanapaktrbhoktrbhūtā hi rūpādaya: skandhā iti trtīyam | dhātuto vā | kāmaguṇarūpaprabhāvito hi kāmadhātu: | vedanāprabhāvitāni dhyānāni | saṃjñāprabhāvitāstraya ārūpyā: | saṃskāramātraprabhāvitaṃ bhavāgram | etā vi- jñānasthitaya: tāsu ca pratiṡṭhitaṃ vijñānamiti kṡetravījasaṃdarśanārtha: skandhānukrama iti @051 caturthaṃ kāraṇam | ata eva ca kramakāraṇād vedanāsaṃjñe prthakskandhokrte yata ete audārikatare saṃkleśānukramahetū bhojanavyañjanabhūte tatprabhāvitaṃ ca dhātudvayamiti ||21|| na tāvadeṡvevāntarṇetuṃ śakyate | arthāyogāditi | rūpaṇāderarthasyāyogādasaṃbha- ##38.7 (17a-6)## vāt | rūpasvabhāvaṃ yāvadvijñānasvabhāvamiti vā na śakyameṡveva pañcaskadheṡvantarṇetuṃ atatsvā- bhāvyāt | na cāpi ṡaṡṭhaskandho vaktuṃ śakyate | kuta: arthāyogāt | atītādyarthā- ##38.8 (17a-7)## yogādityartha: | nanu ca vahutvādasaṃskrtānāmasaṃskrtaskandho ‘nyo yokṡyate | kimatītā- dyartheneti | etaccāyuktaṃ | asaṃskrtānāṃ deśasaṃnikarṡābhāvenābhisaṃkṡepāyogāt || saṃkleśava- ##38.13 (17a-10)## stujñāpanārthamiti vistara: | na saṃkleśavastu anāsravatvāt | na vyavadānavastu asaṃskrtatvāt | vyavadānaheturhi vyavadānavastvityabhiprāya: | athavā rūpaskandha ityukte yāvadvijñānaskandha ityukte | saṃkleśavastu vyavadānavastu ca rūpaskandho yāvadvijñānaskandha iti vijñāyate | na tvasaṃskrtaskandha ityukte saṃkleśavyavadānavastu vijñāyate | iti na saṃbhavati asaṃskrtaṃ skandha iti || teṡāṃ dhātvāyataneṡvaṡyeṡa prasaṅga iti | teṡāmevaṃvā- ##39.1 (17b-2)## dinām | yathā ghaṭoparamo na ghaṭa: | evaṃ dhātūparamo na dhātu: | āyatanoparamo nāyatanamiti dharmadhātvāyatanayorapyasaṃskrtaṃ na vyavasthāpitaṃ syāt | sarvadharmasaṃgrahaśca dhātvāyataneṡvabhipreta ityapyuktametat || ukta: skandhānānanya: prakāra: krama: punarityanyaprakāravacanāpekṡa: ##39.3 (17b-2)## puna:śabdopanyāsa iti darśayati | sarvaudārikamiti | sarvebhyo vedanādibhya audārikaṃ rūpaṃ | sanidarśanasapratighatvādiyogāt | arūpiṇāṃ vedanādīnāṃ | nirdhāraṇe ṡaṡṭhī | vedanā audārikī | pracāraudārikatayā samudācāraudārikatayetyartha: dvābhyāṃ saṃskā- ravijñānābhyāmaudārikī saṃjñā | nimittaparicchedena sujñātatvāt | vijñānātsaṃskāra audārika: | sukhī syāṃ na du:khī syāmityabhisaṃskāralakṡaṇatvāt | vijñānaṃ tu sarvasūkṡmaṃ | upalabdhimātralakṡaṇatvāt | yathaudārikaṃ ca vineyānāmarthapratipādanaṃ nyāyyamityevaṃ ska- ndhānukrama: || te ca vedanāsvādagardhāt | te ca strīpurūṡā vedanāsvādāsakteranyonyaṃ ##39.11 (17b-8)## rūpābhirāmā bhavanti | tadgartha iti vedanāgardha: | saṃjñāviparyāsāditi nityādikanimi- ttodgrahaṇāt | sukhāpi vedanā saṃskāravipariṇāmadu:khatayā du:khā || bhājanabhojanamiti ##39.15 (18a-1)## @052 vistara: | rūpaṃ bhājanabhūtaṃ vedanāśrayatvāt | vedanā bhojanabhūtā grāsvādyatvāt | saṃjñā vya- ñjanabhūtā | vedanāṃ tannimittodgrahaṇena vyañjayatīti krtvā | saṃjñāvaśena vā vedanā rocata iti krtvā vyañjanabhūtā saṃjñā | cetanā paktrbhūtā vipākavedanāmabhisaṃskrtyopanayanāt | ##39.17 (18a-3)## vijñānaṃ bhoktrbhūtaṃ tadanugrahāditi bhājanādyarthena vānukrama: || dhātuto veti vistara: | kāmaguṇā eva rūpāṇi | tai: prabhāvita: prakarṡita: kānadhātu: | vedanāprabhāvitā- ni dhyānāni | saumanasyamukhendriyaprabhāvitaṃ prathamaṃ dhyānam | saumanasyondriyaprabhāvitaṃ dvitīyam | sukhendriyaprabhāvitaṃ trtīyam | upekṡendriyapariśuddhiprabhāvitaṃ caturthaṃ dhyānam | saṃjñāprabhāvitāstraya ārūpyā: | ākāśasaṃjñāprabhāvinamākāśāntyāyatanam | vijñā- nasaṃjñāprabhāvitaṃ vijñānānantyāyatanam | ākiṃcanyasaṃjñāprabhāvitamākiṃcanyāyatanam | ##39.20 (18a-5)## saṃskāranātraprabhāvitaṃ bhavāgram | tatra hi cetanā aśītiṃ kalpasahasrāṇyāyurākṡipa- ##40.1 (18a-6)## ti || vijñānaṃ kasmātsarveṡāṃ paścāduktamityata āha | etā vijñānanthitaya iti vi- stara: | catasro vijñānasthitaya: | rūpopagā vijñānasthiti: kāmadhātu: | vedanopagā cavāri dhyānāni | saṃjñopagā traya ārūpyā: | saṃskāropagā bhavāgram | tāsu catasrṡu vijñāna- ##40.2 (18a-7)## sthitiṡu pratiṡṭhitaṃ vijñānaṃ | tadāśritatvāt | sarveṡāṃ paścāduktam | ityevaṃ kṡetravī- ##40.3 (18a-8)## jasaṃdarśanārtha: skandhānukrama ukto bhavati | ata eva ca pañca skandhā nālpī- vāṃso na bhuyāṃsa iti | yathaudārikādibhi: kāraṇairnālpīyāṃso na bhūyāṃsa ityartha: ||22|| ##40.16 (18b-1)## pañca vartanānaviṡayatvātpūrvamuktānīti | yāni vartamānaviṡayāṇi tāni pari- sphuṭaviṡayāṇi | parisphuṭaviṡayāṇi ca sugamānīti pūrvamuktāni | vartamānaviṡayāṇi ca pūrvavrttīni bhavantyevaṃ ca pūrvamuktāni | manastvaniyataviṡayanityākulaviṡayatvādasugamaṃ paścādvrtti ca prāyeṇa | kathamityāha | kiṃcidvartanānaviṡayaṃ kiṃcidyāvattryadhvānadhva- viṡayamiti | yāvacchabdena kiṃcidatītaviṡayaṃ kiṃcidanāgataviṡayaṃ kiṃcittryadhvaviṡayam | sarvadharmā anātmāna iti yathā | kiṃcidanadhvaviṡayamasaṃskrtaviṡayamityartha: | evamaniya- taviṡayaṃ mana: | tathā ca na tatsugamamiti paścāduktam | sugamaṃ hi loke pūrvamupadiśya- ##41.1 (18b-5)## mānaṃ drśyate || bhautikārthāccatuṡṭayamiti | cakṡurādicatuṡṭayamupādāyarūpaviṡayam | @053 tasmāttatkāryātpūrvamuktam | kāyasya tvaniyato viṡaya: | kadācid bhūtāni | kadā- cid bhautikaṃ | yadi vyavacchedagrahaṇaṃ | kadācidubhayaṃ | yadyavyavacchedagrahaṇam || śeṡaṃ ##41.6 (18b-6)## punaritarasmādyathāyogaṃ dūrāśutaravrttyā pūrvamuktamiti | śeṡaṃ cakṡurādi | taditara- smātsaṃbhavato dūrāśutaravrttyā | dūravrttyā dūrataravrttyā āśunaravrttyeti vibhajya | dvayaṃ dvayād | ekaṃ caikasmāt | punarekaṃ caikasmāditi yojyamityartha: | kathamityāha | cakṡu:- śrotraṃ hi dūraviṡayaṃ tatpūrvamuktaṃ dvyād ghrāṇajihvāta: | tavorapi cakṡu:śrotrayo: cakṡuṡo dūratare vrtti: | paśyato ‘pi dūrānnadīṃ tacchavdāśravaṇāt | atasta- ##41.9 (18b-9)## tpūrvamuktamiti vartate | taccakṡu: śrotrātpūrvamuktam | tayorāśutaravrttitvāditi | tayo- ghrīṇajihvayorgrāṇaṃ pūrvamuktaṃ jihvāyā: | kathamityāha | aprāptasyaiva jihvāṃ bhojyasya ##41.12 (19b-1)## gandhagrahaṇāditi || idamiha vicāryate | ghrāṇajihve prāptaviṡayagrāhiṇyau | kathaṃ bho- jyastho gandhastena ghrāṇena grhyate na tenābhojyastho grhyate | vāyostu gandhāntaramudbhavati | bhojyāvayavena vā sūkṡmeṇa sahāgato gandho grhyate | nirūcchrāsasya gandhāgrahaṇāt | na tarhodaṃ vaktavyaṃ aprāptasyaiva jihvāṃ bhojyasya gandhagrahaṇāditi cet | yatpiṇḍarūpaṃ bhojyaṃ tajjihvāmaprāptamityabhisaṃdhāyavacanādadoṡa: | evaṃ hyāśutaravrtti ghrāṇaṃ yadbhojyāvayavasahā- gatamapi gandhaṃ jighrāti | jihvā tu bhojyāvayavasahāgataṃ rasaṃ nāsvādayati | piṇḍabhojyasa- hāgatameva tu rasamāsvādayatīti na sāśutaravrttirityavagantavyam ||23|| kathaṃ viśeṡaṇārthamiti | pratipādayannāha | yathā gamyeta pratyekamiti vistara: | ##42.7 (19a-8)## yathā vijñāyeta | ekaikaśa eṡāṃ daśānāmāyatanatvaṃ | cakṡurādīnāṃ pañcānāṃ viṡayitvena rūpā- dīnāṃ ca pañcānāṃ viṡayatvena vyavasthānāt | na sanastānānāyatanatvaṃ | rūpāyatanamitye- kameveti | tathā ca parasparato viśeṡaṇaṃ na syāt || yadi viśeṡanārthaṃ nāmāntarāṇyucyante navānāṃ | cakṡurāyatanasya yāvatkāyāyatanasya śabdāyatanasya yāvatspraṡṭavyāyatanasyeti | rūpāyatanasyāpi kasmānnāmāntaraṃ nocyate | ata āha | cakṡurādiniśca viśeṡitairyanna ##42.10 (19a-9)## cakṡurādisaṃjñakaṃ rūpaṃ ca tadrūpāyatanaṃ jñāsyata ityasya nānāntaraṃ nocyate | tadyathā sarvāsu goṡvaṅkitāsu yā gaurnāṅkitā tasyā anaṅkanamevāṅkanaṃ bhavati | tadvat || @054 ##42.13 (19b-1)## prādhānyāditi tribhi: kāraṇai rūpāyatanasya prādhānyam | rūpapāṇyādisaṃsparśe vādha- nālakṡaṇādrūṡaṇāt | idamihāmutreti deśanidarśanarūpaṇācca | idameva rūpamiti lo- ##42.17 (19b-4)## kapratītatvācca || viśeṡaṇārthamevaikaṃ dharmāyatanamuktamiti | kathaṃ viśeṡaṇārtham | yathā gamyeta pratyekameṡāṃ dvādaśānāmāyatanatvaṃ | viṡayiviṡayatvena vyavasthānād | na samastā- nāmiti | cakṡurādibhiśca viśeṡitairyanna cakṡurādisaṃjñakaṃ dharmaśca taddharmāyatanaṃ jñāsyata iti ##43.1 (19b-4)## tasya nāmāntaraṃ nocyate || vedanādīnāmityādiśabdena saṃjñāsaṃskārāvijñaptyasaṃskrtānāṃ ##43.4 (19b-6)## grahaṇan || viṃśatiprakāratveneti | rūpaṃ dvidhā viṃśatidheti vacanāt | cakṡustrayano- caratvācca | māṃsacakṡurasmadādīnām | divyaṃ cakṡurdevānām | āryaprajñācakṡurāryāṇāṃ | anā- sravaṃ jñānaṃ satyacatuṡṭayālamvanam | ato rūpameva cakṡustrayagocaraṃ na cakṡurādaya: | tasmāttadeva rūpāyatanamuktaṃ nānyāni ||24|| ##43.17 (20a-a)## yeṡāṃ vāvasvabhāvaṃ buddhavacanamiti | yeṡāṃ sautrāntikānāṃ vāgvijñaptisvabhāvaṃ ##41.1 (20a-4)## teṡāṃ tāni rūpaskandhasaṃgrhītāni | śabdāyatanarūpaskandhasaṃgrhītatvāt | yeṡāṃ nāmasva- bhāvamiti | yeṡāṃ nikāyāntarīyāṇāṃ cittaviprayuktaṃ nāmāsti teṡāṃ saṃskāraskandhena saṃgrhītāni | saṃskāraskandhasaṃgrhītatvānnāmna: | ābhidhārmikāṇāṃ tūbhayasvabhāvaṃ buddhavaca- namiṡṭam | tathā hi jñānaprasthāna uktam | katamadbuddhavacanam | tathāgatasya yā vāg vacanaṃ vyavahāro gorniruktirvākpatho vāgghoṡo vākkarma vāgvijñapti: | buddhavacanaṃ kuśalaṃ vaktavyaṃ athāvyākrtaṃ vaktavyam | syātkuśalaṃ | syādāvyākrtam | kataratkuśalam | kuśa- lacittasya tathāgatasya vācaṃ bhāṡamāṇasya yā vāgyāvadvāgvijñapti: | kataradavyākrtam | avyākrtacittasya tathāgatasyeti pūrvavat | punastatraivānantaramuktam | buddhavacanaṃ nāma ka eṡa dharma: | nāmakāyapadakāyavyañjanakāyānāṃ yā anupūrvaracanā anupūrvasthāpanā anupūrvasamāyoga iti | teṡāmābhidhārmikāṇāṃ rūpaskandhena saṃskāraskandhena ca tānyaśītirdharmaskandhasaha- srāṇi saṃgrhītāni | nātirekāṇi me ‘śītirdharmaskandhasahasrāṇi bhagavato ‘ntikātsaṃ- mukhamudgrhītānīti sūtravacanam | caturaśītirdharmaskandhasahasrāṇīti nikāyāntare sūtra- pāṭha: ||25|| @055 śāstrapranāṇa ityeka iti | śāstrasya pramāṇaṃ śāstrapramāṇaṃ | śāstrapramāṇaṃ ##44.8 (20a-6)## pramāṇamasya so ‘yaṃ dharmaskandha: śāstrapramāṇa ityeke tāvadāhu: | tacca ṡaṭsahasrāṇī- ti | tacca śāstraṃ dharmaskandhasaṃjñakaṃ granthapramāṇyena ṡaṭsahasrāṇīti tāni tvaśītirdharma- skandhasahasrāṇyantarhitāni ekaṃ tvetadavaśiṡyata iti kathayanti | skandhādīnāṃ kathai- ##44.10(20a-10)## kaśa: | apara āhuriti vākyādhyāhāra: | skandhādīnāmekaikā kathā dharmaskandha: | te ca dharmaskandhā aśītisahasrasaṃkhyā vyākhyāyante | pratītyasamutpādādīni ceha vyākhyā- syante || praṇivijñānāraṇādīnāniti ādigrahaṇena saṃgrahavastukarmapathāśubhānāpāna- ##44.16 (20b-1)## smrtyādīni grhyante || caritapratipakṡastu dharmaskandho ‘nuvarṇita: | ##44.18 (20b-2)## iti | tuśabda: pūrvoktapakṡanirākaraṇārtho ‘vadhāraṇārtho vā | rāgadveṡamohamānādica- ##45.2 (20b-2)## ritabhedeneti | ādiśabdena drṡṭivicikitsādīnāṃ grahaṇam | kecitsattvā rāgacaritā: keciddveṡacaritā: | kecinmohacaritā: | kecinmānacaritā: | kecidrṡṭicaritā: | keci- dvicikitsācaritā: | kecidrāgadveṡacaritā: | kecidrāgadveṡamohacaritā: | kecidrāgāśayā dveṡaprayogā: | keciddveṡāśayā rāgaprayogā: kecitkrtrimarāgā nigrhyadveṡā: | kecitkr- trimadveṡā nigrhyarāgā iti | teṡāṃ pratipakṡeṇa bhagavatā tānyuktānīti ||26|| ye ‘pyanye skandhāyatanadhātava iti vistara: | ye ‘pi skandhāyatanadhātavaste ##45.11 (20b-...)## 'pyeṡveva skandhāyatanadhātuṡu pratipādyā: praveśayitavyā: | svaṃ svaṃ svabhāvameṡāṃ yathā vyavasthāpitamasmiñśāstre vimrśya skandhā: skandheṡu pratipādayitavyā: āyatanānyā- yataneṡu dhātavo || dhātuṡu || śīlaskandho rūpaskandhasaṃgrhīta iti kāyavāgviratirūpa- ##46.1 (20b-10)## svabhāvatvācchīlaskandhasya | śeṡā: saṃskāraskandheneti | samādhyādīnāṃ caitasikatvāt | vimuktirihādhimokṡo ‘bhipreta: vimuktijñānadarśanaṃ ca prajñāviśeṡa eveti || aṡṭāvalo- ##46.3 (21a-1)## bhasvabhāvatvāddhamayitaneneti | katamānyaṡṭau | prthivyaptejovāyunīlapītalohitāvadātakr- tsnāyatanāni | tāni cālobhasvabhāvānyapadekṡyante alobho ‘ṡṭāviti | alobhaśca dharmā- yatane ‘ntarbhavati | tena tatsaṃgraha: | saparivārāṇi tu pañcaskandhasvabhāvatvānmanodha- ##46.4 (21a-2)## @056 rmāyatanābhyām | kim | saṃgrhītāni | tasyālobhasya parivāro’nuparivarti rūpaṃ rūpaska- ndha: vedanāsaṃjñe vedanāsaṃjñāskandhau vedanādaya: saṃprayuktā jātyādayaśca viprayuktā: saṃskā- raskandha: | vijñānaṃ cātrakalāpe vijñānaskandha iti pañcaskandhasvabhāvāni tāni bhava- ##46.5 (21a-3)## nti | navamadaśame tvākāśānantyāyatanavijñānānantyāyatanakrtsne paścādvakṡyete | tathābhi- bhvāyatanānīti | tānyalobhasvabhāvatvāddharmāyatanena | saparivārāṇi tu pañcaskandhasva- bhāvatvānmanodharmāyatanābhyāṃ pūrvavadvyākhyātavyāni | ākāśavijñānānantyāyatanakrtsne catvāri cākāśānantyāyatanādīni ākāśavijñānānantyāyatanākiṃcanyāyatananaiva- saṃjñānāsaṃjñāyatanāni | catu:skandhasvabhāvatvānmanodharmāyatanābhyāṃ saṃgrhītāni | ##46.9 (21a-4)## na hi tatra rūpaskandho ‘sti || pañca vimuktyāyatanānīti vistara: | sūtra uktam | pañcemāni vimuktyāyatanāni | katamāni pañca | iha bhikṡuśāstā dharmaṃ deśayati anyatarānyataro vā vijño gurusthānīya: sabrahmacārī | yathā yathāsya śāstā anyatarā- nyataro vā vijño gurusthānīya: sabrahmacārī dharmaṃ deśayati tathā tathā teṡu dharmeṡvartha- pratisaṃvedī bhavati dharmapratisaṃvedī ca | tasyārthapratisaṃvedino dharmapratisaṃvedinaścotpadyate pramodyam | pramuditasya prītirjāyate | prītamanasa: kāya: prasrabhyate | prasravdhakāya: mukhaṃ vedayate | sukhitasya cittaṃ samādhīyate | samāhitacitto yathābhūtaṃ prajānāti yathābhūtaṃ paśya- ti | yathābhūtaṃ prajānanyathābhūtaṃ paśyannirvidyate | nirviṇo virajyate | virakto vimucyate | idaṃ prathamaṃ vimuktyāyatanam | yatra sthitasya bhikṡorvā bhikṡuṇyā vā anupasthitā smrti- rūpatiṡṭhate | asamāhitaṃ cittaṃ samādhīyate | aparikṡīṇāścāsravā: parikṡīyante | ananuprāptaṃ cānuttaraṃ yogakṡemaṃ nirvāṇamanuprāpnoti | punaraparam | nehaiva bhikṡuśāstā dharmaṃ deśayati anya- tarānyataro vā vijño gurusthānīya: sabrahmacārī api tu yathāśrutāndharmānyathopadiṡṭānya- dhāparyavāptānvistareṇa svareṇa svādhyāyaṃ karoti | yathā yathā tānyathāśrutānyathopadiṡṭānya- dhāparyavāptānvistareṇa svareṇa svādhyāyaṃ karoti tathā tathā teṡu dharmeṡu arthapratisaṃvedī bhavati pūrvavat | idaṃ dvītīyaṃ vimuktyāyatanam | yatra sthitasyeti pūrvavat | punaraparam | nehaiva bhikṡuśāstā dharmaṃ deśayati anyatarānyataro vā vijño gurusthānīya: sabrahmacārī nāpi @057 yathāśrutāndharmānyathopadiṡṭānyathāparyavāptānvistareṇa svādhyāyaṃ karoti api tu yathāśru- tāndharmānyathopadiṡṭānyathāparyavāptānvistareṇa parebhya: saṃprakāśayati | yathā yathā yathāśrutā- ndharmānyathopadiṡṭānyathāparyavāptānvistareṇa parebhya: saṃprakāśayati tathā tathā teṡu dharmeṡva- rthapratisaṃvedī bhavatīti pūrvavat | idaṃ trtīyaṃ vimuktyāyatanam | yatra sthitasyeti pūrvavat | punaraparam | nehaiva bhikṡuśāstā pūrvavat | nāpi svādhyāyaṃ nāpi parebhya: saṃprakāśayati api tu yathāśrutānyāvadyathāparyavāptāṃścintayati tulayati upaparīkṡate | yathā yathā yathāśrutā- nyāvadyathāparyavāptāṃścintayati yāvadupaparīkṡate tathā tathā teṡu dharmeṡvarthapratisaṃvedo bhavatī- ti pūrvavat | idaṃ caturthaṃ vimuktyāyatanam | yatra sthitasyeti pūrvavat | punaraparam | nehaiva bhikṡu- śāsteti pūrvavat | nāpi svādhyāyaṃ karoti nāpi parebhya: saṃprakāśayati nāpi cintayati api tvanenānyatamānyatamaṃ bhadrakaṃ samādhinimittaṃ sādhu ca suṡṭhu ca mūdgrhītaṃ bhavati sumanasi- krtaṃ subhāvitaṃ mujuṡṭaṃ supratividvaṃ tadyathā vinīlakaṃ vā vipūyakaṃ vā vyādhmātakaṃ vā vi- paḍumakaṃ vā vilohitakaṃ vā vikhāditakaṃ vā vikṡiptakaṃ vā asthi vā asthisaṃkaliko vā | yathā yathā khalvanenānyatamānyatamaṃ bhadrakaṃ samādhinimittaṃ pūrvavadyāvatsuprati- viddhaṃ tathā tathā teṡu dharmeṡvarthapratisaṃvedī bhavati pūrvavat | idaṃ pañcamaṃ vimuktyāyatanam | yatra sthitasyeti pūrvavat | vimukterāyadvāraṃ prajñāviśeṡa: | prajñā ca dharmāyatanena saṃgr- hītā || saparivārāṇi śabdamanodharmāyatanai: | deśanāsvādhyāyaparasaṃprakāśaneṡu śabda- ##46.11 (21a-5)## grahaṇācchabdāyatanamasti | manodharmāyatane tu prajñāparivārabhūte sarvatrasthe iti tribhi: saṃgraha: || dvayorāyatanayoriti | sūtra uktaṃ rūpiṇa: santi sattvā asaṃjñino ‘pratisaṃjñina: | ##46.12 (21a-6)## tadyathā devā asaṃjñisattvā: | idaṃ prathamamāyatanam | arūpiṇa: santi sattvā: sarvaśa ākiṃcanyā- yatanaṃ samatikramya naivasaṃjñānāsaṃjñāyatanamupasaṃpadya viharanti | tadyathā devā naivasaṃjñānāsaṃ- jñāyatanopagā: | idaṃ dvitīyamāyatanaṃ ityanayordvayorāyatanayor asaṃjñisattvā daśabhirāyatanai: saṃgrhītā: gandharasāyatanayoreva tatrābhāvāt | bhavati hi cyutyupapattikālayo- steṡāṃ manaāyatanamiti | naivasaṃjñānāsaṃjñāyatanopagā manodharmāyatanābhyāṃ saṃgrhī- ##46.15 (21a-6)## tā ityādhikrtaṃ teṡāmarūpitvāt || bahudhātuke ‘pi dvāṡaṡṭirdhātava iti | sūtra ##46.16 (21a-8)## @058 uktam | āyuṡmānānando bhagavantametadavocat | kiyatā bhadanta paṇḍito dhātukuśalo bhava- ti | bhagavānāha | paṇḍita ānanda aṡṭādaśa dhātūñjānāti paśyati yathābhūtam | cakṡurdhātuṃ rūpadhātuṃ cakṡurvijñānadhātuṃ evaṃ yāvanmanodhātuṃ dharmadhātuṃ manovijñānadhātu- miti | yadīmānānanda aṡṭādaśa dhātūñjānāti paśyati yathābhūtaṃ ṡaḍapi dhātūñjānāti paśyati yathābhūtaṃ prthivīdhātumabdhātuṃ tejodhātuṃ vāyudhātumākāśadhātuṃ vijñānadhātumiti | aparānapi ṡaḍ dhātūñjānāti paśyati yathābhūtam | kāmadhātuṃ vyāpādadhātuṃ vihiṃsādhātuṃ naiṡkramyadhātumavyāpādadhātumavihiṃsādhātumiti | aparānapi ṡaḍ dhātūñjānāti paśyati yathābhūtam | sukhadhātuṃ du:khadhātuṃ saumanasyadhātuṃ daurmanasyadhātumupekṡādhātumavidyādhātumiti | caturo ‘pi dhātūñjānāti paśyati yathābhūtam | vedanādhātuṃ saṃjñādhātuṃ saṃskāradhātuṃ vijñā- nadhātumiti | trīnapi dhātūñjānāti paśyati yathābhūtam | kāmadhātuṃ rūpadhātumārūpya- dhātumiti | aparānapi trīndhātūñjānāti paśyati yathābhūtam | rūpadhātumārūpyadhātuṃ nirodhadhātumiti | aparānapi trīndhātūñjānāti paśyati yathābhūtam | atītaṃ dhātuṃ anāgataṃ dhātuṃ pratyutpannaṃ dhātum | aparānapi trīndhānūñjānāti paśyati yathābhūtam | hīnadhātuṃ madhyamadhātuṃ praṇītadhātumiti | aparānapi trīndhātūñjānāti paśyati yathā- bhūtam | kuśalaṃ dhātusakuśalaṃ dhātumavyākrtaṃ dhātumiti | aparānapi trīndhātūñjānāti paśyati yathābhūtam | śaikṡaṃ dhātumaśaikṡaṃ dhātuṃ naivaśaikṡanāśaikṡaṃ dhātumiti | dvāvapi dhātū jānāti paśyati yathā bhūtam | sāsravaṃ dhātumanāsravaṃ dhātumiti | aparāvapi dvau dhātū jānāti paśyati yathābhūtam | saṃskrtaṃ dhātumasaṃskrtaṃ dhātumitīmau dvau dhātū jānāti paśyati yathābhūtam | iyatā cānanda paṇḍito dhātukuśalo bhavatotīmānyatra hi nirbhedīni vākyāni pratyekaṃ madhye ‘pi paṭhitavyāni vistarabhayāttu mayā na likhitā- ##46.17 (21a-8)## nīti vodvavyam || yathāyogaṃ saṃgraho veditavya iti | aṡṭādaśa tāvadvātava: ta eve- tyebhiste saṃgrhītā eva | tathā hi ye prthivīdhātvādaya: ṡaḍuktāsteṡāmādyānāṃ caturṇāṃ spraṡṭavyadhātau saṃgraha: | ākāśadhāto rūpadhātau ālokatama:svabhāvatvāt | vijñānadhāto: saptasu cittadhātuṡu saṃgraha: | kāmadhātvādīnāṃ tu ṡaṇṇāṃ kāmadhātu: kāmarāga ihābhipreta: @059 sa ca caitasika: vyāpādadhātvādayo ‘pi caitasikā eveti teṡāṃ dharmadhātau saṃgraha: | sukhadhā- tvādīnāmapi ṡaṇā tasminneva saṃgraha: | vedanādhātvādīnāṃ caturṇāṃ trayāṇāṃ dharmadhātau vijñānadhāto: saptasu vijñānadhātuṡu | kāmadhātvādīnāṃ trayāṇāṃ kāmadhātoraṡṭādaśasu dhātuṡu rūpadhātoścaturdaśasu vinā gandharasaghrāṇajihvāvijñānadhātubhi: ārūpyadhātormanodharmamano- vijñānadhātuṡu | rūpadhātvādīnāṃ tu trayāṇāṃ dvayorukta: saṃgraha: nirodhadhātordharmadhātau | atītadhātvādīnāṃ trayāṇāṃ pratyekamaṡṭādaśasu dhātuṡu saṃgraha: | hīnādayastrayo dhātava: kā- sadhātvādaya evetyeṡāmukta: saṃgraha: | kuśalādīnāṃ trayāṇāṃ kuśalākuśaladhātvo rūpaśabda- dharmadhātuṡu saptasu ca cittadhātuṡu avyākrtadhātoraṡṭādaśadhātuṡu saṃgraha: | śaikṡāśaikṡadhātvā- dīnāṃ trayāṇāṃ dvayormanodharmamanovijñānadhātuṡu trtīyasyāṡṭādaśasu dhātuṡu | sāsravānāsra- vadhātvorādyasyāṡṭādaśasu dhātuṡu dvitīyasya manodharmamanovijñānadhātuṡu | saṃskrtāsaṃskr- tadhātvorādyasyāṡṭādaśasu dhātuṡu dvitīyasya dharmadhātau saṃgraha: | ta ete dvāṡaṡṭirdhā- tava: ||27|| ya ime tatreti bahudhātuke | eteṡāṃ dvayorlakṡaṇamanuktamiti | prthivīdhātvādī- ##46.18 (21a-10)## nāmuktaṃ lakṡaṇaṃ anī dhrtyādikarmasaṃsidvā: kharasnehoṡṇateraṇā: iti | nanu cākāśadhātu- rapyuktalakṡaṇa: tatrākāśamanāvrti: iti | nanu ca vijñānadhāturapyuktalakṡaṇa: vijñānaṃ prativijñāpti: iti vacanāt | satyaṃ uktaṃ sarveṡāṃ vijñānānāṃ lakṡaṇam | vijñānadhā- tustu kimiha kiṃcideva vijñānamityabhipreta utāho sarvamiti na vivecitam | asaṃskrtaṃ cākāśamuktalakṡaṇaṃ natvākāśadhātu: | avaśyaṃ hyamanyadākāśāt | tathā hi ṡaḍdhāturayaṃ bhikṡo puruṡa iti sūtra itaraduktam | ityanayā buddhyābhihitaṃ dvayorlakṡaṇamanuktamiti | ata evamāha | tatkinākāśanevākāśadhāturveditavya: sarvaṃ ca vijñānaṃ vijñānadhātu- ##47.1 (21a-10)## riti || mukhanāsikādiṡviti | ādiśabdena śrotrādīnāṃ grahaṇam | ālokatamasī ##47.8 (21b-4)## kileti | kilaśabda: paramatadyotanārtha: | svamataṃ tu sapratighadravyābhāvamātramākāśamitya- bhiprāyo lakṡyate || rātriṃdivasvabhāva iti rātrivartinastamaso bhāskarātapalakṡaṇasya ##47.12 (21b-6)## cālokasyābhipretatvāt | bāhulikaścāpaṃ nirdeśa: | āghaṃ kila citasthaṃ rūpamiti ##47.15 (21b-7)## @060 citasthaṃ saṃghātastham | atyarthaṃ hanti hanyate vetyāgham | nairuktena vidhinā atyarthaśabdasya ##47.15 (21b-8)## ākārādeśa: krto hanteśca ghādeśa: | tasya tatsāmantakamiti | tasyāghasya kuḍyādi- kasya sāmantakaṃ samīpastham | tadapekṡya vyavasthāpitamityartha: | atrāpi vyākhyāne kila- ##47.16 (21b-9)## śabdo vaibhāṡikavyākhyānapradarśanārtha: | svamataṃ tu yattatpaścāducyate | tadāha | aghaṃ caitada- nyasya rūpasya tatrāprativātād na pratihanyate ‘nyadrūpamasminniti krtvā | sāmantakaṃ cānyasya rūpasyeti citasthasya | asminpakṡe karmadhāraya: samāsa: | aghaṃ ca tatsāmantakaṃ ##47.18 (21a-10)## ca tadityaghasāmantakam || vijñānaṃ sāsravamiti janmano hetorvijñānasyābhipretatvāt | ##48.1 (22a-1)## kuta iti cet | ata āha | yasmādime ṡaḍ dhātava iṡṭā janmaniśrayā: | ṡaḍdhāturayaṃ bhikṡo puruṡa iti | ṡaṭ khalu dhātūnpratītya mātu: kukṡau garbhasyāvakrāntiriti vacanāt | ##48.2 (22a-1)## ete hi janmana iti vistara: | ete hi janmano janakapoṡakasaṃvardhakatvādādhārabhūtā: | janako hyatra vijñānadhātu: pratisaṃdhibījatvāt | poṡakāṇi bhūtāni tatsaṃniśrayabhūtatvāt | saṃvardhakamākāśadhāturavakāśadānāt | ata evaiṡāṃ dhātuvavacanam | pratisaṃdhiṃ dadhata iti ##48.4 (22a-2)## dhātava: | anāmravāstu dharmā naivaniti | na janmaniśrayā: janmanirodhitvāt ||28|| ##48.14 (1a-7)## sanidarśana eko ‘tra rūpamiti | kimidaṃ nidarśanaṃ nāma | yena viśeṡeṇa yo- gāttadvastu tathā nidarśayituṃ śakyate na viśeṡo nidarśanamityucyate | vacanena parasya cakṡu- rvijñānamutpannaṃ vā nidarśanaṃ tena saha vartate sanidarśana eko rūpadhātu: | atrāṡṭādaśasu ##48.15 (1a-10)## dhātuṡu rūpadhāturevaika: sanidarśana ityavadhāraṇāduktaṃ bhavati anidarśanā: śeṡā iti | anena cāsya sanidarśanatvena prādhānyamuktamiti na punaruktadoṡaprasaṅga iti tatsiddhe: | ete ca sanidarśanatvādaya: prabhedā: prāyeṇa sūtroktā eva pradarśyante | tathā hi sūtra uktam | cakṡurbhikṡo ādhyātmikamāyatanaṃ catvāri mahābhūtānyupādāyarūpaprasādo rūpi anidarśanaṃ sapratidhaṃ yāvatkāyo bhikṡo ādhyātmikamāyatanaṃ pūrvavat | mano bhikṡo ādhyātmika- nāyatanaṃ arūpi anidarśanaṃ apratigham | rūpāṇi bhikṡo bāhyamāyatanaṃ catvāri mahābhūtānyu- pādāyarūpi sanidarśanaṃ sapratigham | śabdā hi bhikṡo bāhyamāyatanaṃ catvāri mahābhūtā- nyupādāyarūpi anidarśanaṃ sapratigham | yāvatspraṡṭavyāni bhikṡo bāhyamāyatanaṃ catvāri @061 mahābhūtāni catvāri ca mahābhūtānyupādāyarūpi anidaśanaṃ sapratigham | dharmā bhikṡo vāhya- nāyatanaṃ ekādaśabhirāyatanairasaṃgrhītaṃ arūpi anidarśanaṃ apratighamiti | ete ca prabhedā dhā- tūnāmeva ā prathamakośasthānaparisamāpte: kaṡṭhayante rūpavijñānavibhāgatvāt || saprativā ##48.17 (1b-2)## daśa rūpiṇa iti rūpigrahaṇamarūpinirāmārtham | rūpaṇaṃ rūpaṃ tadepāmastīti rūpiṇa: | daśeti cakṡurdhātvādaya: pañca tadviṡayadhātavaśca pañceti | dharmadhātornirāsa: kathaṃ krta: | sa cāpi hi rūpīti śakyate vaktum | tatrāvijñaptirūpasadbhāvāt | rūpiṇa evetyavadhāra- raṇāttannirāsa: krto bhavati | ye hi dhātavo rūpisvabhāvā eva te grahītavyā: | dharmadhā- tustu rūpyarūpisvabhāva iti || svadeśe parasyotpattiprativandha iti vistara: | yatraikaṃ ##49.3 (1b-2)## napratighaṃ vastu tatra dvitīyasyotpattirna bhavati | yathā hasto hastenāhata: prātaha- nyata upalo vā | hasto hastasthāna upalasthāne vā notpadyate | upalo ‘pi | tayorhastopalayo: sthāna upalo ‘pi notpadyate || jale pratihanyata iti jale svaviṡaye ##49.7 (1b-4)## pravartata ityartha: | prāyeṇa manuṡyāṇāmiti | prāyograhaṇaṃ kaivartādinivrtyartham | anti ##49.11 (1b-4)## nobhayatreti garbhe niyatamrtyūnām | etānākārānityetānprakārānityartha: | tittilā padulapa: | nārjārādīnāmiti | ādigrahaṇena cauramunaṡyādīnāṃ vyāghrādīnāṃ ca grahaṇam || yasminyasya kāritraṃ sa tasya viṡaya iti | kāritraṃ puruṡakāra: | cakṡu:śrotrādīnāṃ ##49.20 (2a-1)## rūpaśabdādiṡu ālocanaśravaṇādi kāritram | tacca svacittacaittānpratyāśrayabhāvaśaktivi- śeṡalakṡaṇaṃ veditavyam | yaccittacaittairgrhyate daṇḍāvastambhanayogena tadālamvanaṃ rūpādi | ##50.1 (2a-2)## tadevaṃ sati cittacaittānāmevālambanam | viṡaya: punaścakṡurādīnāmapi | na kevalaṃ cittacai- ttānām || tasmātpareṇāpravrtteriti | yo hi loke yata: pareṇa na pravartate sa tatra ##50.3 (2a-3)## pratihanyate kāṡṭhe kuṇye vā | tathā cakṡurādi viṡayātpareṇa na kāritraṃ karoti viṡaya eva tu karoti tasmāttatra pratihanyate || nipāto vātra pratighāta iti vistara: | ##50.4 (2a-3)## yatra viṡaye nipatanaṃ nipāta: | yā svaviṡaye pravrtti: kāritramityartha: || tadihā- ##50.5(2a-6)## varaṇapratighāteneti vistara: | sapratighā daśetyatrāvaraṇapratighātena te daśa dhātava: sapratighā abhipretā: | tatra viṡayālamvanapratighātābhyāṃ cittacaittānāmapi sapratighatvapra @062 ##50.8 (2a-8)## saṅgāc cātu:koṭika: praśna: catuṡkoṭi: catu:prakāra ityartha: || paścātpādaka iti | yadi ##50.13 (2b-1)## praśnasya paścādbhāgaṃ grhītvā vimarjanāyottiṡṭhate sa paścātpādaka: yadi pūrvaṃ bhāgaṃ grhītvā ##50.15 (2b-1)## sa pūrvapādaka: || viṡayapratighātenāpi ta iti cittacaittā: | te hi viṡayapratighātenā- lambanapratighātena ca sapratighā: pañcendriyāṇi nālambanapratighātena sapratighāni | ##50.17 (2b-4)## anālambanatvāt || yatrotpitsormanasa iti vistara: | yatrāśraya ālambane vā utpa- ttukāmasya manasa: pratighāto ‘nutpatti: śakyate ‘nyai: kartumantarāvaraṇena tadeva sapra- tighaṃ tenāntarāvaraṇalakṡaṇena pratighena saṃpratighavāt | svadeśe parasyotpattiprativandha- lakṡaṇena pratighātena sapratighatvādityapare | kiṃ punastat | pañcendriyapañcaviṡayadhātusva- ##50.10 (2b-5)## bhāvam | viparyayādapratighamiṡṭaṃ yatrotpitsormanasa: pratighāto na śakyate parai: kartum | yathā manodhātordharmadhātośca manovijñānotpattāvantarāvaraṇaṃ na śakyate parai: kartum | ##51.2 (2b-7)## ata: saptacittadhātudharmadhātusvabhāvamapratighamiti siddham || avyākrtā aṡṭāviti avyākrtā evāṡṭāvityavadhāraṇam | kuśalākuśalabhāvenāvyākaraṇādavyākrtā: | ye kuśa- lākuśalavyatiriktāsta evāvyākrtā ihābhipretā: | na tu kuśalā akuśalāvyākrtā- vyākaraṇād nāpyakuśalā: kuśalāvyākrtāvyākaraṇāt | kuśalākuśalānāṃ kuśalāku- ##51.8 (2b-9)## śalabhāvena vyākrtatvāt | saṃketarūdyapekṡā hi śabdapravrtti: || tridhānya iti dhātava ##51.10 (2b-10)## ityadhikrtam | tredhaivānye naikadhā na dvidhetyavadhāraṇam | alobhādisaṃprayuktā: kuśalā iti vistara: | alobhādveṡāmohahyapatrapāsaṃprayuktā: sapta cittadhātava: kuśalā: | lobhadveṡamohāhyanapatrapāsaṃprayukta akuśalā: | kutsitācchalitā durgaterapakrāntā iti kuśalā: | prajñā vā kuśa iva tīkṡṇeti kuśa: | taṃ lānti ādadata iti kuśalā: | anye ##51.13 (2b-10)## tvalobhādilobhādyasaṃprayuktā avyākrtā: || dharmadhāturiti vistara: | alobhādisvabhāvo ##51.14 (3a-1)## yo ‘yamukta: alobhādisaṃprayukto vedanādi alobhādisamuttho viprayukta: prāptijā- tyādi avijñaptiśca | pratisaṃkhyānirodhaścāpara iti caturvidha: kuśalo dharmadhātu: | ##51.15 (3a-2)## lobhādisvabhāvasaṃprayuktasamuttho ‘kuśala: | anyo ‘vyākrta iti yo nālobhādi- svabhāvasaṃprayuktasamuttha: nāpi lobhādisvabhāvasaṃprayuktasamuttha: ākāśaṃ apratisaṃkhyā- @063 nirodha: teṡāṃ ca yathāsabhavaṃ prāptijātyādaya: eṡo ‘vyākrto dharmadhātu: | tadanyāva- ##51.20 (3a-2)## vyākrtāviti tābhyāṃ kuśalākuśalacittasamutthābhyāṃ rūpaśabdadhātubhyāmanyau rūpa- śabdadhātū avyākrtacittasamutthau kāyavāgvijñaptisaṃgrhītau vijñaptyasaṃgrhītau cāvyā- krtau ||29|| kāmadhātvāptā: sarva iti | kāmadhātvāptā: sarva evetyavardhāyate aṡṭādaśadhātu- ##52.8 (3a-5)## tvamātrasaṃgrahāt | na tu pratyekaṃ | sākalyata: | tata āha rūpe caturdaśeti || tayo: ##52.12 (3a-8)## kavalīkārāhāratvāditi tayorgandharasayo: | gandho ‘pi hi kavalīkārāhāra: sūkṡma: || tatrābhāvaprasaṅga iti tatra rūpadhātau spraṡṭavyadhātorabhāvaprasaṅga: kavalī- ##52.15 (3a-10)## kārāhāratvāt | kavalīkāra āhāra: kāme tryāyatanātmaka: | iti siddhāntāt || gandharasayorapyeṡa prasaṅga iti | yau nāhārasvabhāvau tau tatra syātā- ##52.17 (3b-1)## mityartha: | pariviṡṭistu spraṡṭavyasyeti kim | paribhoga: | indriyāśrayabhāvena ##52.18 (3b-2)## ādhārabhāvena prāvaraṇabhāvena ca || anye punarāhuriti bhadantaśrīlābha: | prasravdhi- ##53.4 (3b-3)## sahagateneti prasrabdhisahotpannena kāyakarmaṇyatāsahagatenetyartha: | atrācāryo bhadantaśrī- lābhamatamanādrtya vaibhāṡikamataṃ sāvakāśaṃ drṡṭvā viniścayamārabhate | evaṃ tarhīti ##53.8 (3b-5)## vistara: | vaibhāṡikairarthata etatpratijñātam | na sto rūpadhātau gandharasau ni:prayojana- tvāt puruṡendriyaviṡayavaditi | taṃ pakṡamācāryo dūṡayati | duṡṭo‘yaṃ pakṡa: dharmivi- śeṡaviparyayāpakṡālatvāt | rūpadhātau gandharasākhyo hi dharmī vidyamānasvagrāhako ‘bhi- preta: | tasyāvidyamānasvagrāhakatvaṃ prāpnoti | yathā hi strīpuruṡendriyaviṡayo ni:prayo- janatvena avidyamānasvagrāhako bhavati tathā gandharasākhyo ‘pi viṡaya: prāpnoti | sphu- ṭamapyanumānayanti yenaiṡa dharmiviśeṡaviparyayo vyajyate na sto rūpadhātau ghrāṇajihvendriye ni:prayejanaviṡayatvāt strīpuruṡendriyaviṡayavaditi | vaibhāṡikadeśīya: kaścitpratividhatte asti prayojanamiti vistara: | tābhyāṃ ghrāṇajihvendriyābhyāṃ vinā śarīraśobhaiva ##53.10 (3b-6)## na syād vāgvijñaptiśca | anena drṡṭabādhayā prasaṅgaṃ nivartayati anumānaṃ hyatra drṡṭaṃ @064 bādhate | kiṃ tadityucyate | sto rūpadhātau ghrāṇajihvendiye saprayojanatvāc cakṡurindri- yavaditi | ācārya āha yadyetatprayojananiti vistara: | adhiṡṭhānenaivāśrayaśobhā vacanaṃ ca bhavati nendriyeṇeti saprayojanatvasya hetorasiddhatāṃ darśayati | vaibhāṡikadeśīya ##53.13 (3b-7)## āha | nānindriyamadhiṡṭhānamiti vistara: | na rūpadhātau saṃbhavatyanindriyaṃ ghrāṇaji- hvendriyādhiṡṭhānaṃ indriyādhiṡṭhānatvāt puruṡendriyādhiṡṭhānavaditi | etena saprayo- ##53.14 (3b-8)## janatvasya siddhatāṃ sthāpayati | ācārya āha | yuktastadasaṃbhava iti vistara: | yuktastatra puruṡendriyādhiṡṭhānasyāsaṃbhavo ni:prayojanatvāt | ghrāṇajihvendriyādhiṡṭhānaṃ tvāśrayaśo- ##53.16 (3b-9)## bhābhivyāhāraprayojanatvātsaprayojanan | ato ‘sya vināpīndriyeṇa yukta: saṃbhava: | sādhanaṃ tatrocyate | saṃbhavati rūpadhātāvanindriyaṃ ghrāṇajihvendriyādhiṡṭhānaṃ saprayojana- tvāt cakṡurindriyādhiṡṭhānavaditi | anena tāmeva saprayojanatvasyāsiddhatāṃ vyavasthāpaya- ti | evamatra saprayojanatvavādini vaibhāṡikadeśīye kasmiṃścinniṡiddhe yadetadādāvuktaṃ evaṃ tarhi ghrāṇajihvendriyayorapyabhāvaprasaṅgo ni:prayojanatvāditi taddūṡaṇābhāsatāṃ ##53.17 (3b-9)## darśayanto vaibhāṡikā āhu: ni:prayojanāpīti vistara: | yathā garbhaniyatamrtyunāṃ ni:prayojanābhinirvrtti: na hi teṡāṃ rūpadarśanādi bhavati evaṃ rūpadhātau ghrāṇajihve- ndriyābhinirvrttirni:prayojanāpi bhaviṡyatīti | tena na sto rūpadhātau ghrāṇajihvendriye ni:prayojanatvāt puruṡendriyavaditi ni:prayojanatvamanaikāntikaṃ pradarśyate | ācārya āha | ##53.18 (3b-10)## syānnāna ni:prayojaneti vistara: | bhavenni:prayojanendriyābhinirvrtti: | na tu nirhe- tukā saṃskrtānāṃ sahetukatvāt || yaśca viṡayāddhitrṡṇa: sa niyatamindriyādapītyanena hetvabhāva: pradarśyate | tataścaivaṃ sādhanamucyate | na sto rūpadhātau ghrāṇajihvendriye nirhetu- ##54.3 (4a-2)## katvād nirhetukāṅkuravat puruṡendriyavadvā || puruṡendriyamapi vā kiṃ na nirvartata ityācārya eva vikalpaṃ vāhayati | ko ‘bhiprāya: | yadi ni:prayojanā hetumantareṇāpi vā ghrāṇajihvendriyayorutpatti: purūṡendriyamapi vā kiṃ na nirvartate | vaibhāṡikāṇāṃ hyayaṃ pakṡa: saghrāṇajihendriyo rūpadhātusattvasaṃtāna: rūpiprāṇitvāt kāmāvacarasattvasaṃtānavaditi | ācāryastu purūṡendriyamapi kiṃ na nirvartata iti | anena tasya pakṡasya dharmiviśeṡaviparyayaṃ @065 darśayati | avidyamānapuruṡendriyo rūpadhātusattvasaṃtāno dharmī tasya viparyayo vidyamāna- puruṡendriyatvamiti | vaibhāṡikā: pariharanti aśobhākaratvāditi | kathamiti | na rūpadhātau puruṡendriyamasti aśobhākaratvāt kāṇakuṇṭhatvavat | tadanumānavyāghātānna viparyetyasmākameṡā pratijñā yadi drṡṭaṃ na bādhata iti naiyāyikasiddhāntādityabhi- prāya: | ācārya āha | kośagatavastiguhyānāṃ kiṃ na śobhate | vastau guhyaṃ vasti- ##54.5 (4a-3)## guhyam | vastiryena tatpuruṡendriyaṃ veṡṭitam | guhyaṃ puruṡendriyam | kośo yatra tadvastiguhyaṃ tiṡṭhati | kośagataṃ vastiguhyaṃ yeṡāṃ ta ime kośagatavastiguhyā: | teṡāṃ kiṃ na śobhate | śobhata evetyartha: | anenāśobhākaratvamasiddhaṃ darśayati || na ca prayojanavaśādutpattiri- ##54.6 (4a-4)## ti vistara: | vaibhāṡikairaśobhākaratvāditi bruvadbhirarthāpattyaitatpratijñātaṃ bhavati prayo- janavaśotpādyaṃ puruṡendriyamiti | sa ca pakṡo ‘numānabādhita: dharmisvarūpaviparyayā- pakṡālatvāt | kathamityucyate | na prayojanavaśotpādyaṃ puruṡendriyaṃ svakāraṇotpādya- tvāt kāṇakuṇṭhatvavat | vaibhāṡikā āhu: | sūtraṃ tarhi virudhyata iti vistara: | yo ##54.8 (4a-6)## ‘yamavidyamānaghrāṇajihvendriyo rūpadhātusattvasaṃtāna iti pakṡa: sa sāpakṡāla: prākpakṡavi- roghāt | tathā hi bhagavatā rūpāvacarā: sattvā avikalāhīnendriyā iti uktā: | avi- ##54.9 (4a-6)## kalendriyā: kāṇakuṇṭhatvābhāvāt | ahīnendriyāścakṡurādibhirahīnatvāt | ācārya āha | yāni tatreti vistara: | yāni tatra rūpadhātau ghrāṇendriyādirahitāni cakṡurādīni ##54.10 (4a-6)## tairahīnendriyā iti sūtrārthaparigrahādavirodha: | evaṃ tu varṇayanti vaibhāṡikā: sta ##54.14 (4a-8)## eveti vistara: | bhavata eva tatra rūpadhātau ghrāṇajihvendriye na tu gandharasau | ātmabhāvamukhena hi svasaṃtānamukhena ṡaḍāyatane cakṡurādike trṡṇāsamudācāra: prāṇināṃ pravartate tadabhiṡyanditaṃ ca karmeti sahetuke rūpadhātau ghrāṇajihvendriye | tataśca sahetukatvāt sta eva te rūpadhātau sahetukāṅkurādivaditi | anena ca na sto rūpadhātau ghrāṇajihvendriye nirhetukatvāditi yatsādhanamuktaṃ tadsiddhamiti pratipādayanti | purūṡe- ##54.15 (4a-9)## ndriye tu maithunasparśamukhena kiṃ trṡṇāsamudācāra iti prakrtam | maithunasparśavīta- rāgāśca rūpāvacarā: sattvā: tasmāttatra na trṡṇāpūrvakaṃ karma bhavati | tasmādahetukatvāttatra @066 puruṡendriyaṃ nāsti nirhetukāṅkurādivaditi | siddhaṃ rūpadhātau caturdaśaiva dhātava iti ||30|| ##55.3 (4b-1)## ārūpyāptā iti vistara: | manodharmamanovijñānadhātava evārūpyāptā ityavadhāra- ṇādanye dhātavo na santītyuktaṃ bhavati | yasmādrūpavītarāgāṇāṃ tatropapattirato daśa rūpasvabhāvā dhātava: cakṡurādaya: pañca rūpādayaścāpi pañca na santi tadāśrayāla- svanāśca pañca vijñānadhātavo na santīti | te cakṡurādayo rūpādayaśca yathākramamā- śrayā ālambanāni ca yeṡāṃ ta ime tadāśrayālambanā: | āśrayāṇāṃ cakṡurādīnāmālamva- ##55.6 (4b-5)## nānāṃ ca rūpādīnāmabhāvāt te ‘pi cakṡurvijñānādighātavastatra na santi || sāsravā- ##55.11 (4b-7)## nāsravā ete traya iti | ta eva traya: sāsravānāsravā ityavadhāraṇam || śeṡāstu sā- sravā iti | kimarthamidamucyate | nanveta eva traya: māsravānāsravā ityavadhāraṇāccheṡā: sāsravā iti siddham | na siddham | katham | śeṡā: sāsravā evānāsravā eva vā syurityā- śankā tannivrttyarthamidamucyate śeṡā: sāsravā eveti ||31|| ##56.3 (4b-10)## savitarkavicārā hi pañca vijñānadhātava iti | savitarkasavicārā eveti | ##56.6 (5a-3)## na viniścayadhātava iti hiśabdo ‘vadhāraṇo || antyāstrayastriprakārā iti | ##56.10 (5a-4)## antyā eva triprakārā ityavadhāraṇam || anyatra vitarkavicārānyāmiti vitarka- vicārau saṃprayuktakadharmadhātusvabhāvau tayoratra grahaṇaprasaṅga iti parivarjyete | vitarko hi dvitīyaprakāre ‘ntarbhaviṡyati | vicāro ‘pi dhyānāntarajastrtīye prakāre ‘ntarbhavati tadanyastu triṡvapi prakāreṡu nāntarbhavatīti vakṡyati || ta ete manodhātvādaya: saṃprayuktadha- ##56.11 (5a-4)## rmadhātuparyantā: kāmadhātau prathane ca dhyāne samāmantake maule savitarkā: savicārā: ##56.12 (5a-5)## vitarkavicārasaṃprayogāt | ata eva dhyānāntare ‘vitarkā: vitarkābhāvād vicā- ramātrā: vicārasaṃprayogāt | ata eva dvitīyātprabhrti yāvadbhavāgraṃ tayorabhāvād ##56.14 (5a-6)## avitarkā avicārā: || sarvaścāsaṃprayukto dharmadhāturiti yathāsaṃbhavaṃ traidhātukarūpacitta- ##56.15 (5a-6)## viprayuktā asaṃskrtāśca dhyānāntare ca vicāro ‘vitarka: vitarkābhāvād | avi- ##56.19 (5a-7)## cāra: dvitīyavicārābhāvāt || vicāra eṡu triṡu prakāreṡu nāntarbhavatīti | @067 kāmadhātuprathamadhyānabhūmiko vicāra: prathame tāvatprakāre nāntarbhavati savitarka: savicāra iti | sa hi savitarka: saṃbhavati na tu savicāra: vicārāsaṃprayogāt | dvitīye ‘pi nāntarbhavati avitarko vicāramātra iti vitarkasaṃprayogād dvitīyavicārābhāvācca | trtīye ‘pi nāntarbhavati avitarko ‘vicāra iti | sa hi yadyapyavicāro dvitīyavi- cārābhāvād na tvavitarko vitarkasaṃprayogāt | sa kathaṃ vaktavya ityata āha avi- ##57.1 (5a-7)## cāro vitarkamātra iti | dvitīyavicārābhāvād avicāra: vitarkasaṃprayogād vitarkamātra: | ata eveti yasmātsavitarkasavicārāṇāṃ bhūmau vicāra evaṃcaturthaprakāro bhavati avicāro vitarkamātra iti || śeṡā ubhayavarjitā iti śeṡā daśa rūpiṇo ##57.9 (5b-2)## dhātavo ‘nuktā: | te ‘vitarkā vicāramātrā vā avitarkā avicārā: syurityāśaṅkā- yāmavadhārya tadubhayavarjitā eva śeṡā avitarkā avicārā evetyartha: ||32|| kathanavikalpakā ityucyanta iti | cakṡurvijñānasaṃsargī nīlaṃ vijānāti no tu ##57.14 (5b-3)## nīlamiti vacanāt | trividha: kila vikalpa iti | kilaśabda: paramatadyotanārtha: | ##58.2 (5b-7)## svābhiprāyastu cetanāprajñāviśeṡa eva vitarka iti na svabhāvavikalpo ‘nyo dharmo ‘stīti | tathā hyanena pañcaskandha uktam | vitarka: katama: | paryeṡako manojalpa: ceta- nāprajñāviśeṡa: | yā cittasyaudārikatā | vicāra: katama: | pratyavekṡako manojalpa: tathaiva yā cittasya sūkṡmatā | anatyūhāvasthāyāṃ cetanā | atyūhāvasthāyāṃ prajñeti vyavasthāpyate | tadeṡāṃ svabhāvavikalpo ‘stīti | taditi vākyopanyāse nipāta: tasmādartho vā | ##58.3 (5b-7)## svabhāvenaiva vikalpa audārikalakṡaṇatvātsvabhāvavikalpo vitarka: | sa eṡāṃ pañcānāṃ vijñānakāyānāṃ saṃprayogato ‘sti | tasmātsavikalpakā uktā: | netarāvabhinirūpaṇānu- ##58.4 (5b-8)## smaraṇavikalpāveṡāṃ sta: | tasmādavikalpakā ucyante | yathaikapādako ‘śco ‘pādaka iti | pādatraye chinna ekasminnapi pāde satyapādaka ityucyate tadvadekavikalpā avikalpakā iti || sā hyabhinirūpaṇāvikalpa iti | sā mānasyasamāhitā prajñā ##58.11 (6a-1)## śrutacintāmayyupapattipratilambhikā ca | sā hi manasi bhavā mānasī | vyagrā vividhāgrā vyagrā vividhālambanetyartha: | vigatapradhānā vā muhurmuhurālambanāntarāśrapaṇād vyagrā | @068 kasmādabhinirūpaṇāvikalpa ityucyate | tatra tatrālambane nāmāpekṡayābhipravrtte: rūpaṃ vedanā anityaṃ du:khamityādyabhinirūpaṇācca | samāhitā tu bhāvanāmayī nāmānapekṡayālambane prava- ##58.12 (6a-2)## rtata iti naiṡābhinirūpaṇāvikalpa ityucyate || mānasyeva sarvā smrtiriti samāhitā cāsamāhitā ca | sā kila nāmānapekṡānubhūtārthamātrālambanā pravartate smrti: katamā cetaso ‘bhilāpa iti lakṡaṇāt | pañcavijñānakāyasaṃprayuktā tu nānubhūtārthābhilāpapravrtte- ti nānusmaraṇavikalpa itīṡyate ||33|| ##59.3 (6a-5)## sapta sālambanā ityubhayāvadhāraṇam | saptaiva sālambanā: sālambanā eva ca sapteti | ardhaṃ ca dharmata: sālamvanamityuktavyatirekeṇedamucyate | atrāpyubhayāvadhāraṇam | dharmā- rdhameva sālambanaṃ sālambanameva ca dharmārdhamiti | yasmācca saptaiva sālambanā dharmārdhaṃ caiva ##59.8 (6a-8)## sālambanamityavadhāraṇamasti tasmāccheṡā daśa rūpiṇo dhātavo dharmadhātupradeśaścā- saṃprayukto ‘nālambanā iti siddhamityuktam | tathā hyanavadhāraṇe hyayamartho na sidhyet || ##59.10 (6a-9)## navānupāttā iti navānupāttā evetyavadhāraṇam || te cāṡṭāviti te sapta cittadhātavo ##59.11 (6a-10)## dharmadhātuśca yasyārdhaṃ sālambanamuktaṃ aṡṭamasyārthena sārdhamiti saheti yāvat | aṡṭa- grahaṇaṃ sakaladharmadhātugrahaṇārthaṃ | mā dharmadhātvardhāgrahaṇaṃ vijñāyīti | te cāṡṭau śabdaścāpara ##59.14 (6a-10)## iti navānupāttā iti uktā: | anye nava dvidheti cakṡurādaya: pañca śabdavarjyāśca rūpā- dayaścatvāra iti nava te dvidhaiva upāttānupāttā ityartha: | na tūpāttā evetyetadarthaṃ ca | ##60.5 (6b-1)## anye nava dvidhā iti puna: sūtritam || anugrahopadhātānyāmanyonyānuvidhānādi- ti | cakṡurdhātvādīnāmanugrahopaghātābhyāmañjanādipāṇighātādilakṡaṇābhyāṃ cittacaittānāma- nugrahopaghātau bhavata: | cittacaittānāṃ cānugrahopaghātābhyāṃ saumanasyadaurmanasyalakṡaṇābhyāṃ ##60.6 (6b-7)## cakṡurdhātvādīnāmanugrahopaghātau bhavata: | ataste cittacaittairadhiṡṭhānabhāvenopagrhītā ucyante | svīkrtā ityartha: || yalloke sacetanamiti sajīvamityartha: ||34|| ##60.15 (7a-1)## spraṡṭavyaṃ dvividhamityubhayāvadhāraṇam | spraṡṭavyameva dvividhaṃ | dvividhameva spraṡṭa- ##60.18 (7a-6)## vyamiti | śeṡā rūpiṇo nava | bhautikā ityatrāpyubhayāvadhāraṇam | dharmadhātvekadeśaśca bhautika ityatrāpyabhayāvadhāraṇam | yasmāccaita ubhayāvadhāritāstasmāccheṡā: sapta citta- @069 dhātavo dharmadhātuścāvijñaptivarjyo nobhayatheti siddham || bhūtānāṃ catuṡkaṃ ##61.7 (7a-8)## khakkhaṭādilakṡaṇāvadhāraṇāditi | catuṡkāvadhāraṇātprthivyaptejovāyudhātava: spraṡṭa- vyadhātau catvāri bhūtāni | ślakṡṇatvādayastatra cakṡurādayaśca na bhūtāni | khakkhaṭādilakṡa- ṇāvadhāraṇacca prthivyaptejovāyudhātuṡṭanye dharmāścakṡurādayo nāntarbhāvaṃ gacchanti | katham | catvāri mahābhūtāni | prthivīdhāturabdhātustejodhāturvāyudhātu: | prthivīdhātu: katama: | khakkhaṭatvamiti vistara: | teṡāṃ ca spraṡṭavyatvāditi teṡāṃ ca khakkhaṭatvādīnāṃ spra- ##61.8 (7a-8)## ṡṭavyatvād | yasmāttāni spraṡṭavyāni | varṇādayastu draṡṭavyā: śrotavyā ghrātavyā: svāda- yitavyā: | kathaṃ gamyate spraṡṭavyāni tānotyata āha na hi kāṭhinyādīni ##61.9 (7a-9)## cakṡurādibhirgrhyante | kiṃ tarhi kāyendriyeṇaiva | ityato ‘vagamyate spraṡṭavyāni tānīti | syānmataṃ te ‘pi varṇādaya: spraṡṭavyā ityata āha nāpi varṇādaya: ##61.10 (7a-9)## kāyendiyeṇa kiṃ grhyanta iti prakrtam | uktaṃ ca sūtra iti vistara: | apara- ##61.11 (7a-10)## sminnapi sūtre spaṡṭamādarśitam | kathamiti | vistareṇa yāvadidamuktaṃ | spraṡṭavyāni ##61.18 (7a-10)## bhikṡo vāhyamāyatanaṃ catvāri mahābhūtāni catvāri ca mahabhūtānyupādāya- rūpyanidarśanaṃ sapratighamiti | śeṡaṃ cakṡurādyāyatanaṃ na bhūtānīti spaṡṭamādaśi- ##62.2 (7b-5)## tam || yattarhi sūtra uktamiti vistara: | yaccakṡuṡi māṃsapiṇḍe khakkhaṭaṃ ##62.3 (7b-6)## kharagataṃ kharaprakāra ityartha: | cakṡurindriyaṃ khakkhaṭasvabhāvamiti matvā codayati | tenāvinirbhāgavartino māṃsapiṇḍasyaiṡa upadeśa iti | tena cakṡurindriyeṇāvinirbhā- gavartino ‘dhiṡṭhānasyaitadvacanam | bhavati hi cakṡuradhiṡṭhāne ‘pi cakṡurūpacāra: | ata eva māṃsapiṇḍa iti grahaṇam | anyathā cakṡuṡītyevāvakṡyata yadīndriyameveṡyena || ṡaḍdhātura- ##62.6 (7b-8)## pi bhikṡo purūṡa iti vistara: | garbhāvakrāntisūtre kalalādyavasthāyāmiti bhūtamātro- padeśanānna bhautikamastīti codyamāśaṃkyāha mūlasattvadravyadarśanārthamiti | mūlasattvasya ##62.7 (7b-9)## dravyasaṃdarśanārthameva | prthivīdhātvādaya: catvāro mūlasattvaṃ pañcānāṃ cakṡurādīnāṃ sparśāyata- nānāṃ tata utpatte: | manodhāturapi mūlasattvaṃ | mana:sparśāyatanasya tata utpatte: | athavā caturṇāṃ prthivīdhātvādīnāmupādāyarūpāśrayatvād vijñānadhātośca caitasikānāmāśrayatvāt | @070 ta eva mūlasattvam | kathaṃ gamyate | puna: ṡaṭsparśāyatanavacanāt | tatraiva sūtre paścā- duktaṃ ṡaṭ sparśāyatanānīti cakṡu:sparśāyatanaṃ yāvanmana:sparśāyatanamiti ato vijñā- yate mūlasattvadravyasaṃdarśanārthatvāt ṡaḍdhāturayaṃ bhikṡo purūṡa iti vacanaṃ na tu bhūtamātratvā- diti | nanu ca yathā vijñānadhātoravyatiriktamapi mana:sparśāyatanaṃ punarucyate evaṃ cakṡurādīnyapi caturdhātvavyatiriktāni punarūcyeranniti | ato na puna:ṡaṭsparśāyatanavacanena tadvyatiriktabhautikāstitvasiddhi: | naitadevam | yadi hi prthivīdhātvādaya eva sparśāyata- nānyabhaviṡyanbhūtānyeva sparśāyatanānītyevāvakṡyanta | na tvevaṃ kiṃ tarhi cakṡu:sparśāya- tanaṃ yāvanmana:sparśāyatanamiti ato ‘vagamyate prthivīdhātvādivyatiriktāni cakṡurā- dīni vijñānadhātustu cakṡurādisparśāyatanavacanānuṡaṅgena punarūcyate | sparśāyatanamiti ##62.8 (7b-9)## ko ‘rtha: sparśasya caitasikasyāśraya ityartha: || caittābhāvaprasaṅgācceti | yadi ṡaḍdhāturayaṃ bhikṡo purūṡa iti yathārūtameva dravyāṇi grhyerannānyāni tadāśritāni dravyāṇi tenaita- tprāptaṃ vijñānadhātumātragrahaṇādatra caitasikānāṃ tadāśritānāmagrahaṇaprasaṅga: | iṡṭatvā- dadoṡa iti cet | na | sāpakṡālatvādasya pakṡasya | sāpakṡālo hyayaṃ pakṡa: cittaviśeṡā ##62.9 (7b-10)## eva cainasikā iti svasiddhāntavirodhāt | tenāha na ca yuktaṃ cittameva caittā iti pratipattum | kasmāt | saṃjñā ca cetanā ca caitasika eṡa dharma: cittani- śrita iti sūtravacanāt | sādhanaṃ cātropatiṡṭhate | cittādarthāntarabhūte saṃjñāvedane ska- ndhadeśanāyāṃ prthagdeśitatvād | rūpaskandhavaditi | athavā svāśrayādarthāntarabhūte saṃjñāvedane | tadāśritatvāt | yatsvāśrayāśritaṃ tatsvāśrayādarthāntarabhūtaṃ tadyathā kuḍyāśritaṃ citram || ##62.12 (8a-1)## sarāgādicittavacanācceti | sarāgaṃ cittaṃ sarāgaṃ cittamiti yathābhūtaṃ prajānāti | vi- gatarāgaṃ cittaṃ vigatarāgaṃ cittamiti yathābhūtaṃ prajānāti | sadveṡaṃ cittaṃ sadveṡaṃ cittamiti yathābhūtaṃ prajānātīti vistara: | atra sādhanam | sarāgaṃ cittamiti cittarāgayo: parasparato ‘rthāntaratvaṃ mahayoganirdiṡṭatvāt | saputraścaitra iti sahayoganirdiṡṭacaitraputravaditi || ##62.15 (8a-3)## saṃcitā daśeti paramāṇusaṃcayasvabhāvā daśaivetyartha: | anye tu dhātavo ‘smādavadhāraṇānna saṃcitā iti siddham ||35|| @071 tulayatīti kasya dhātoretadrūpam | tathā hi tula unmāna ityasya dhātosto- ##63.5 (8a-7)## layatīti rūpaṃ bhavati | naiṡa doṡa: | tulāṃ karoti tulayatīti prātipadikadhātoretadrūpa- miṡyate | karmaṇi ca tulya iti rūpaṃ bhavati || vāhyaṃ dhātucatuṡṭayamiti rūpādikaṃ ##63.5 (8a-7)## śabdavarjyam | paraśudārvādisaṃjñakamiti | paraśvādisaṃjñakaṃ chinatti dārvādisaṃjñakaṃ chi- dyate | saṃbhavaṃ pratyevamucyate | kadācitparaśvādisaṃjñakaṃ chidyate dārvādisaṃjñakamapi china- tti || saṃbandhotpādina iti vistara: | saṃbandhenāvibhāgenotpattuṃ śīlamasyeti saṃbandho- ##63.7 (8a-10)## tpādi saṃghātasrota: rūpādisaṃghātasaṃtāna ityartha: | tasya vibhaktotpādanaṃ vibhakta- jananaṃ yatsa cheda: | kṡaṇikānāṃ hi bhāvānāṃ vināpi paraśvādinā chedo bhavatyeva saṃtā- nanirodhastu paraśvādineti paraśvādikaṃ chinattotyucyate | kāraṇasāmagrīviśeṡavaśāddhi kāryaviśeṡotpattirbhavati | tatra dhātucatuṡṭayameva chinatti chidyate cetyavadhāryate | tathā- vadhāraṇāccānye dhātavo nobhayatheti siddham | ata eva cāha | na kāyendriyādīni ##63.8 (8b-1)## chidyanta iti vistara: | tatra na cakṡurindriyādīnīti vaktavye kasmātkāyendriyādī- nīti vacanam | yasmātkāyendriye parisphuṭacchedo bhavati yadi bhavedityata: kāyendriya- pura:sarāṇīndriyāṇi kathyante | niravaśeṡāṅgachede sarvāṅgapratyaṅgachede tadadvaidhīkaraṇāt | ##63.9 (8b-1)## teṡāṃ kāyendriyādīnāmadvaidhīkaraṇāt | kathaṃ punargamyate tadadvaidhīkaraṇamityata: punarāha na hīndriyāṇi dvidhā bhavanti | chinnasyāṅgasya kāyādapagatasya nirindriyatvāt | ##63.10 (8b-2)## idamapi kathaṃ gamyate nirindriyaṃ tadaṅgaṃ yacchinnaṃ kāyādapagatamiti | yasmāttatpratītya spraṡṭavyādikaṃ ca kāyādivijñānānutpatti: | kathaṃ tarhi chinnena punarlagnena nāsikāgreṇa kāyavijñānotpatti: | nāsikāmūlasaṃbandhena puna: kāyendriyotpatteradoṡa: | kathamiha grhago- dhikādīnāṃ pucchāni chinnāni spandante yadi tatra kāyendriyaṃ nāsti | vāyudhātoreṡa vikāro naitatkāyendriyasya karmetyavagantavyam || na cāpi chindanti maṇiprabhāvada- ##63.12 (8b-3)## cchatvāt | yathā maṇiprabhā na chinatti acchatvāt tadvadindriyāṇi || dahyate tula- ##63.14 (8b-4)## yatyevamiti evaṃśabdena tadeva bāhyaṃ dhātucatuṡṭayaṃ tathātvena pradarśyate | kāṡṭādīnāma- gnikrto vikāro dāha: | sa cendriyāṇāṃ na bhavati maṇiprabhāvadacchatvāt | na hi tāni @072 kāṡṭhādivaccarmādivadvā vikriyante | kiṃ tarhi tatsaṃbandhātpravāhacchedo bhavati | tulādibhūtaṃ ca tadeva dhātucatuṡṭayaṃ tulayati nendriyāṇi tathaivācchatvāt | amūrtānāṃ tu dhātūnāmamū- ##63.17 (8b-6)## rtatvādeva chedādyasaṃbhava iti teṡāṃ chedādi na cintyate || na śabda uccheditvāditi | kim | chinatti chidyate ca dahyate tulayati vā apravāhavartitvāt || vivādo dagdhrtulyayorityuttaratrāpīdamanuvartate na śabda uccheditvāditi | tadeva dhātucatuṡṭayaṃ dāhakaṃ tulyaṃ ceti | agnikṡārādi dāhakaṃ samastasyātra dhātucatuṡṭayasya bhasmādivi- kārahetutvāt | lavaṇādi tulyam | tatrāpi samastasya tulāvanatihetutvāt | ityekeṡā- ##64.2 (8b-7)## mabhiprāya: | tejodhātureva dagdhā gurutvameva ca tulyamiti | tejodhāturevāgnijvālā- digata udbhūtavrttirdahati prthivīdhātvādīnāmudbhūtasvavrttitve ‘pyadāhakatvadarśanāt | gurū- tvameva copādāyarūpamudbhūtavrtti tulyate | ātapādiṡu laghudravyeṡu rūpādīnāmudbhūtavrttitve ‘pyatulyatvadarśanāt ||36|| ##64.17 (8b-10)## pañcādhyātmamiti pañcagrahaṇaṃ manonivrttyartham | adhyātmagrahaṇaṃ rūpādinivrtya- rtham | vipākajaupacayikā eva pañcādhyātmikā na naiṡyandikā ityavadhāraṇam | ##65.2 (9a-2)## kasmāt | tadvyatiriktaniṡyandābhāvāt | vipākajaupacayikāśca yadyapi naiṡyandikā bhavanti niṡyando hetusadrśa iti krtvā te tu vipākajaupacayikatvena saṃgrhītatvānna naiṡyandikā iti grhyante | ye tu svahetusadrśā na ca vipākajā na caupacayikāsta iha naiṡyandikā abhipretā: | na caivaṃvidhāścakṡurādayo bhavanti | kiṃ tarhi vipākajāścaupaca- yikāśca bhavantītyata evamucyate tadvyatiriktaniṡyandābhāvāditi | kathaṃ punarjñāyate naiṡyandikāste na santīti | mrtasyānanuvrtte: | na hi rūpādivanmrtasya cakṡurdhātvādayo ##65.3 (9a-3)## ‘nuvartante || vipākahetorjātā iti | vipākasya phalasya heturvipākahetu: vipāka- hetorjātā vipākajā: | madhyapadalopād dhetuśabdalopāt | gorathavad yathā go- bhiryukto ratho goratha iti | phalakālaprāptaṃ vā karmeti vipākaphalotpattyanantarakṡaṇā- vasthamityartha: | vipacyata iti vipāka: | karmakartari ghañ | vipākājjātā vipā- kajā: | phalaṃ tu vipaktireveti vipāka iti bhāve ghañ | bhavati ca hetau @073 phalopacāra iti vistara: | avipākasvabhāvo ‘pi karmalakṡaṇo heturvipāka ityucyate ##65.9 (9a-7)## tadutpādakatvāt | yathā phale hetūpacāra iti vistara: | ṡaḍimāni sparśāyatanāni cakṡurādīni paurāṇāṃ karma | purāṇe janmani bhavaṃ purāṇameva vā paurāṇaṃ karma | tāni sparśāyatanānyapaurāṇakarmasvabhāvānyapi paurāṇaṃ karmetyucyante tajjātatvāt | evamihāpi viparyayopacāro draṡṭavya: || āhārasaṃskārasvapnasamādhiviśeṡairūpacitā aupacayikā ##65.11 (9a-8)## iti | viśeṡaśabda: pratyekamabhisaṃbadhyate | tatrāhārasvapnau loke pratītau | saṃskāro ‘bhya- ṅgasnānānuvāsanādisvabhāva: | samādhiścittaikagranālakṡaṇā: | samīpe caya upacaya: | upacaye bhavā aupacayikā: sainikavat | upacayā eva vā aupacayikā: vainayikavat svārthe tadvitavidhānāt | brahmacaryeṇa cetyeka iti | brahmacāriṇāmupaśāntendriyāṇāṃ śarīropa- ##65.13 (9a-9)## cayadarśanāt | anupaghātamātraṃ tu tena syādityabrahmacaryeṇa śarīrāpacaya: brahmacaryeṇa tu śarīrāpacayo na bhavati | tasmādāha anupaghātamātraṃ tu tena brahmacaryeṇaṃ syād nopa- caya: | upacayastvāhārādibhireva | kasmāttarhi pravrajitānāṃ brahmacāriṇāṃ keṡāṃciccharī- rāpacayo bhavati | kāmaparidāhādiyogādasau bhavet || pratiprākāra ivārakṡeti upaca- ##65.16 (9a-10)## yasaṃtāno vipākasaṃtānasya parivāryāvasthānenārakṡā || śabda aupacayika iti anupa-##65.16 (9a-10)## citakāyasya śabdasauṡṭhavādarśanāt | icchāta: pravrtteriti | śabdo me syāditīcchayā śabda: pravartate anicchayā na pravartate | vipākajaśca dharmo ‘nicchato ‘pi pravartate | tasmānna vipākaja: śabda: | sādhana cātrocyate | na vipākaja: śabda: icchāta: pravrtte: yoniśo- manasikāracaitasikavat | yattu vipākajaṃ na tasyecchayā pravrtti: | tadyathā cakṡurindriyasye- ti || yattarhīti vistara: | anena svasiddhāntavirūddhatāṃ pratijñāyā udrāhayati | trto- ##65.18 (9b-2)## yāsau paraṃparetyeka iti vistara: | bhūtāni pārūṡyavirate: karmapathasya kaṇṭhe vipākasva- ##66.2 (9b-3)## bhāvāni nirvartante tebhya: śabda: | dvitīye ‘pi pakṡe karmabhyo vipākajāni bhūtā- ##66.3 (9b-4)## ni tebhya aupacayikāni | āhāropacayata: samādhyupacayato vā bhūtāntarāṇi tenyo naiṡyandikāni pūrvabhūtavyatiriktānyāgantukāni bhūtāni | tebhya: śabda iti | ato na vipākaja: śabda iti | paraṃparābhinirvartanaṃ tvābhisaṃdhāya pārūṡyaviraterbra- @074 hmasvaratā nirvartata ityuktam | anena svasiddhāntaviruddhatā tasyā: pratijñāyā: pari- 66.8 (9b-7)## hriyate | yadi śabdavadyuktivirodha: syāditi | śabda icchāta: pravartata iti vipā- kayuktivirodhānna vipākaja ukta: | tadyadi tadvacchārīrikyapi vedanā icchāta: pravartate na vipākajā syāt | na tvicchāta: sā pravartate | kiṃ tarhi | anicchayāpi sā pravartate cakṡurādivat | tasmādvipākajeti yujyata ityabhiprāya: | kīdrśo puna: sā | yā ##66.12 (9b-8)## sukhadu:khapratyayopasaṃhāramantareṇāpi pravartate || naiṡyandikā: sabhāgasarvatragahetujani- ##66.13 (9b-9)## tā iti | sabhāgasarvatragahetubhireva janitā na vipākahetunetyavadhāraṇam | vipākajā vipākahetujanitā iti | vipākahetunā janitā eva na tu vipākahetunaiva janitā ityavadhāraṇam | sabhāgahetunāpi janitā vipākajā bhavanti | tatra cāṡṭāvapratidhā naiṡya- ##66.14 (9b-10)## ndikā vipākajā evetyavadhāryate | na hi ta aupacayikā: saṃcayābhāvāt | apara- māṇusaṃcayasvabhāvatvādityartha: ||37|| ##66.16 (10a-1)## tridhānya iti | tridhānya evetyavadhāryate | tatra vipākajā indriyāvinirbhāgiṇa eva vipāko ‘vyākrto dharma: sattvākhya iti vacanāt | naiṡyandikaupacayikāstvi- ndriyavinirbhāgiṇo ‘pi | kathaṃ punargamyate indriyavinirbhāgiṇo ‘pi naiṡyandikā: santīti | mrtasyāpi tadanuvrttidarśanāt | na hyasattvasaṃkhyātā vipākajā iṡyante || ##66.19 (10a-3)## dravyavāneka iti | eka eva dravyavānityavadhāraṇam | sāratvāddravyamityavināśāt || ##67.5 (10a-5)## kṡaṇamekamanaiṡyandikā bhavantīti kṡaṇamekamasabhāgahetunirvartitā: | purvakṡaṇānāsrava- bhāvābhāvātkṡaṇikā: na tu kṡaṇāntaravināśina ityayamartho ‘bhipreta: | anyathā hi pā- ścimā eva dhātava: kṡaṇikā ityavadhāraṇāttaditareṡāṃ dhātūnāmakṡaṇikatvaprasaṅga: || kathaṃ punardu:khadharmajñānakṡāntikalāpe manodhāturmanovijñānadhātuśca yugapadbhavata: | na hi vijñānadva- yasamavadhānamiṡyate | nocyate yugapattau bhavata iti | kiṃ tarhi ekamatra vijñānaṃ dhātudvayatvena ##67.7 (10a-6)## vyavasthāpyate | nāmadvayena kathyata ityartha: | tena vyācaṡṭhe du:khe dharmajñānakṡāntisaṃprayuktaṃ ##67.9 (10a-6)## cittaṃ manodhāturmanovijñānadhātuśceti | śeṡāstatsahabhuvo dharmadhāturiti | tatra kṡāntikalāpe cittādanye dharmā: śeṡā: tatsahabhuvastayā kṡāntyā sahabhuva: | tadyathā @075 anāsravasaṃvaro rūpaṃ vedanāsaṃjñācetanādaya: saṃprayuktā: teṡāṃ ca prāptijātyādayo dharmadhā- turiti || samanvāgamaṃ pratilabhata iti prāptimalabdhapūrvāṃ labhata ityartha: | cakṡurvi- ##67.11 (10a-7)## jñānadhātunāpi sa iti kim | samanvāgamaṃ pratilabhata ityadhikrtam | prthaglābha ##67.14 (10a-10)## ityanena prathamadvitīye koṭyau darśite | sahāpi cetyanena trtīyā koṭirdarśitā | caturthī- tūktanirmukteti sugamatvānna darśitā | caśabdena vā sāpyuktā aprthagasaha ceti || kāna- ##67.16 (10b-2)## dhātau krameṇa cakṡurindriyaṃ pratilabhamāna iti | kāmadhātau sthita: pudgala: krameṇa kalalādikrameṇa mrtyukrameṇa vā cakṡurindriyaṃ labhate | kiṃpratisaṃyuktaṃ kiṃ kāmadhātā- veva | netyucyate | aviśeṡeṇa | kāmapratisaṃyuktaṃ vā rūpapratisaṃyuktaṃ vā pratilabhamāna: | kalalādyavasthāyāṃ tathā krameṇa maraṇasyācakṡuṡmanmaraṇasya ca kāle cakṡurdhātunā ‘samanvā- gata: kalalādyavasthāyāṃ tathā naraṇāvasthāyāṃ vā tadabhāvāt ṡaḍāyatanotpattyavasthāyāṃ bhavasyāntarāle vā tenedānīṃ samanvāgamaṃ pratilabhate | na tu cakṡurvijñānadhātunā ‘samanvā- gata: samanvāgamaṃ pratilabhate yasmādasau kuśalakliṡṭena tenātītānāgatena pūrvamantarābhava- pratisaṃdhikāle samanvāgata eva | viprakrtāvasthā hyeṡādhikriyate | na pratilabdhavatpra- tilapsyamānāvasthā || cakṡurvijñānadhātuneti vistara: | dvitīyādivyānopapanna: tatra ##67.18 (10b-2)## tasya cakṡurvijñānadhātorabhāvāt tena pūrvamasamanvāgata idānīṃ cakṡurvijñānaṃ prathamadhyā- nabhūmikamanivrtāvyākrtasvabhāvaṃ saṃmukhīkurvāṇantena cakṡurvijñānadhātunā samanvāganaṃ pratilabhate | na tu cakṡurdhātunā ‘samanvāgata: samanvāgamaṃ pratilabhate pratilabdhavatsama- nvāgatatvāt | tatpracyutaścādhastādupapadyamāna iti dvitīyādidhyānapracyuto ‘dhastā- ##68.1 (10b-4)## tprathame dhyāne kāmadhātau vopapadyamānaścakṡurvijñānadhātunā ‘samanvāgata: samanvāgamaṃ pratilabhate ‘ntarābhavapratisaṃdhāne kuśalakliṡṭena atītānāgatena | na tu cakṡurdhātunā ‘sama- nvāgata: samanvāgamaṃ pratilabhate pratilabdhavatsamanvāgatatvāt || syādubhayeneti vi- ##68.2 (10b-5)## stara: | ārūpyadhātucyuta ubhābhyāṃ cakṡurdhātucakṡurvijñānadhātubhyāṃ pūrvamasamanvāgata anta- rābhavapratisaṃdhyavasthāyāmeva cakṡurdhātunotpādābhimukhena cakṡurvijñānadhātunā ca kuśalakli- ṡṭenātītānāgatena samanvāgamaṃ pratilabhate | avikalendriyā hyantarābhavikā: || nobhayena ##68.4 (10b-6)## @076 etānākārānsthāpayitveti koṭitrayoktāndharmaprakārān tyaktvetyartha: | ārūpyadhātucyuta- statraivotpadyamāno nobhābhyāmasamanvāgata: samanvāgamaṃ pratilabhate | asamanvāgatatvaṃ tatrāsti' na tu samanvāgamapratilambha: | dvitīyādidhyānopapannaśca cakṡurvijñānamasaṃmukhīkurvāṇo nobhābhyā- masamanvāgata: samanvāgamaṃ pratilabhate | katham | cakṡurdhātunā yadyapi samanvāgamaṃ pratilabhate na tu cakṡurdhātunāsāvasamanvāgata: | cakṡurvijñānadhātunā yadyapyasāvasamanvāgato na tu sama- nvāgamaṃ pratilabhate tamasaṃmukhīkurvāṇatvāt | cakṡuṡmānkāmadhātustha: sakrnmaraṇād anta- rābhavapratisaṃdhau nobhābhyāmasamanvāgata: samanvāgamaṃ pratilabhate tābhyāṃ samanvāgatatvāt || ##68.5 (10b-6)## yaśca cakṡurdhātunā samanvāgataścakṡurvijñānadhātunāpi sa iti | prthaglābha: sahāpi cetyanenaiva sūtreṇedamapi catu:koṭikaṃ vartayati | lābho hi pratilambha: prāptimātre ‘pi vivakṡayā kadācidbhavati | prathame catu:koṭike pratilambho ‘dhikrto dvitīye tu prāptimā- ##68.6 (10b-7)## tram | prathamā koṭiriti vistara: | dvitīyādidhyānopapanno ‘vaśyaṃ cakṡurdhātunā samanvāgata: indriyairavikalatvāt cakṡurvijñānadhātunātrāsamanvāgata: tatrābhāvāt ##68.7 (10b-8)## prathamadhyānabhūmikasya cakṡurvijñānasyāsaṃmukhīkriyamāṇatvāt || kāmadhātāvalavdhavihī- nacakṡuriti | alabdhaṃ vihīnaṃ vā cakṡurasyālabdhavihīnacakṡu: | alabdhacakṡu: kalalādya- vastha: | vihīnacakṡurvinaṡṭacakṡu: | sa kāmadhātau cakṡurvijñānadhātunāntarābhavapratisaṃdhau ##68.9 (10b-9)## pratilabdhena kuśalakliṡṭena samanvāgata: na cakṡurdhātunā tasyābhāvāt || lavdhāvi- hīnacakṡuriti | labdhamavihīnaṃ cakṡurasya labdhāvihīnacakṡu: | sa kāmadhātau cakṡurdhātunā cakṡurvijñānadhātunā ca tathā pūrvaṃ pratilabdhenedānīṃ tvanena cāvyākrtena samanvāgata: | ##68.9 (10b-9)## prathamadhyānopapannaśca tenobhayena samanvāgata: svabhūmikasya tasyāvaśyamastitvāt ##68.10 (10b-9)## parabhūmikasya cakṡuṡa: saṃbhavāt | dvitīyādidhyānopapannaśca paśyan | prathamadhyānabhūmikaṃ cakṡurvijñānaṃ saṃmukhīkurvāṇa ityartha: | sa cāpyavaśyamanenobhayena samanvāgata: || caturthyetā- ##68.11 (11a-1)## nākārānsthāpayitvetyārūpyotpanna: || yathāyogamabhyūhitavyāviti | yaścakṡurdhātunā ‘samanvāgata: samanvāgamaṃ pratilabhate rūpadhātunāpi sa: | yo vā rūpadhātunā cakṡurdhātunāpi sa: | cakṡurdhāturūpadhātvo: syātprthaglābha: mahāṡi ca | prthaktāvat | syāccakṡurdhātunā sama- @077 nvāgato na rūpadhātunā kāmadhātau krameṇa cakṡurindriyaṃ pratilabhamāna: | syādrūpadhātunā na cakṡurdhātuneti iyaṃ koṭirnāsti | sahāpi syāt | ubhayenāsamanvāgata: samanvāgamaṃ pratilabhate ārūpyadhātoścyuto rūpadhātau kāmadhātau copapadyamāna: | nobhayena etānā- kārānsthāpayitvā || yaścakṡurdhātunā samanvāgato rūpadhātunāpi sa iti | pūrvapādaka: | yastā- vaccakṡurdhātunā samanvāgato rūpadhātunāpi sa: | syādrūpadhātunā na cakṡurdhātunā kalalādya- vasthāsvalabdhacakṡurlabdhavihīnacakṡuśca || yaścakṡurvijñānadhātunā ‘samanvāgata: samanvāgamaṃ pratilabhate rūpadhātunāpi sa: | yo vā rūpadhātunā ‘samanvāgata: samanvāgamaṃ pratilabhate cakṡurvijñānadhātunāpi sa: | tathaiva ca tayo: syātprthaglābha: sahāpi ca | prthaktāvat | syāccakṡurvijñānadhātunā na rūpadhātunā dvitīyādidhyānopapannaścakṡurvijñānaṃ saṃmukhīkurvāṇa: | syādrūpadhātunā na cakṡurvijñānadhātunā ārūpyadhātoścayuto dvitīyādiṡu dhyāneṡupapadyamāna: | sahāpi syāt | ubhayenāsamanvāgata: samanvāgamaṃ pratilabhate ārūpyadhātoścyuta: kāmadhātau brahmaloke cotpadyamāna: | nobhayena etānākārānsthāpayitvā || yaścakṡurvijñānadhātunā sama- nvāgato rūpadhātunāpi sa: | yo vā rūpadhātunā cakṡurvijñānadhātunāpi sa: | pūrvapādaka: yastā- vaccakṡurvijñānadhātunā samanvāgato rūpadhātunāpi sa: | syādrūpadhātunā na cakṡurvijñānadhātunā- pi | dvitīyādidhyānopapannaścakṡurvijñānamasaṃmukhīkurvāṇa: || yathā ceyaṃ cakṡurvijñānarūpadhātūnāṃ pratilambhasamanvāgamacintā tathā śrotravijñānaśabdadhātvādīnāmapi pratilambhasamanvāgamaci- ntā kartavyā śrotravijñānaśabdadhātvo: syātprthaglābha: sahāpi cetyādi ||38|| dvādaśādhyātnikā iti | ubhayāvadhāraṇam | avadhāraṇādeva cānye rūpādayo ##69.3 (11a-4)## vāhyā iti siddham | ātmani adhi adhyātmam | adhi ātmānamiti vā adhyātmam | adhyātmameva ādhyātmikā: | adhyātmaṃ vā bhavā ādhyātmikā: || ahaṃkārasaṃniśrayatvā- ##69.7 (11a-6)## ccittamātmetyupacaryata iti | ahaṃkārasaṃniśraya ātmetyātmavādina: saṃkalpayanti | cittaṃ cāhaṃkārasaṃniśraya ityātmāpyupacaryate | kathamityāha | ātmanā hi sudāntena svargaṃ prāpnoti paṇḍita: | ityuktaṃ gāthāyām | kathaṃ punargamyate cittamātmaśabdenocyata iti | tata āha | cittasya cānyatra damanamuktaṃ bhagavateti | anyatra gāthāyāmuktam | @078 ##69.12 (11a-10)## cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham | iti | tenāyamartha: | ātmani cittīkārye ātmānaṃ vā cittamadhikrtya ye dharmā: pratyā- sannabhāvādāśrayabhāvena vartante ta ādhyātmikā: | ye tu viṡayabhāvena vartante te bāhyā iti | ka: puna: pratyāsannabhāva: | yena vijñānaṃ tadvikāramanuvidhatte | cakṡurā- diṡveva hi vijñānaṃ lakṡyate na rūpādiṡviti | tathā hi cittamindriyasaṃbaddhe śarī- ##69.17 (11b-2)## radeśe paricchidyate na viṡayadeśa iti || evaṃ tarhi ṡaḍ vijñānadhātava iti vistara: | iha pañca tāvadvijñānadhātavo vartamānā eva grhyante indriyaviṡayasamānakālatvāt | varta- mānaviṡayā hi pañca vijñānakāyā: | manovijñānadhāturapi vartamāna eveha vyavasthāpyate | yasmānmanodhāturapyāśrayo ‘nantarātīto vyavasthāpyate kālabhedādeva hi manodhātumano- ##69.18 (11b-2)## vijñānadhātvo: prthagvyavasthānaṃ tasmātta ādhyātmikā na prāpnuvanti | na hyete manodhātutvanaprāptā atītatvamaprāptā: cittasyāśrayībhavanti | yadā bhavanti tadā ta eva te bhavantīti lakṡaṇaṃ nātivartanta iti | kimanena vākyena sādhitam | idamanena sādhitaṃ vartamānānāmapyeṡāmāśrayabhāvo bhaviṡyatīti bhaviṡyadāśrayabhāvenā- ##70.4 (11b-4)## dhyātmikatvaṃ bhavatīti || yadi vānāgatapratyutpannasyeti vistara: | atīte 'dhvani ##70.7 (11b-6)## yanmanodhātulakṡaṇaṃ tadanāgatapratyutpannayorapyadhvanorastyevetyabhiprāya: | na hi lakṡaṇa- ##70.9 (11b-10)## syādhvasu vyabhicāro ‘nti | na hi svabhāvaparityāgo ‘stītyartha: || dharmasaṃjñaka: sabhāga iti | dharmasaṃjñaka: sabhāga evetyavadhāryate | yo hi viṡayo yasya vijñānasya niyata iti tadyathā cakṡurvijñānasya rūpaṃ niyato viṡayo yāvanmamovijñānasya dharmā: yadi tatra taccakṡurvijñānamutpannamutpattirdharmi vā yāvadyadi tatra manovijñānamu- ##70.16 (12a-3)## tpannamutpattidharmi vā sa viṡaya: sabhāga ityucyate || tasya ca svabhāvasahabhūni- rmuktā iti | svabhāvena sahabhūbhiśca nirmuktā: svabhāvasahabhūnirmuktā: | sarvadharmāstasya vijñānasyālambanaṃ na svabhāva: svātmani vrttivirodhāt | na hi tadevāṅgulyagraṃ tenaivāṅgulyagreṇa sprśyate saivāsidhārā tayaivāsidhārayā chidyate | na sahabhuva: saṃprayuktā ##70.17 (12a-4)## viprayuktā vā atisaṃnikrṡṭatvāt | na yakṡisthamañjanaṃ tena grhyate || sa punaścittakṡa- @079 ṇo ‘nyasya cittakṡaṇasyālamvanamiti | ye pūrvasminkṡaṇe svabhāvasahabhuvo dharmā nā- lambitā abhūvaṃste ‘pyālambitā iti dvayo: kṡaṇayo: sarvadharmā ālambanaṃ bhavanti | tasmāddharmadhāturnityaṃ sabhāga: | dharmadhāturhi niyato manasa eva || tatsabhāgāśca śeṡā: | ##70.20 (12a-5)## caśabdena sabhāgāśceti śeṡā eva sabhāgatatsabhāgā ityavadhāryate | nanu ca dharmadhātureva sabhāga evetyavadhāraṇe śeṡā na sabhāgā iti sabhāgatatsabhāgā: setsyanti | na setsyanti | yadyapi na sabhāgā eva hi bhaveṡu: tatsabhāgā eveti tu saṃbhaveyu: | tannivrttyarthamidamārabhyate sabhāgatatsabhāgā eva śeṡā: na tu sabhāgā eva nāpi tatsabhāgā eveti | yo na sva- ##71.2 (12a-7)## karmakrt sa tatsabhāga iti saṃbandhanīyaṃ tatsabhāgāścetyanantaroktatvāt | uktaṃ bhavati ##71.3 (12a-7)## ya: svakarmakrtsabhāga iti | asvakarmakadeva tatsabhāgastatsabhāga eva cāsvakarmakrdi- tyavadhāraṇe ‘rthāpattyā svakarmakrtsabhāga iti || rūpāṇyapaśyaditi | adrākṡīditi ##71.4 (12a-8)## vaktavyam | evaṃ hyadyatanātītaṃ hyastanātītaṃ ca parigrhītaṃ bhavati | anyathā hyavyāpi lakṡaṇaṃ syāt | athavaivameva pāṭha: udāharaṇamātraṃ tadraṡṭavyam | adyatanātītamapi vaktavyam | evaṃ yāvanmana: svena viṡayakāritreṇa vaktavyaniti svena viṡayapurūṡakāreṇa vakta- ##71.6 (12a-9)## vyam | kathamiti | yena śrotreṇa śabdānaśrṇoc śrṇoti śroṡyati vā taducyate sabhāgaṃ śrotramiti sarvatra yojanīyam || vijñānasaṃprayuktamasaṃprayuktaṃ ceti vijñānasaṃbaddhamasaṃbaddhaṃ ##71.11 (12b-2)## cetyartha: || yadekasya cakṡu: sabhāgaṃ tatsarveṡām | kim | sabhāgamiti vartate | evaṃ tatsa- ##71.19 (12b-6)## bhāgamapīti | yadekasya cakṡustatsabhāgaṃ tatsarveṡāṃ tatsabhāgamityartha: || prāptagrahaṇāditi | ##72.14 (13a-3)## gandhādayo ye devadattena ghrāṇādīndriyaprāptā grhyante na te yajñadattena grhyante svaghrāṇādikapra- viṡṭatvāt | ityasādhāraṇatvādeṡāṃ cakṡurādivadatideśo nyāyya: | ya ekasya gandha: sabhāga: ##72.15 (13a-3)## sa sarveṡāṃ evaṃ tatsabhāgo ‘pīti vaktavyam | na tu vaktavyaṃ yathā rūpamevaṃ gandhādaya iti | asti hyeṡa saṃbhava: ya eva gandhādaya ekasya ghrāṇādivijñānanutpādayeyusta ##72.18 (13a-4)## evānyeṡāmapīti | yadi te devadattaghrāṇādīndriyaprāptā bhaveyurdevadattasya vijñānamutpā- dayeyu: atha yajñadattaghrāṇādīndriyaprāptā yajñadattasya vijñānamutpādayeyurityartha: | athavā ta evānyeṡāmapīti tatrāntargatasūkṡmakrimiprabhrtīnāmapi vijñānamutpādayeyu: na tasyaiva devada- @080 ##73.4 (13a-7)## ttasya yasya ghrāṇādīndriyaprāptāste gandhādaya iti || indriyaviṡayavijñānānāmanyo- nyabhajanamiti | āśrayaviṡayāśrayibhāvenānyonyābhimukhyena pravrtti: | tathā hīndriya- dhātavo vijñānadhātūnāmāśrayabhāvena yathāyogaṃ bhajante sevanta ityartha: viṡayadhātūnāṃ ca biṡayibhāvena | tathā hi viṡayadhātava: svendriyadhātūnāṃ viṡayabhāvena bhajante vijñāna- dhātūnāṃ tu viṡayabhāvena ālambanabhāvena vā bhajante | tathā vijñānadhātava: svendriyadhātū- nāmāśrayibhāvena bhajante viṡayadhātūnāṃ ca viṡayibhāvena ālambakabhāvena vā bhajante ##73.5 (13a-8)## ityanyonyabhajanaṃ bhāga: | bhāve ghañ || kāritrabhajanaṃ vā bhāga: | kāritraṃ cakṡurādīnāṃ darśanādi | vijñānadhātūnāṃ vijñātrtvam | viṡayadhātūnāṃ tadviṡayālambanabhāva: | tasya kā- ritrasya bhajanaṃ kāritrabhajanam | sa eṡāmastītyartha: | pradarśanamātrametat | vigrahastvevaṃ kartavya: | saha bhāgena vartante sabhāgā iti | samāno vā bhāga eṡāmime sabhāgā: | samā- ##73.2 (13a-8)## nārthasya sahaśabdasya sabhāva ādiṡṭa: || sparśasamānakāryatvādvā | kim sabhāgā iti prakrtam | atra karmaṇi ghañ bhajyata iti bhāga: | vigrahastu pūrvavat | sparśaścaitasika eṡāmindriyaviṡayavijñānānāṃ samānaṃ kāryam | cakṡu: pratītya rūpāṇi ca utpadyate cakṡu- ##73.7 (13a-9)## rvijñānam | trayāṇāṃ saṃnipāta: sparśa ityādivacanāt | ye punarasabhāgā iti vistara: | ye punaranye cakṡurādaya itthamasabhāgāsteṡāṃ sabhāgānāmuktalakṡaṇānāṃ sabhāgā: sadrśāste tatsa- bhāgā: | teṡāṃ tairvā sabhāgāste tatsabhāgā: | tulyārtho hyatra sabhāgaśabdo grhyate ||39|| ##73.10 (13b-2)## darśanaheyā iti | darśanaṃ prathamata: satyadarśanaṃ anāsravapañcadaśacittakṡaṇasaṃgrhī- ##73.17 (13b-4)## tam | bhāvanā tadeva puna: punardarśanam | laukikaṃ vā samāhitaṃ jñānaṃ bhāvanā || daśa bhāva- nayā heyā: pañca ceti | rūpiṇo dhātavo daśa pañca ca tadvijñānadhātava iti | kathaṃ ##73.18 (13b-6)## punaretadgamyate eta eva ta iti | antyāstrayastridheti vacanāt | antyatrayādanye pañcadaśa dhātava eva ucyanta iti | te bhāvanāheyā evetyavadhāryante | triprakārā iti | darśanahe- ##74.2 (13b-6)## yā bhāvanāheyā aheyāścetyartha: | eta eva tridhā | aṡṭāśītyanuśayāstatsahabhuva iti dhātuprakārākārabhinnā: satkāyadrṡṭyādayo ‘nuśayā: | tatsahabhuvo vijñānavedanādaya: ##74.3 (13b-7)## saṃprayuktā: asaṃprayuktāni ca tallakṡaṇānulakṡaṇāni tatprāptayaśca sānucarā iti | @081 tacchabdenānuśayādaya: saṃbadhyante teṡāmanuśayānāṃ tatsahabhuvāṃ ca prāptaya: | tatprāptayo yadyapyanuśayasahabhuvo bhavanti na tu sarvā: | kāściddhi prāptayo ‘nuśayādisahabhuvo bhavanti yā: sahajā: | kāścittu pūrvaṃ paścācca tebhyo bhavanti | ata: prthakprāptigrahaṇam | sānucarā iti grahaṇenānuprāptayastallakṡaṇāni ca saṃgrhyante | śeṡā: sāsravā bhāvanāheyā ##74.5 (13b-7)## iti | ete trayo ‘ntyā dhātavo ye śeṡā darśanaheṡebhyo ‘nye sāsravāste bhāvanāheyā: | ke punaste | daśānuśayāstatsahabhuvastatprāptayaśca sānucarā: kuśalasāsravā: anivrtāvyā- krtāśca saṃskārā: avijñaptirūpaṃ ca sāsravaṃ sānucaram | anāsravā aheyā iti ##74.6 (13b-7)## mārgasatyāsaṃskrtasvabhāvā: | nanu cānyadapīti vistara: | prthagjanatvamanivrtāvyākr- ##74.7-9 (13b-8)## tasaṃskārasvabhāvatvādbhāvanāheyamadhyagatam | apāyasaṃvartanīyaṃ ca kāyavākkarma rūpasva- bhāvatvād bhāvanāheyamuktamiti | ataścodayanti vātsīputrīyā: āryamārgavirodhitvādi- ##74.8 (13b-9)## ti | prthagjanatvamāryamārgotpāde na bhavati | niyate cāpāyike karmaṇi satyāryamārgo notpadyate | āryamārgotpāde ca satyāpāyikaṃ karma notpadyate | tasmātsatkāyadrṡṭyādivattadubhayaṃ darśa- naheṡamiti varṇayanti | tatpratiṡedhārthamuktamaṡyetad abhisaṃkṡeṡeṇa sukhapratipattyarthaṃ puna- ##74.10 (13b-10)## rūcyate na drṡṭiheyanakliṡṭaṃ na rūpaṃ nāṡyaṡaṡṭhajan | drṡṭirdarśanam | akliṡṭamanivrtāvyākrtaṃ kuśalasāsravaṃ ca na darśanaheyam | rūpaṃ tu kliṡṭamapi na darśanaheyam | aṡaṡṭhajaṃ pañcendriyajaṃ pañcavijñānaṃ tadarūpaṃ kliṡṭamapi sanna darśanaheyam | ato ‘nyattu darśanaheyaṃ saṃbhavati yathoktam | akliṡṭāvyākrtaṃ ca prthagja- ##74.13 (14a-1)## natvaṃ samucchinnakuśalamūlavītarāgāṇānapi tatsamanvāganāditi | samucchi- nnakuśalamūlā: kuśalairdharmairasamanvāgatā iṡṭā: | prthagjanatvena tu samanvāgatā: | yasmātte prthagjanā iṡyanta tasmānna kuśalaṃ prthagjanatvam | kliṡṭamapi tanna bhavati vītarāgāṇā- mapi tena samanvāgamāt | kliṡṭasya hi vastuna: svabhāvaprahāṇamiṡyate | prāpticchedapra- hāṇamityartha: | tadyadi prthagjanatvaṃ kliṡṭaṃ syāl laukikavītarāgāṇāṃ tasya prāpti- ccheda iti tenāsamanvāgama: syāt | iṡyate ca teṡāṃ tena samanvāgama: | tathā hi te @082 laukikavītarāgā: prthagjanā eveṡyante | akliṡṭāvyākrtatvaikatve ‘doṡa: | chandarāgapra- hāṇaṃ hyakliṡṭasyeṡyate tadālambanakleśaprāpticcheda ityartha: | na tu tadātmoyaprāpticcheda iṡyate | tathā hyuktaṃ bhagavatā | yo bhikṡavo rūpe chandarāgastaṃ prajahīta | evaṃ chandarāga- prahāṇe vastadrūpaṃ prahīṇaṃ bhavatīti vistara: | tasmādakliṡṭāvyākrtaṃ prthagjanatvaṃ teṡāṃ prahīṇamapi cakṡurādivatsamudācarati atastena samanvāgamo bhavati | kiṃ puna: kāraṇaṃ akliṡṭāvyākrtavātprthagjanatvaṃ na darśanaprahātavyaṃ rūpatvācca kāyavākkarma ityāha ##74.17 (14a-2)## satyeṡvavipratipatte: | akleśaduṡṭatvādanālambakatvācca prthagjanatvaṃ na du:khādiṡu satyeṡu vipratipadyate | na viparītarūpeṇa pravartata ityartha: | kāyavākkarmāṡyanālambaka- tvādeva na vipratipadyate | tasmāttadubhayaṃ na darśanaheyam | ayaṃ satyeṡvavipratipatteriti ##74.18 (14a-2)## heturaṡaṡṭhaje ‘ṡyanuvartayitavya: | du:khe dharmajñānakṡāntau prthagjanatvaprasaṅgācceti aya- mupacayahetu: prthagjanatvasyaiva darśanaheyatvanivrttyarthamucyate kāyavākkarmaṇo ‘nabhisaṃva- ndhāt | du:khe dharmajñānakṡāntau prthagjanavaprāptiśchidyate na tu chinnā tatpraheyakleśaprā- ptivat | nirūdhyamāno mārgastu prajahāti tadāvrtim | iti vacanāt | du:khe dharmajñāne tu tatprāptiścchinnā | tena tatprāptisadbhāvād du:khe dharmajñā- nakṡāntyavasthāyāṃ sa pudgala: prthagjana: syāt | na cāsau tasyāmavasthāyāṃ prthagjana iti śakyate vyavasthāpayituṃ adhigatāryamārgatvāt | tathā hi prthagjanatvaṃ katamat | āryadharmā- ṇāmalābha iti prthagjanatvalakṡaṇam | ma cāryadharmāṇāṃ lābhena mārgalābho vyāvartyate | tasmādārya evāsāviti | idaṃ tāvadbhavanto vaibhāṡikā: praṡṭavyā: tatprthagjanatvaṃ kiṃ bhāvanāmārgapratilambhādeva prahīyate | netyucyate | tatprthagjanatvaṃ navabhaumikaṃ kāmāvacaraṃ yāvadbhavāgrikam | taccākliṡṭam | tena pratibhūminavamakleśaprakāraprahāṇāvasthāyāṃ prahī- yate | sarvaṃ hyakliṡṭaṃ sāsravaṃ navama eva vimuktimārge prahīyate | yadyevamavītarāgāvasthā- yāmārya: prthagjana: syāt | na prthagjanatvasya vihonatvāt | du:khe dharmajñānakṡānte: prabhrti tadvihīnameva na tu prahīṇam | ka: punarvihānaprahāṇayorviśeṡa iti | vihānaṃ prāpti- @083 cchede vyavasthāpitaṃ prahāṇaṃ tu pratipakṡalābhe vyavasthāpitam | tasmātprāpticchedāttena prthagjanatvenāsamanvāgamāttasyāmavasthāyāmārya eva bhavati na prthagjana ityadoṡa eṡa: ||40|| cakṡuśca dharmadhātośca pradeśo drṡṭiriti | cakṡureva dharmadhātupradeśa eva ca drṡṭi- ##75.9(14a-7)## rityavadhāryate | satkāyadrṡṭyādiketi satkāyadrṡṭirantagrāhadrṡṭirbhiṡṭhayādrṡṭirdrṡṭiparā- ##75.10(14b-1)## marśa: śīlavrataparāmarśaśceti || śaikṡasyānāsraveti prajñetyadhikrtam | aśikṡasyāśaikṡītya- ##75.17(14b-4)## śaikṡasyānāsravā prajñā ‘śaikṡī | kṡayānutpādajñānavarjyeti vaktavyam | vakṡyati hi kṡayānutpādadhīrna drk | iti | sameghāmegheti vistareṇa yāvatkliṡṭākliṡṭālaukikīśaikṡyaśaikṡībhirdrṡṭi- ##75.18 (14b-5)## bhirdharmadarśanamiti | loke bhavā laukikī | kliṡṭā cākliṡṭā ca kliṡṭākliṡṭā | ##76.1 (14b-6)## kliṡṭākliṡṭā cāsau laukikī ca kliṡṭākliṡṭalaukikī | kliṡṭākliṡṭalaukikī ca śaikṡī cāśaikṡo ca kliṡṭākliṡṭalaukikīśaikṡyaśaikṡya: | tābhirdharmadarśanam | kīdrśamityāha mameghāmegharātriṃdivarūpadarśanavaditi | yathā sameghāyāṃ rātrau rūpadarśanaṃ evaṃ kliṡṭayā laukikayā satkāyadrṡṭyādikayā drṡṭyā kliṡṭadharmadarśanam | avyaktataramityartha: | yathā tasyāmeva rātrāvamedhāyāṃ rūpadarśanaṃ evamakliṡṭayā laukikyā drṡṭyā dharmadarśanam | avya- ktanityartha: | yathā sameghe divase rūpadarśanaṃ evaṃ śaikṡyā drṡṭyā dharmadarśanam | vyaktaṃ na vatyartham | yathā punarameghe divase rūpadarśanaṃ evamaśaikṡyā drṡṭyā dharmadarśanam | atyarthaṃ vyaktamityartha: || atīraṇādityasaṃtīraṇāt | saṃtīraṇāṃ punarviṡayopanidhyānapūrvakaṃ ##76.5 (14b-8)## niścayākarṡaṇam | ata eva cānyāpīti vistara: | ata evāsaṃtīraṇādanyāpi mānasī ##76.8 (14b-9)## kliṡṭā rāgādisaṃprayuktā ‘kliṡṭā vā kṡayānutpādajñānā nivrtāvyākrtā prajñā na drṡṭi: || rūpālocanārtheneti | cakṡurna saṃtīrakatvena drṡṭi: kiṃ tarhi rūpālocanārthena | ##76.12 (14b-10)## prajñā tu saṃtīrakatveneti darśitaṃ bhavati ||41|| anyavijñānasaṃsargina ityanyavijñānasaṃmukhībhāvina: pudgalasyānyavijñānavyāsa- ##76.18 (15a-1)## ktasyetyartha: | paśyeccakṡurindriyaṃ viṡayādisāṃnidhyāt | yasya tu cakṡurvijñānaṃ paśyatī- @084 ##77.3 (15a-3)## ti pakṡa: tasya tadvijñānāsaṃbhavādadoṡa: | tadeva cakṡurāśritaṃ vijñānaṃ paśyatīti darśa- ##77.6 (15a-4)## nasya tadbhāve bhāvāntadabhāve cābhāvāt || drśyate rūpaṃ na kilāntaritaṃ yata iti | kilaśabda: paramatapradarśana: | tasyāpratighatvāditi | vijñānamamūrtaṃ kuḍyādīnyatikramyāpi ##77.10 (15a-6)## paśyet | vijñānavādyāha naiva hyāvrte cakṡurvijñānamutpadyata iti anābhāsagata- ##77.12 (15a-6)## tvād viṡayasyetyabhiprāya: | kiṃ khalu notpadyata iti | apratighatvātkuḍyādīni vyatibhidya kuḍyādyavyavahita iva viṡaye vijñānamutpatsyata iti bhāva: | yasya tvi- ti | yasya mama vaibhāṡikasya pakṡa: cakṡu: paśyatīti tasya mama cakṡuṡa: sapratidhatvād vyavahite kuḍyādibhirvrttyabhāva: tasya cakṡuṡa ālocanavrttyabhāva: | vijñānaṃ tarhi vaibhāṡikasya vyavahite ‘pi prāpnotīti | codyamantarṇītamāśaṅkya sa eva vaibhāṡika: puna- ##77.14 (15a-7)## rāha vijñānasyāpyanutpattiriti | yathaiva cakṡuṡo vyavahite vrttyabhāvo yujyate vijñā- nasyāpyanutpattir vijñānavrttyabhāva: āśrayeṇa sahaikaviṡayapravrttatvād yujyate | ya eva hi cakṡuṡo vyavahito ‘rtho viṡaya: syātma eva vijñānasyeti yuktā vijñānasyāpyanu- tpatti: | tava tu vijñānavādino ‘pratighatvādvijñānasya vyavahite vijñānamutpadyeta na tūtpadyate | tasmāccakṡu: paśyati na vijñānamiti siddham || evaṃ vijñānavādini prati- ##77.15 (15a-8)## ṡiddhe tatpakṡamācāryo grhītvāha kiṃ nu vai cakṡu: prāptaviṡayamiti vistara: | yathā kāyendriyaṃ prāptaviṡayaṃ kuḍyādivyavahitaṃ viṡayaṃ na grhṇāti kuḍyādipratighātāt tata: pareṇa pravartitumalabhamānatvāt kimevaṃ cakṡu: prāptaviṡayaṃ kuḍyādipratighātena prati- hataṃ sat tata: pareṇa gantumalabhamānaṃ taṃ kuḍyādivyavahitaṃ viṡayaṃ na grhṇātīti | naita- ##77.16 (15a-10)## dyujyate | tasmātsaprativatvād āvrtaṃ cakṡurna paśyediti na vaktavyam | kācābhraṡa- ṭalasphaṭikānvubhiścāntaritaṃ kathaṃ drśyata iti | kācenābhrapaṭalena sphaṭikenāmbunā cāntaritaṃ vyavahitaṃ rūpaṃ kathaṃ drśyate | sapratighatvāddhi kuḍyādivyavahitavatkācādivya- ##77.20 (15b-1)## vahitaṃ cakṡurna paśyet tacca paśyatīti siddhānta: | yatrālokasyāprativandha iti | āloke hi sati viṡaya ābhāsagato bhavatīti vijñānotpattisaṃbhava: | evaṃ hi vijñā- nakāraṇaṃ paṭhyate cakṡurindriyamanupahataṃ bhavati viṡaya ābhāsagato bhavati tajjaśca @085 manaskāra: pratyupasthito bhavatīti | ata āvrte rūpe kācādibhistatrotpadyata eva cakṡurvijñānam | yatra tu pratibandho ‘kācādisvabhāvai: kuḍyādibhistamasvibhi: tatrāvrte ##78.1 (15b-2)## notpadyate | kim | cakṡurvijñānamiti | anutpannatvādāvrtaṃ nekṡyata iti | yatvāyā kiṃ khalu notpadyata ityanutpattau kāraṇaṃ prṡṭamidaṃ tatkāraṇamiti brūma: || yattarhi sūtra ukta- ##78.3 (15b-4)## miti vistara: | cakṡuṡā rūpāṇi drṡṭvā na nimittagrāhī bhavati nānuvyañjanagrāhīti vistara: | yasmāccakṡu: paśyati tasmātpudgalaścakṡuṡā paśyatītyabhiprāya: | ācārya: prāha tenāśrayeṇetyayamatrābhisaṃdhi: | cakṡurāśrityetyevātrābhisaṃdhi: cakṡuṡā āśrayeṇa vi- jñānena drṡṭvetyartha: kathaṃ jñāyata ityāha yathā nanasā dharmānvijñāyeti | manasā ##78.5 (15b-5)## āśrayeṇa vijñānena vijñāyeti bhavati | na hyanantarātītaṃ nano dharmānvijñānāti | vartamānāvasthāyāṃ hi vijñānaṃ kāritraṃ karoti | āśritakarma vā āśrayanyopacaryata ##78.8 (15b-7)## iti | āśritasya vijñānasya karma darśanaṃ āśrayasya cakṡuṡa upacaryate | vijñāne paśyati sati cakṡu: paśyatītyupacāra: | yathā mañcā: krośantoti | yathā mañcastheṡu purūṡeṡu ##78.8 (15b-7)## krośatsu mañcā: krośantītyupacāra: tadvat | yathā ca sūtra uktaniti vistara: | vaibhāṡikāṇāmapyapaṃ pakṡa: | na cakṡurvijānāti kiṃ tarhi vijñānaṃ vijānātīti | atha coktaṃ cakṡurvijñeyāni rūpāṇi kāntānīti | tatra āśritakarma āśrayasyopacaryata ##78.10 (15b-7)## ityavaśyaṃ pratipattavyam || dvāraṃ yāvadeva rūpāṇāṃ darśanāyeti | dvāramiva dvāraṃ hetu- ##78.12 (15b-9)## rāśraya ityabhiprāya: | anenāgamena tenāśrayeṇeti yo ‘rtha uktastameva samarthayati | tena ##78.13 (15b-9)## cakṡuṡo dvāreṇa cakṡurvijñānaṃ paśyatīti | darśane tatra dvārākhyeti cakṡurbrāhmaṇa dvāraṃ yāvadeva rūpāṇāṃ darśanāyetyatra | na hyetadyujyate darśanaṃ rūpāṇāṃ darśanāye- ##78.15 (15b-10)## ti | atrāvācakatvānnaitadyujyata ityabhiprāya: | yadi darśanaṃ karaṇaṃ drśyate ‘neneti darśana- miti kartari vā lyuṭ paśyatīti darśanamiti darśanāyeti vā bhāvasādhanaṃ drṡṭirdarśanaṃ tasmai darśanāyeti kathametanna yujyate | yasmāccakṡurvyatiriktaṃ darśanaṃ nāsti | ālocanamiti et na vijñānāvyatiriktatvāt | vijñānameva hyālocanam | nāto ‘nyatpaśyāma: | yadi tu cakṡurdvāraṃ vivaraṃ rūpāṇāṃ darśanāya vijñānāyetyartho grhyeta tadyujyate || tadyathā ##78.19 (16a-2)## @086 kācitprajñā paśyatyapyucyata iti paśyatītyapyucyata iti itiśabdo ‘trādhyāhārya: prajānātītyapyucyata iti | anenopanyāsena darśanavijñānayoranarthāntarabhāva iti darśaya- ti | kā punarasau yā prajñaivamucyate | yā darśanātmikotkā tadanyobhapathāryā dhī: | ##78.20 (16a-2)## iti vacanāt | tasyaivaṃ jānata evaṃ paśyata iti sūtre ‘pi vacanāt | kiṃciditi vaca- nānna sarvaṃ vijñānaṃ paśyatītyuktaṃ bhavati | cakṡurvijñānaṃ hi paśyatītyucyate na tu śro- ##79.2 (16a-3)## trādivijñānamiti || kānyā drśikriyeti yasyopalambhakatvaṃ tasya darśanaṃ yujyata itya- ##79.3 (16a-4)## bhiprāya: | tadetadacodyamiti vistara: | yadi vijñānaṃ vijñānāti kartrbhūtasya ##79.4 (16a-4)## vijñānasya kānyā vijñānakriyeti vaktavyamiti tulyaṃ codyamāpadyate | na ca tatra kartrkriyābheda: | na karturvijñānasya kriyāyāśca vijñānalakṡaṇayā bhedo ‘nyatvamasti | bhavati ca kartrkriyāsaṃbandhavyapadeśa: vijñānaṃ vijānātīti | tadvadihāpi bhavet ##79.6 (16a-5)## cakṡu: paśyatītyacodyametat | cakṡurvijñānaṃ darśanamityapare tasyāśrayanāvāccakṡu: ##79.8 (16a-6)## paśyatītyucyate | yathā nādasyāśraṡabhāvād ghaṇṭā nadatītyucyate | vijñānaṃ tarhi kasyāśrayabhāvādrūpaṃ vijñānātītyāha vijñānasyāśrayabhāvāditi cakṡurvijñā- ##79.11 (16a-7)## nasyāśrayabhāvādityartha: || tadvijñānaṃ darśananiti rūḍhaṃ loka iti | darśanamiti loke ##79.12 (16a-8)## rūḍhaṃ na tu vijñānamiti rūḍham | kathaṃ gamyata ityāha tathā hi tasminnutpanne rūpaṃ ##79.13 (16a-8)## drṡṭamityucyate na vijñātaniti | vibhāṡāyāmapyucyata iti sa evārtho ‘bhidhīyata ##79.16 (16a-9)## ityabhiprāya: | cakṡu:saṃprāptaṃ cakṡurābhāsagatam | vijñānaṃ tu sāṃnidhyamātreṇeti nā- ##79.17 (16a-10)## śravabhāvayogeneti darśayati yathā sūryo divasakara iti | yathā sāṃnidhyamātreṇa sūryo divasaṃ karotītyucyate tathā vijñānaṃ vijānātītyucyate | kasmāt | loke tathā siddha- ##79.20 (16b-2)## tvāt | nirvyāpāraṃ hīdamiti vistara: | nirvyāpāramiti nirīham | anena hi ##80.1 (16b-2)## karturarthāntarabhūtāṃ kriyāṃ pratiṡedhati | dharmanātramiti svatantrasya kartu: pratiṡedhaṃ karoti | hetuphalamātraṃ ceti | asatyapi kartari hetuphalayo: kāryakāraṇārthatraṃ darśayati | tatra chandata upacārā: kriyante cakṡu: paśyati vijñānaṃ vijānātīti | yadi vastu vyavahārāṅgaṃ @087 teneha vyavahārārthasaṃsiḍyarthamasadapi sadrūpeṇa parikalpya kartrkriyādivyavasthānaṃ kriyate cakṡu: paśyati vijñānaṃ vijānātītyevamādi | nātrābhiniveṡṭavyam bhāvo bhavi- ##80.4 (16b-3)## trapekṡo ‘nya ityādi | janapadanirūktiṃ nābhiniviśeteti | janapada: tatra niyatā ##80.4 (16b-4)## niścitā coktirjanapadanirukti: tā nābhiniviśeta kasmād atreyaṃ niruktiriti | na vā sarvāmevārthavatoṃ nirūktiṃ kalpayet | saṃjñāṃ ca lokasya nābhidhāvediti | ##80.5 (16b-5)## ātmā jīva ityevamādikāṃ saṃjñāṃ lokasya nādhyāropayet | abhūtasamāropeṇa astyātmā śarīrādivyatirikta iti nātīva gacchedityartha: | athavā saṃjñāṃ ca lokasya nābhidhāve- nnābhisaret | arthābhāvātsaṃjñāpi nāstīti na kalpayedityartha: | atisaraṇamatikramaṇa- mityeko ‘rtha: ||42|| ubhābhyāmapīti | apiśabdādekenāpi nātra niyama: | dvayorvivrtayo: ##80.16 (16b-8)## pariśuddhataraṃ darśananityuktaṃ bhavati | naikatarānyathobhāvādityunmīlitārdhanimī- ##81.2 (16b-10)## litayorakṡṇorekatarasyānyathobhāvāt | dvayoreketaradyadyanyathībhavati | yadi yadunmīlitaṃ tadardhanimīlitaṃ kriyate sarvanimīlitaṃ vā yaccārdhanimīlitaṃ yadi tatsarvanimīlitaṃ kriyate sarvonmīlitaṃ vā tadā dvicandradarśanaṃ na bhavati | ato ‘vagamyate dvayorapi cakṡuṡoratra vijñānotpattau vyāpāro ‘stīti || deśāpratiṡṭhitatvād rūpavaditi | vi- ##81.3 (17a-2)## parītadrṡṭānta: | yathā rūpasya deśapratiṡṭhitatvādāśrayavicchedādvicchedo bhavati naivaṃ vijñā- nasya | na hi vijñānaṃ deśapratiṡṭhitaṃ kiṃ tarhi deśāpratiṡṭhitamamūrtatvāt | deśāpra- tiṡṭhitatvācca nāśrayavicchedādvicchedo bhavati || tathā hi dūrādrūpaṃ paśyatīti | yatra ##81.7 (17a-6)## rūpaṃ drśyate na tatra tadrāhakaṃ cakṡurindriyamasti tatrapramāṇānupalabhyamānatvāt tatrā- vidyamānadevadattādivat | yathā cakṡurevaṃ śrotramapi vaktavyam || itara āha svaviṡayade- śaprāpi cakṡu:śrotraṃ indriyatvād ghrāṇendriyādivat | anenānumānena tatrapramāṇānupa- labhyamānatvaṃ hetumasiddhaṃ darśayati | ācārya āha sati ca prāptaviṡayatva iti vi- ##81.9 (17a-8)## stara: | yadi prāptaviṡayaṃ cakṡu:śrotraṃ kalpyeta divyaṃ cakṡu:śrotramiha manuṡyeṡu dhyā- yināṃ nopajāyeta | yadi hi cakṡu:śrotramativiprakrṡṭadeśasthma% vyavahitaṃ ca kuḍyādi- @088 bhiryathāyogaṃ rūpaśabdaṃ grhṇīyād evamasya divyatvaṃ saṃbhavet tacca prāptaviṡayatve na syād ghrāṇādivat | yathā ghrāṇajihvākāyā: prāptaviṡayatvād divyā dhyāyināṃ nopajāyeran tadvat | anena svaviṡayadeśaprāpitvapakṡasya dharmiviśeṡaviparyayāpakṡālatvaṃ darśayati | saṃbha- vaddivyatve hi cakṡu:śrotre dharmo asaṃbhavaddivyatvabhāvo viśeṡaviparyaya: | sa prāpnotīti doṡa: | anena doṡeṇānanumānatvāt tatpramāṇānupalabhyamānatvaṃ siddhaṃ vyavasthāpayati | ##81.11 (17a-9)## tasmādaprāptaviṡayaṃ cakṡu:śrotram || yadyaprāptaviṡayaṃ cakṡuriti vistara: | āsannenāti- dūrasthena tiraskrtena vā tulyā tadaprāptiriti tatra darśanaṃ prasañjayati | kimidaṃ parasya sādhanamuta dūṡaṇamiti | yadi tāvadevaṃ sādhanaṃ atidūraṃ tiraskrtaṃ cakṡu:śrotreṇa grhyate aprāptatvād āsannaviṡayapavaditi | tadasādhanaṃ heto: svayamaniścitatvāt pūrvābhyuṡa- gamavirodhācca | atha dūṡaṇaṃ sarvāprāptagrāhakatvaṃ cakṡu:śrotralakṡaṇasya dharmiṇa: prasajyate | ##81.13 (17a-10)## tadadūṡaṇaṃ anumānabādhanāt | kathamityāha kathaṃ tāvadayaskānto na sarvamaprā- ptanaya: karṡatīti | praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptāgrāhakatvaṃ cakṡu:śrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṡu:śrotraṃ sarvāprāptagrahaṇaśaktihīnatvād | ayaskānta- vat | ayaskānto hyāprāptamayo grhṇāti karṡatītyartha: na ca sarvamaprāptaṃ grhṇāti | ##81.14 (17b-1)## tadvaccakṡu:śrotram | prāptaviṡayatve ‘pi caitatsamānamiti | nātidūratiraskrto viṡa- yaścakṡu:śrotreṇa grhyate grahaṇāyogyatvāt | saṃprāptāñjanaśalākāvat || athavā na sarva- ##81.16 (17b-2)## svagrāhyagrāhi cakṡu:śrotraṃ indriyasvābhāvyāt ghrāṇendriyādivat | ghrāṇādīnāṃ hi prāpto viṡayo na tu sarva: sahabhūgandhādyagrahaṇāt | ghrāṇādisahabhūni hi ##81.18 (17b-4)## gandharasaspraṡṭavyāni ghrāṇādibhirna grhyante śaktirhīndriyāṇāmodrśīti || manastvarū- pitvāditi | prāptatvaṃ mūrtānāmeva vyavasthāpyate nāmurtānāmiti mana: prāptaviṡayamiti ##82.2 (17b-5)## na vicāra: kriyate || trayananyatheti | prāptaviṡayameva trayamiti iṡṭāvadhāraṇārthamā- ##82.3 (17b-7)## rambha: | anyathā hi prāptāprāptaviṡayamityapi saṃbhāvyeta | nirucchvāsasya gandhāgraha- ṇāditi | yaducchvāsena sārdhaṃ sūkṡmaṃ bhūtacatuṡkaṃ ghrāṇamāgataṃ tasya gandho ghrāṇena ghrāyate | ##82.7 (17b-9)## vāyau gandhāntaramutpannamityapare || mīśrībhaveyurekadeśībhaveyu: | athaikadeśena | kim | @089 sprśeyuriti vartate || kathaṃ śabdābhiniṡpattiriti | yadi na sprśanti | anabhighāte ##82.10 (17b-10)## śabdābhiniṡpattirna prāpnotītyabhiprāya: | ata eveti kāśmīrā: | yadi hi sprśeyu- rhasto hastenābhyāhata: majjeta | jatunīva jatvantaram || kathaṃ saṃcitaṃ pratyāhataṃ na ##82.13 (18a-1)## viśīryata iti | anyonyamasprśatāṃ paramāṇūnāṃ saṃghāta: pratyāhata: pāṇyādibhi: kathaṃ na viśīryate || tadevaiṡāṃ nirantaratvaṃ yanmadhye nāsti kiṃciditi | ālokādi madhye ##82.17 (18a-4)## nāstīti nirantaratvameṡāṃ vyavasthāpyate | tadeva ca prāptitvaṃ nānyatheti || api ##82.19 (18a-5)## khalviti api cetyartha: | saṃghātā: sāvayavatvātsprśantītyadoṡa: yo ‘sau doṡa ukto yadi sarvātmanā sprśeyurmiśrībhaveyurdravyāṇi athaikadeśena sāvayavā: prasajyeranni- ti || kāraṇaṃ pratīti | yasya yādrśaṃ kāraṇaṃ tasya tatkāraṇaṃ sprṡṭamasprṡṭaṃ vā pratī- ##83.2 (18a-7)## ti | āha kadāciditi vistara: | sprṡṭahetukamiti sprṡṭamanyonyaṃ heturasya sprṡṭahe- ##83.3 (18a-7)## tukam | evamasprṡṭahetukam | yadā viśīryata iti | tadyathā śuṡkā mrc cūrṇīkri- yamāṇā | yadā cayaṃ gacchantīti tadyathā himaṃ taddhi pūrvaṃ sūkṡmaṃ paścānmahadbhavati | ##83.5 (18a-7)## cayavatāṃ caya iti tadyathā mrtpiṇḍadvayasaṃnipāte || uttarakṡaṇāvasthānaṃ syāditi ##83.10 (18b-2)## utpadya sprṡṭiyogāt || sparśo nāsti nirantare tu sprṡṭasaṃjñeti bhadanta: | bhada- ##83.11 (18b-3)## ntamataṃ caiṡṭavyamiti | vaibhāṡikamataṃ kasmānnaiṡṭavyam | nanu vaibhāṡikairapyevamuktaṃ tade- vaiṡāṃ nirantaratvaṃ yanmadhye nāsti kiṃciditi | astyevam | sāvakāśaṃ tu tadvacanam | yanmadhye nāsti kiṃciditi bruvāṇā vaibhāṡikā madhya ālokādi necchanti anyapara- māṇupraveśānavakāśaṃ tu na bruvate | anyathā hi sāntarāṇāṃ paramāṇūnāṃ śūnyeṡva- ##83.13 (18b-4)## ntareṡu gati: kena pratibadhyeta | gatimata iti vākyaśeṡa: | ayaṃ cāparo doṡa: na ca paramāṇunyo ‘nye saṃghātā: yathā vaibhāṡikā: kalpayanti | ta eva saṃghāte ##83.15 (18b-5)## sprśyante yathā rūpyanta iti saṃghāta eva naika ityartha: || yadi ca paramāṇoriti ##83.17 (18b-6)## vistara: | paramāṇvapariniṡpattiṃ vaktukāma ācāryo vicārayati | yadi paramāṇore- kasya pūrvādidigbhāgabheda: kalpyeta sprṡṭasyānyonyamasprṡṭasya vā sāvayavatvapra- saṅga: | na cet | kim | digbhāgabheda iti vartate | sprṡṭasyāpyaprasaṅga: | kasya | ##83.19 (18b-7)## @090 sāvayavatvasya | atra sādhanam | na niravayava: paramāṇur digbhāgabhedavattvād māṡarā- śivaditi | tadetaddigbhāgabhedavattvaṃ necchanti vaibhāṡikā: | digbhāgabhedo hi saṃghātarūpā- ṇāmeva kalpyate | evaṃ ca varṇayanti dharmataiveyaṃ yatsapratighānāṃ bhinnadeśatvam | teṡāṃ nairantaryeṇāvasthānād abhinnadeśatvaṃ mā bhūditi sāntarāṇāmapi sapratighatvena gati: prati- vadhyata iti ||43|| āśuvrttyā ca parvatānāmalātacakrādivadityātmaparimāṇatulyasyaivārthasya grahaṇa iṡyamāṇe kathaṃ parvatādīnāṃ mahatāṃ sakrdiva grahaṇaṃ lakṡyate na krarmeṇetyāśaṅkā yuktiṃ ##84.1 (18b-8)## tathā grahaṇe kathayati | āśuvrttyā cetyādi | yathālātacakrādigrahaṇaṃ krameṇa ##84.2 (18b-9)## vartamānaṃ sakrdiva lakṡyate tathā parvatanadīśabdādigrahaṇamāśuvrtyā bhavatīti | aho- svittulyātulyasyeti | drākṡāphalādidarśane tulyasya vālāgraparvatādidarśane ‘tulya- ##84.14 (19a-5)## syetyabhiprāya: || unniṡitanātreṇeti na kramadarśananyāyena || evaṃ śrotreṇeti vi- stara: | kadācidalpīyāṃsa: yadā maśakaśabdaṃ śrṇoti | kadācitsamā: yadā śrotrapara- māṇusamapramāṇaṃ kasyacicchabdaṃ śrṇoti | kadācidbhūyāṃsa: yadā meghaśabdaṃ śrṇotīti || ##84.18 (19a-8)## ajājīpuṡpavadavasthitā: kālajīrakapuṡpavadarvāsthitā: | ekalatāvasthitā ityartha: || ##85.4 (19a-10)## bhūrjānyantarāvanthitā iti | karṇābhyantare yadbhūrjapattravarṇākāraṃ tadbhūrjamiveti bhūrjaṃ tadabhya- ##85.5 (19b-1)## ntare ‘vasthitā: śrotrendriyaparamāṇava: || ghāṭānyantare ghāṭā nāsāpuṭī || mālāvadava- ##85.7 (19b-3)## sthitānīti maṇḍalena samapaṅktyāvasthitānīti || vālāgramātraṃ kileti | āgamasū- ##85.20 (19b-9)## canārtha: kilaśabda: astrtamavyāptam || sa kileti | karmasāmarthyādevāviśaraṇaṃ syādi- ##86.2 (19b-10)## ti kilaśabdena arūciṃ sūcayati || saṃcitāśrayālamvanatvāditi saṃcitāśrayatvātsaṃ- ##86.7 (20a-7)## citālamvanatvācca || caramasyāśrayo ‘tīta ityitīta evetyavadhāraṇam || ata evo- ##86.14 (20a-10) cyata iti yasmātpañcavijñānakāyā indriyahvayāśrayā: | cakṡurādīndriyāśrayā manaindriyā- ##86.16 (20b-2)## śrayāśca tasnāccatuṡkoṭikamātiṡṭhate | prathanā koṭiścakṡuriti | cakṡurvijñānasya cakṡurāśrayabhāvena na samanantarapratyayabhāvena | na hi cakṡuścittacaittasvabhāvam | cittacaittā acaramā utpannā: samanntara: | @091 iti ca samanantarapratyayalakṡaṇam | dvitīyā koṭi: samanantarātītaścaitasiko dharma- ##86.16 (20b-2)## dhātu: | tasya samanantarabhāvena nāśrayabhāvena | ṡaḍeva hyāśrayā vijñānasyeṡyante cakṡurādayo mana:paryantā nānye || trtīyā samanantarātītaṃ mana: | ubhayalakṡaṇayuktatvāt | caturthī ##86.17 (20b-3)## uktanirmuktā dharmā: | koṭitrayamuktā viprayuktā asaṃskrtādaya: || evaṃ yāvatkāya- ##86.19 (20b-4)## vijñānasya svamindriyaṃ vaktavyamiti | ya: śrotravijñānasyāśrayabhāvena samanantarapra- tyayabhāvenāpi sa tasyeti | catu:koṭikam | prathamā koṭi: śrotram | dvitīyā samanantarā- tītaścaitasiko dharmadhātu: | trtīyā samanantarātītaṃ mana: | caturthī koṭirūktanirmuktā dharmā iti | evamanyadapi vaktavyam || manovijñānasya pūrvapādaka iti | yo manovijñāna- ##86.20 (20b-4)## syāśrayabhāvena samanantarapratyayabhāvenāpi sa tasyeti pūrvapādaka: | yastāvadāśrayabhāvena ##87.1 (20b-5)## samanantarapratyayabhāvenāpi sa iti | manastāvadavaśyamasau samanantarapratyaya: syāt | samanantarapratyayabhāvena nāśrayabhāvena samanantarātītaścaitasiko dharmadhātu: acakṡurādyā- śrayaṡaṭsvabhāvatvāt ||44|| tadvikāravikāritvāditi vistara: | teṡāṃ cakṡurādīnāṃ vikārastadvikāra: ##87.12 (20b-8)## tadvikāreṇa vikāra: tadvikāravikāra: sa eṡāmastīti tadvikāravikārīṇi vijñā- nāni tadbhāva: tadvikāravikāritvam | tasmāccakṡurādaya evaiṡāmāśrayā ityavadhāryate | anugrahopaghātaṡaṭunandatānuvidhānāditi | cakṡurādināmañjanādibhiranugrahaṃ reṇvādi- ##87.14 (20b-10)## bhiścopaghātaṃ cakṡurādivijñānānyanuvidadhate samukhotpādātsadu:khotpādācca yathākramam | paṭumandatāṃ ca teṡāmanuvidadhate paṭumandatotpādāt | ato ‘vagamyate cakṡurādivikāreṇa vijñānavikāro bhavatīti || nanu ca paṭuni rūpe paṭu cakṡurvijñānamutpadyamānaṃ drśyate mande mandamiti | yadyapi rūpasya paṭumandate cakṡurvijñānamanuvidadhīta vidhurāvasthayostu cakṡū- rūpayoścakṡuravasthāmeva cakṡurvijñānamanuvidhatte na rūpāvasthām | tathā hi cakṡuṡyanugrhīte rūpe copahate tadvītarāgāṇāṃ madhyasthānāṃ ca cakṡurvijñānamavikāramutpadyate na tu sadu:kha- mutpadyate | rūpe punaranugrhīte ‘parityakte cakṡuṡi copahate kāmalavyādhinā timiro- paghātena vā pītadarśanaṃ bhrāntaṃ keśoṇḍukādidarśanaṃ vā pravartate | tathā paṭuni rūpe jarayā @092 mande cakṡuṡi mandaṃ cakṡurvijñānamutpadyate | evaṃ mande rūpe cakṡuryadyatipaṭu bhavetpaṭu cakṡurvi- jñānamutpadyate | tathā hi jātisvabhāvena paṭuni grdhracakṡuṡi mande ‘pi śavarūpe ‘nekayo- ##88.6 (21a-3)## janaviprakrṡṭe ‘pi cakṡurvijñānamutpadyate | ityevaṃ śrotrādīnyapi yojyāni || ato ‘sā- dhāraṇatvācceti | ata āśrayabhāvād asādhāraṇatvācca | āśrayabhāvo vyākhyāta iti ##88.7 (21a-4)## na taṃ pratyādriyate | asādhāraṇatvameva tu vyācakṡāṇa āha kathamasādhāraṇatvamityā- ##88.8 (21a-5)## di | anyacakṡurvijñānasyāpīti anyasaṃtānavijñānasyāpītyartha: | taireva nirdiśyata iti cakṡurādibhi: cakṡurvijñānaṃ yāvanmanovijñānaṃ na rūpādibhi: rūpavijñānaṃ yāvaddharma- ##88.13 (21a-7)## vijñānam | yathā bherośabdo yavāṅkura iti | asādhāraṇatvāt tābhyāṃ bheroyavābhyāṃ yathā nirdeśo loke bherīśabdo yavāṅkura iti na tu daṇḍaśabda: kṡetrāṅkura iti vā | daṇḍo ‘pi paṭahādiśabdasyāpi kāraṇībhavet kṡetraṃ ca śāligodhūmāṅkurasyāpi iti sādhāraṇatvānna tābhyāṃ nirdeśa: kriyate | asādhāraṇabhyāṃ tu bherīyavābhyāṃ nirdeśa: | tadva- dihāpi draṡṭavyam | api khalu cakṡuriva vijñānaṃ ubhayo: sattvasaṃkhyātatvād rūpaṃ tvasa- ttvasaṃkhyātamapi | cakṡuṡā vijñānaṃ cakṡurvijñānaṃ tasya karaṇabhāvāt | cakṡuṡo vijñānaṃ cakṡurvijñānaṃ sukhadu:khavedanāsaṃprayuktasya vijñānasya cakṡuranugrahopaghātapravrttatvāt | cakṡu- ṡo vijñānaṃ cakṡurvijñānaṃ asādhāraṇatvena tata: pravrtte: | cakṡuṡo vijñānaṃ cakṡurvijñānaṃ sattvasaṃkhyātasyaiva svāmibhāvāt | cakṡuṡi vijñānaṃ cakṡurvijñānaṃ tatsaṃprayoginyā: sukhāyā du:khāyā vā vedanāyā: cakṡuṡyeva paricchidyamānatvāt | evaṃ śrotrādiṡu yojyam | ##89.12 (21b-5)## tadevaṃ cakṡurādibhireva vijñānanirdeśo yujyate na rūpādibhi: || evaṃ trtīyacaturthadhyāna- bhūmikena cakṡuṡā tadbhūmikādharabhūmikāni rūpāṇi paśyato yojayitavyaniti | ##90.3 (21b-9)## tasyaiva kāmadhātūpapannasya yojayitavyam || evaṃ trtīyādidhyānacakṡuṡā yojyamiti | tasyaiva prathamadhyānopapannasya trtīyacaturthadhyānacakṡuṡā paśyato yojyam ||45|| ##90.12 (22a-2)## na kāyasyādharaṃ cakṡuriti | adharabhūmikamityartha: | svabhūmikamūrdhvabhūmikaṃ cābhya- ##90.13 (22a-6)## nujñātaṃ bhavati || pañcabhūmikāni hi kāyacakṡūrūpāṇīti | kāya: śarīram | etāni kāyādīni pañcabhūmikāni kāmāvacarāṇi prathamadhyānabhūmikāni yāvaccaturthadhyānabhūmi- @093 kāni ārūpyadhātāvabhāvāt | dvibhūmikaṃ cakṡurvijñānamiti kāmāvacaraṃ pratha- ##90.14 (22a-7)## madhyānabhūmikaṃ ca tayorvitarkavicārasadbhāvāt cakṡurvijñānasya cāvaśyaṃ savitarkavi- cāratvāt | ūrdhvarūpaṃ na cakṡuṡa iti nordhvabhūmikaṃ rūpaṃ cakṡuṡo viṡayo bhavati ūrdhvabhū- ##91.2 (22a-3)## mikasya rūpasya sūkṡmatvāt | svabhūmikamadharabhūmikaṃ cābhyanujñātaṃ bhavati | vijñānaṃ ca | ##91.4 (22a-3)## kim | ūrdhvaṃ na cakṡuṡa iti prakrtam | kāmāvacarasya cakṡuṡo ‘dharabhūmikasya prathamadhyāna- bhūmikaṃ cakṡurvijñānaṃ na bhavati | svabhūmikamadharabhūmikaṃ vābhyanujñātaṃ bhavati | kāmāvaca- rasya cakṡuṡa: svabhūmikaṃ kāmāvacarameva cakṡurvijñānaṃ bhavati | prathamadhyānabhūmikasya cakṡuṡa: prathamadhyānabhūmikameva cakṡurvijñānaṃ bhavati | kāmāvacaraṃ tu cakṡurvijñānamasya na bhavati | nanu coktamadharabhūmikamabhyanujñātamiti | satyamuktametat | kiṃ tu asatyātmīye ‘dhara- bhūmikamiṡyate na satīti | dvitīyatrtīyacaturthadhyānacakṡuṡo hyasati ātmīye prathama- dhyānabhūmikamevādharaṃ cakṡurvijñānaṃ bhavati na tu kāmāvacaraṃ paramanihīnatvāt | saṃbhava- tastvevamuktamadharabhūmikamabhyanujñātamiti || asyetyanantaroktanya cakṡurvijñānasyeti ##91.5 (22a-8)## cakṡurvijñānajāte: rūpaṃ sarvato viṡaya: | saṃbhavatastu yojyam | kāmāvacarasya cakṡurvi- jñānasya svabhūmikameva rūpaṃ prathamadhyānabhūmikasya tu prathamadhyānabhūmikacakṡurāśrayasya cakṡurvijñānasya svabhūmikamadharabhūmikaṃ ca rūpaṃ viṡaya: caturthadhyānabhūmikacakṡurāśrayasya tu caturthadhyānabhūmikaṃ rūpaṃ tataścādharabhūmikaṃ sarvaṃ viṡaya: | evaṃ yāvaddvitīyadhyānabhūmikaca- kṡurāśrayasya dvitīyadhyānabhūmikaṃ tataścādharabhūmikaṃ rūpaṃ viṡaya: | evaṃ cakṡurvijñānajāte- rūrdhvamadha:svabhūmau ca rūpaṃ viṡayo bhavati | kāyasya cobhe rūpavijñāne sarvato bhavata ##91.7 (22a-9)## iti | kāmāvacarasya kāyasya śarīrasya svabhūmikordhvabhūmike rūpavijñāne bhavata: | prathama- dhyānabhūmikasya kāyasya prathamadhyānabhūmikameva vijñānaṃ rūpaṃ tu svordhvādharabhūmikam | yathā svāśrayaṃ cakṡu: | dvitīyādidhyānabhūmikasya kāyasya vijñānamadharabhūmikameva pratha- madhyānabhūmikamevetyartha: | rūpaṃ tu dvitīyatrtīyadhyānabhūmikasya kāyasya svordhvādharabhūmikaṃ | yathā svāśrayaṃ cakṡu: | caturthadhyānabhūmikasya kāyasya rūpaṃ svādharabhūmikaṃ tata ūrdhvaṃ rūpā- bhāvāt ||46|| @094 ##91.13 (22a-10)## tathā śrotramiti | yathā cakṡuruktaṃ tathā śrotraṃ vyākhyātavyam | kathami- tyāha | yatra kāye sthita: śrotreṇa śabdāñśrṇoti kiṃ tāni kāyaśrotraśabdavijñānā- nyekabhūmikānyeva bhavanti āhosvidanyabhūmikānyapi | āha sarveṡāṃ bheda: | kāmadhā- tūpapannasya svena śrotreṇa svāvśabdāñśrṇvata: sarvaṃ svabhūmikaṃ bhavatīti vistareṇānenā- dinā grantho vaktavyo yāvadayaṃ tu niyama: ##91.14 (22a-10)## na kāyasyādharaṃ śrotramūrdhvaṃ śabdo na ca śrute: | vijñānaṃ cāsya śabdastu kāyasyobhe ca sarvata: || ##91.16 (22b-1)## iti vistareṇa yojyam | kathamiti | na kāyasyādharaṃ śrotram | pañcabhūmikā hi kāyaśrotraśabdā: kāmāvacarā yāvaccaturthadhyānabhūmikā: | dvibhūmikaṃ śrotravijñānaṃ kā- māvacaraṃ prathamadhyānabhūmikaṃ ca | tatra yadbhūmika: kāyastadbhūmikamūrdhvabhūmikaṃ vā śrotraṃ bhava- ti na tvadharabhūmikam | yadbhūmikaṃ śrotraṃ tadbhūmiko ‘dharabhūmiko vāsya śabdo viṡayo bhavati ūrdhvaṃ śabdo na ca śrute: | na hi kadācidūrdhvabhūmika: śabdo ‘dharabhūmikena śro- treṇa śrotuṃ śakyate | vijñānaṃ ca ūrdhvaṃ na śrotrasya śabdavat | asya śabdastu kāya- syobhe ca sarvata: | asyetyanantaroktasya śrotravijñānasya śabda: sarvato viṡaya: ūrdhva- ##92.10 (22b-4)## madha: svabhūmau ca | kāyasya cobhe śabdavijñāne sarvato bhavata iti || aniyataṃ mana iti | yathā cakṡu: śrotraṃ ca niyamitaṃ na kāyasyādharaṃ cakṡu: śrotraṃ cetyevamādinā naivaṃ niyamitaṃ ##92.12 (22b-5)## mana: | ata evāha pañcabhūmike ‘pi kāye sarvabhūmikāni manaādīni bhavantī- ti | manodharmamanovijñānāni sarvabhūmikāni kāmāvacarāṇi yāvadbhāvāgrikāṇi | tadyathā kāmadhātūpapanno yadi kāmāvacarānmanaso ‘nantaraṃ kāmāvacarameva kāmāvacaradharmālambanaṃ manovijñānamutpādayati sarvāṇi kāmāvacarāṇi | yadi prathamadhyānabhūmikād yāvadbhavā- grabhūmikādupapattikāle samāpattikāle vā saṃbhavata: kāmāvacaraṃ tathaiva manovijñānamutpā- dayati manastatastyaṃ śeṡāṇi kāmāvacarāṇi | atha tatraiva tadvijñānamutpādayati dharmāstvālamvanaṃ prathamadhyānabhūmikā yāvadbhavāgrabhūmikā: dharmāstatastyā: śeṡāṇi pūrvavat | evaṃ prathamadhyānopapanno yāvadbhavāgropapanno yathāyogaṃ vaktavya: || samāpta ānu- @095 ṡaṅgika: prasaṅga iti | cakṡuśca dharmadhātośca pradeśo drṡṭirityetadādhikārika: | athavā ##75.9 (14a-7)## yatra kāye sthitaścakṡuṡā rūpāṇi paśyatītyevamādirayamānuṡaṅgika: prasaṅga: darśanasaṃbandhā- ##88.14 (21a-8)## dāgatatvāt ||47|| pañca vāhyā dvivijñeyā iti | pañcagrahaṇaṃ dharmadhātunirākaraṇārtham | bāhyagra- ##93.7 (22b-10)## haṇaṃ cakṡurādinirāsārtham | bāhyā eva pañca dvivijñeyā ityavadhāraṇādanye trayodaśa dhā- tava ekavijñānavijñeyā iti siddhaṃ pañcavijñānakāyānāmaviṡayatvāt || nityā dharmā ##94.2 (22b-10)## asaṃskrtā iti | asaṃskrtā eva nityā ityavadhāraṇam | adhvasaṃcārābhāvānnityā: || dharmārdha indriyaṃ ye ca dvādaśādhyātnikā: smrtā: | ##94.4 (22b-10)## iti | dhātava ityadhikāra: || dvāviṃśatirindriyāṇyuktāni sūtra iti | atha jā- ##94.5 (23a-6)## tiśroṇo brāhmaṇo yena bhagavāṃstenopasaṃkrānta: upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmo- danoṃ saṃrañjanoṃ vividhāṃ kathāṃ vyatisāryaikānte ‘nyaṡīdat | ekāntaniṡaṇo jātiśroṇo brāhmaṇo bhagavantamidamavocat indriyāṇīndriyāṇīti bho gautama ucyante | kati bho gautama indriyāṇi kiyatā cendriyāṇāṃ saṃgraho bhavati | dvāviṃśatirimāni brāhmaṇa indriyiṇi | katamāni dvāviṃśati: | cakṡurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jihvendriyaṃ kāyendriyaṃ manaindriyaṃ strīndriyaṃ purūṡendriyaṃ jīvitendriyaṃ sukhendriyaṃ du:khendriyaṃ saumana- syendriyaṃ daurmanasyendriyaṃ upekṡendriyaṃ śraddhendriyaṃ vīryendriyaṃ smrtīndriyaṃ samādhīndriyaṃ prajñendriyaṃ anājñātamājñāsyāmīndriyaṃ ājñendriyaṃ ājñātāvīndriyaṃ itīmāni brā- hmaṇa dvāviṃśatirindriyāṇi | iyatā indriyāṇāmindriyasaṃgraho bhavati | atha jātiśro- ṇo brāhmaṇo bhagavato bhāṡitamabhinandyānumodya bhagavato ‘ntikātprakrānta iti || dharmārdha ##94.4 (23a-5)## iti dharmadhātvekadeśa ityartha: | dharmārdhamiti napuṃsakanirdeśena kecitpaṭhanti | teṡāṃ pāṭhe ardhadharma iti samapravibhāga: prāpnoti ardhaṃ napuṃsakamiti lakṡaṇāt | ardhapippaloti yathā | atha napuṃsakaliṅgo ‘pyardhaśabda ekadeśārthe vartate tadaivaṃ samāsa: kriyate dharma- ścāsau ardhaṃ ca dharmārdham | dharma vārdhaṃ dharmārdhamiti || ābhidhārmikāstu ṡaḍāyatanavya- ##94.14 (23a-10)## vasthāmanādrtyeti | cakṡurāyatanaṃ yāvatkāyāyatanaṃ manaāyatanamiti ṡaḍāyatanamiti @096 ṡaḍāyatanavyavasthāṃ yuktarūpāmanādrtya jīvitendriyānantaraṃ manaindriyaṃ paṭhanti ##94.17 (25b-2)## sālambanatvāt | vedanendriyādīni hi sālambanāni tadanantaraṃ paṭhanti || jīvitendri- yādīnyekādaśeti jīvitendriyaṃ vedanendriyāṇi pañca śraddhādīni cendriyāṇi ##94.19 (23b-3)## pañceti | trayāṇāṃ ca bhāga iti ājñāsyāmīndriyādīnāṃ navadravyātmakānāṃ manaindriyaṃ muktvānyānyaṡṭau dravyāṇi dharmadhātvekadeśa: | cakṡurādaya pañca svanāmoktā iti pañca ##95.2 (23b-4)## cakṡurādayo dhātava: pañcendriyāṇi cakṡurindriyaṃ yāvatkāyendriyam | strīpurūṡendriye ca kāyendriyaikadeśa eveti pañca cakṡurādidhātava: saptendriyāṇi bhavanti | sapta cittadhā- tavo nanaindriyamiti | evaṃ dvādaśādhyātmikā dhātavo ‘ṡṭāvindriyāṇi bhavantīti | ##95.3 (23b-5)## dvādaśādhyātmikā dhātava eva dharmārdha eva cendriyamityivadhāraṇatpañca dhātavo rūpā- daya: tadanyadharmadhātupradeśaśca nendriyamiti siddham ||48|| ācāryayaśonatrakrtau sphuṭārthāyānabhidharmakośavyākhyāyāṃ dhātunirdeśo nāma prathamaṃ kośasthānam ||1|| @097 ##Errata.## ##Page. Printed. Correct.## 12.17 ^ścānāsravaśceti ^ścānāsravāśceti 13.18 anābhidharmi^ anābhidhārmi^ 14.14 veti ceti 18.11 grhyamānā^ grhyamāṇā^ 18.17 pañcānaṃ pañcānāṃ 19.4 vābhisaṃdhāya cābhisaṃdhāya 19.13 vāvaśyaṃ^ cāvaśyaṃ^ 19.16 śraddhānusārimārga śraddhānusārimārgāṇām 19.17 śeṡānāṃ śeṡāṇāṃ 21.16 iti | iti || 22.10 kapphiraṇo kapphiṇo (?) 23.8 te ta 26.24 vaibhāṡikānā^ vaibhāṡikāṇā^ 29.1 cālambanāṇyabhi^ cālambanānyabhi^ 30.14 pravāhena pravāheṇa 30.19 gamyate | gamyate || @ i ##Abhidharmakocakarika N bhasya (Bibl. Buddhica XX, fasc. 1).## 6.3 8.1 10.15 11.15 13.2 13.5 14.9 16.8 23.15 34.10 34.16 35.17 @ ii 36.6 40.10 41.2 43.4 44.8-9 46.3 46.11 47.8 47.12 49.18 50.2 50.13 50.14-15 51.7 52.7 @ iii 54.5 54.10 54.12 54.15-16 57.11 58.1 59.12 63.11 63.12 65.10 65.16 68.1 72.1-3 72.6 74.14 74.15 74.18 76.3 @ iv 77.3 77.4 77.12 78.2 78.17 81.3 81.15-16 82.11 83.13 83.18 85.19 86.14 87.5